atha caturdaśo ‘dhyāyaḥ – guṇa-traya-vibhāga-yogaḥ

A oto rozdział czternasty: „Joga trójgunowego podziału”


Rāmānuja


trayodaśe prakṛtipuruṣayor anyānyasaṃsṛṣṭayoḥ svarūpayāthātmayaṃ vijñāya amānitvādibhiḥ bhagavadbhaktyanugṛhītair bandhān mucyata ity uktam / tatra bandhahetuḥ pūrvapūrvasattvādiguṇamayasukhādisaṅga iti cābhihitam, „kāraṇaṃ guṇasaṅgo ‚sya sadasadyonijanmasu” iti / athedānīṃ guṇānāṃ bandhahetutāprakāraḥ, guṇanivartanaprakāraś cocyate
 

Śrīdhara


puṃ-prakṛtyoḥ svatantratvaṃ vārayan guṇa-saṅgataḥ |
prāhuḥ saṃsāra-vaicitryaṃ vistareṇa caturdaśe ||
 

Viśvanātha


guṇāḥ syur bandhakās te tu phalair jñeyāś caturdaśe |
guṇātyaye ciha-tatir hetur bhaktiś ca varṇitā ||
 

Baladeva


guṇāḥ syur bandhakās te tu pariceyāḥ phalais trayaḥ |
mad-bhaktyā tan-nivṛttiḥ syād iti proktaṃ caturdaśe ||
 
 

Both comments and pings are currently closed.