BhG 12.8

mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


[tvam] (ty) mayi eva (jedynie we mnie) manaḥ (umysł) ādhatsva (umieść),
mayi (we mnie) buddhim (roztropność) niveśaya (umieść),
ataḥ (dzięki temu) ūrdhvam (w górze) mayi eva (jedynie we mnie) nivasiṣyasi (zamieszkasz) [atra](tutaj) saṃśayaḥ (wątpliwość) na [asti] (nie jest).
 

tłumaczenie polskie


Umieść umysł jedynie we mnie, niech twa roztropność we mnie wejdzie,
dzięki temu na wysokościach we mnie zamieszkasz, [co do tego] nie ma wątpliwości.
 

analiza gramatyczna

mayi asmat sn. 7i.1 we mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
manaḥ manas 2i.1 n. umysł (od: man – myśleć);
ādhatsva ā-dhā (umieszczać, naprawiać) Imperat. Ā 2c.1 umieść;
mayi asmat sn. 7i.1 we mnie;
buddhim buddhi 2i.1 f. roztropność, rozum, myśl, rozsądek, intelekt, percepcję, poznanie, idee, pogląd (od: budh – budzić, rozumieć, percepować);
niveśaya ni-viś (zbliżać się, wchodzić) Imperat. caus. P 2c.1 spowoduj wejście, umieść;
nivasiṣyasi ni-vas (mieszkać, zaludniać) Fut. P 2c.1 zamieszkasz;
mayi asmat sn. 7i.1 we mnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ataḥ av. stąd, odtąd, dzięki temu (ablativus nieodmienny zakończony na -tas);
ūrdhvam av. w górze, do góry (od: vṛdh – wzrastać, ūrdhva – góra, podwyższenie);
na av. nie;
saṃśayaḥ saṃśaya 1i.1 m. wątpliwość, wahanie (od: sam-śī – chwiać się);

 

warianty tekstu


nivasiṣyasi → nivivatsyasi tvaṃ (ty zamieszkasz);
na saṃśayaḥ → dhanaṃjaya (o zdobywco bogactw);
ata ūrdhvaṃ na saṃśayaḥ → yogam uttamam āsthitaḥ (pozostający w najwyższej jodze);
 
 



Śāṃkara


yata evam, tasmāt—
mayy eva viśva-rūpa īśvare manaḥ saṃkalpa-vikalpātmakam ādhatsva sthāpaya | mayy evādhyavasāyaṃ kurvatīṃ buddhim ādhatsva niveśaya | tatas te kiṃ syād iti sṛṇu—nivasiṣyasi nivatsyasi niścayena mad-ātmanā mayi nivāsaṃ kariṣyasi | evātaḥ śarīra-pātād ūrdhvam | na saṃśayaḥ, saṃśayo’tra na kartavyaḥ
 

Rāmānuja


ato 'tiśayitapuruṣārthatvāt sulabhatvād aciralabhyatvāc ca mayy eva mana ādhatsva mayi manassamādhānaṃ kuru / mayi buddhiṃ niveśaya aham eva paramaprāpya ity adhyavasāyaṃ kuru / ata ūrdhvaṃ mayy eva nivasiṣyasi / aham eva paramaprāpya ity adhyavasāyapūrvakamanoniveśanānantaram eva mayi nivasiṣyasītyarthaḥ
 

Śrīdhara


yasmād evaṃ tasmāt mayy eveti | mayy eva saṅkalpa-vikalpātmakaṃ mana ādhatsva sthirīkuru | buddhim api vyavasāyātmikāṃ mayy eva niveśaya | evaṃ kurvan mat-prasādena labdha-jñānaḥ san ata ata ūrdhvaṃ dehānte mayy eva nivasiṣyasi nivatsyasi | yad ātmanā vāsaṃ kariṣyasi | nātra saṃśayaḥ | yathā ca śrutiḥ dehānte devaḥ paraṃ brahmā tārakaṃ vyacaṣṭe iti
 

Madhusūdana


tad evam iyatā prabandhena saguṇopāsanāṃ stutvedānīṃ vidhatte mayy eveti | mayy eva saguṇe brahmaṇi manaḥ saṅkalpa-vikalpātmakam ādhatsva sthāpaya sarvā manovṛttīr mad-viṣayā eva kuru | eva-kārānuṣaṅgena mayy eva buddhim adhyavasāya-lakṣaṇāṃ niveśaya | sarvā buddhi-vṛttīr mad-viṣayā eva kuru, viṣayāntara-parityāgena sarvadā māṃ cintayety arthaḥ | tataḥ kiṃ syād ity ata āha nivasiṣyasi nivatsyasi labdha-jñānaḥ san mad-ātmanā mayy eva śuddha ata ūrdhvam etad-dehānte na saṃśayo nātra pratibandha-śaṅkā kartavyety arthaḥ | eva ata ūrdhvam ity atra sandhy-abhāvaḥ śloka-pūraṇārthaḥ
 

Viśvanātha


yasmān mad-bhaktir eva śreṣṭhā tasmāt tvaṃ bhaktim eva kurv iti tām upadiśati mayy eveti tribhiḥ | eva-kāreṇa nirviśeṣa-vyāvṛttiḥ | mayi śyāmasundare pītāmbare vanamālini mana ādhatsva mat-smaraṇaṃ kurv ity arthaḥ | tathā buddhiṃ vivekavatīṃ niveśaya man-mananaṃ kurv ity arthaḥ | tac ca mananaṃ dhyāna-pratipādaka-śāstra-vākyānuśīlanam | tataś ca mayy eva nivasiṣyasīti chāndasam | mat-samīpa eva nivāsaṃ prāpnoṣīty arthaḥ
 

Baladeva


yasmād evaṃ tasmāt tvaṃ mayy eva na tu svātmani mana ādhatsva samāhitaṃ kuru | buddhiṃ mayi niveśayārpaya | evaṃ kurvāṇas tvaṃ mayy eva mama kṛṣṇasya sannidhāv eva nivatsyasi, na tu sa-niṣṭhavat sargādikam anubhavann aiśvarya-pradhānaṃ māṃ prāpsyasīty arthaḥ
 
 



Michalski


Ku mnie zwracaj swe serce i rozum we mnie swój złóż! W przyszłości we mnie zamieszkasz, to nie ulega wątpieniu.
 

Olszewski


Oddaj mi więc bucha swego, złóż we mnie swój rozum, a w krótce potem niewątpliwie zamieszkasz we mnie.
 

Dynowska


Niech myśl twa we Mnie spocznie, Ardżuno, i we Mnie zanurzy twój Rozum, a niechybnie i nadal tylko we Mnie żyć będziesz.
 

Sachse


Niech więc we mnie zatopi się twój umysł,
we mnie niech wniknie twój rozum!
Dzięki temu zamieszkasz, we mnie,
co do tego nie ma wątpliwości.
 

Kudelska


Przeto na mnie skoncentruj swą myśl, we mnie złóż swój umysł,
Mnie jedynie pragnij, a bez wątpienia zawsze będziesz we mnie.
 

Rucińska


We mnie umocnij swój umysł, we mnie swój rozum ustanów,
A we mnie zamieszkasz potem – to pewne jest bez wątpienia!
 

Szuwalska


Na Mnie skup umysł cały, zgłębiaj Mnie rozumem,
A zawsze będziesz we Mnie żyć, bądź tego pewien.
 
 

Both comments and pings are currently closed.