BhG 10.1

śrī-bhagavān uvāca
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
yat te haṃ prīyamāṇāya vakṣyāmi hita-kāmyayā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
he mahā-bāho (o potężnoramienny!),
bhūya eva (zaiste ponownie) me (moje) paramam vacaḥ (najlepsze słowo) śṛṇu (słuchaj).
yat (które) te prīyamāṇāya (tobie miłującemu) aham (ja) hita-kāmyayā (mając na względzie dobro) vakṣyāmi (powiem).

 

tłumaczenie polskie


Chwalebny Pan rzekł:
O potężnoramienny, ponownie wysłuchaj najlepszej z moich nauk,
którą powiem tobie miłującemu, mając na względzie twoje dobro.

 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
bhūyaḥ av. bardziej, ponownie, ponadto;
eva av. z pewnością, właśnie, dokładnie, jedynie;
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;
me asmat sn. 6i.1 mojego (skrócona forma od: mama);
paramam parama 2i.1 n. najdoskonalsze, najlepsze (stopień najwyższy od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny);
vacaḥ vacas 2i.1 n. słowo, wypowiedź (od: vac – mówić);
yat yat sn. 2i.1 n. które;
te yuṣmat sn. 4i.1 tobie (skrócona forma od: tubhyam);
aham asmat sn. 1i.1ja;
prīyamāṇāya prīyamāṇa (prī – sprawić radość) PPr 4i.1 m. miłującemu, radującemu się;
vakṣyāmi vac (oznajmiać) Fut. P 3c.1 oznajmię;
hita-kāmyayā hita-kāmyā 3i.1 f. ; TP : hitasya kāmyayeti mając na względzie dobro (od: dhā – umieszczać, PP hita – umieszczony, odpowiedni, dobry, pożyteczny, przyjacielski; kam –pragnąć, kochać, tęsknić, kāma – pragnienie, miłość, przyjemność, kāmyā – pragnienie, intencja, na końcu złożeń w instrumentalisie: mając na względzie);

 

warianty tekstu


yat te → tat te (to tobie);
prīyamāṇāyaprayamāṇāya / preyamāṇāya / priyamāṇāya;

Druga pada BhG 10.1 jest taka sama jak druga pada BhG 18.64;

 
 



Śāṃkara


bhūya eva bhūyaḥ punar he mahābāho sṛṇu me madīyaṃ paramaṃ prakṛṣṭaṃ niratiśaya-vastunaḥ prakāśakaṃ vaco vākyaṃ yat paramaṃ te tubhyaṃ prīyamāṇāya—mad-vacanāt prīyase tvam atīvāmṛtam iva piban, tataḥ—vakṣyāmi hita-kāmyayā hitecchayā

 

Rāmānuja


mama māhātmyaṃ śrutvā prīyamāṇāya te madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyo manmāhātmyaprapañcaviṣayam eva paramaṃ vaco yad vakṣyāmi; tad avahitamanāś śṛṇu

 

Śrīdhara


evaṃ tāvat saptamādibhir adhyāyair bhajanīyaṃ parameśvara-tattvaṃ nirūpitam | tad-vibhūtayaś ca saptame raso ‚ham apsu kaunteya [Gītā 7.8] ity ādinā saṅkṣepato darśitāḥ | aṣṭame ca adhiyajño ‚ham evātra [Gītā 8.4] ity ādinā | navame ca ahaṃ kratur ahaṃ yajña [Gītā 9.16] ity ādinā | idānīṃ tā eva vibhūtīḥ prapañcayiṣyan sva-bhakteś cāvaśya-karaṇīyatvaṃ varṇayiṣyan bhagavān uvāca bhūya eveti | mahāntau yuddhādi-svadharmānuṣṭhāne mahat-paricaryāyāṃ vā kuśalau bāhū yasya tathā he mahābāho ! bhūya eva punar api me vacaḥ śṛṇu | kathambhūtam ? paramaṃ paramātma-niṣṭham | mad-vacanāmṛtenaiva prītiṃ prāpunvate te tubhyaṃ hita-kāmyayā hitecchayā yad ahaṃ vakṣyāmi

 

Madhusūdana


evaṃ saptamāṣṭama-navamais tat-padārthasya bhagavatas tattvaṃ sopādhikaṃ nirupādhikaṃ ca darśitam | tasya ca vibhūtayaḥ sopādhikasya dhyāne nirupādhikasya jñāne copāya-bhūtā raso ‚ham apsu kaunteya [Gītā 7.8] ity ādinā saptame, ahaṃ kratur ahaṃ yajña [Gītā 9.16] ity ādinā navame ca saṅkṣepeṇoktāḥ | athedānīṃ tāsāṃ vistaro vaktavyo bhagavato dhyānāya tattvam api durvijṇiyatvāt punas tasya vaktavyaṃ jñānāyeti daśamo ‚dhyāya ārabhyate | tatra prathamam arjunaṃ protsāhayitum bhūya eveti | bhūya eva punar api he mahābāho śṛṇu me mama paramaṃ prakṛṣṭaṃ vacaḥ | yat te tubhyaṃ prīyamāṇāya mad-vacanād amṛta-pānād iva prītam anubhavate vakṣyāmy ahaṃ paramāptas tava hita-kāmyayeṣṭa-prāptīcchayā

 

Viśvanātha


ārādhyatva-jñāna-kāraṇam aiśvaryaṃ yad eva pūrvatra saptamādiṣūktam | tad eva sa-viśeṣaṃ bhakti-matām ānandārthaṃ prapañcayiṣyan parokṣa-vādā ṛṣayaḥ parokṣaṃ ca mama priyam [BhP 11.21.35] iti nyāyena kiñcid durbodhatayaivāha bhūya iti | punar api rāja-vidyā-rāja-guhyam idam ucyate ity arthaḥ | he mahābāho ! iti yathā bāhu-balaḥ sarvādhikyena tvayā prakāśitaṃ, tathaivaitad buddhyā buddhi-balam api savārdhikyena prakāśayitavyam iti bhāvaḥ | śṛṇv iti śṛṇvantam api taṃ vakṣyamāṇe ‚rthe samyag avadhāraṇārtham | paramaṃ pūrvoktād apy utkṛṣṭam | te tvām ativismitīkartuṃ kriyārthopapadasya ca [Pāṇ 2.3.14] iti caturthī | yataḥ prīyamāṇāya premavate

 

Baladeva


pūrva-pūrvatra svaiśvarya-nirūpaṇa-saṃbhinnā saparikarā sva-bhaktir upadiṣṭā | idānīṃ tasyā utpattaye vivṛddhaye ca svāsādharaṇīḥ prāk saṃkṣipyoktāḥ sva-vibhūti-vistareṇa varṇayiṣyan bhagavān uvāca bhūya iti | he mahābāho ! bhūya eva punar api me paramaṃ vacaḥ śṛṇu | śṛṇvantaṃ prati śṛṇv ity uktir upadeśye ‚rthe samavadhānāya | paramaṃ śrīmat mad-divya-vibhūti-viṣayakaṃ yad vacas te tubhyam ahaṃ hita-kāmyayā vakṣyāmi | kriyārthopapada ity ādi sūtrāc caturthī | vijñam api tvāṃ vismitaṃ kartum ity arthaḥ | hita-kāmyayā mad-bhakty-utpatti-tad-vṛddhi-rūpa-tvat-kalyāṇa-vāñchā | te kīdṛśāyety āha prīyamāṇāyeti pīyūṣa-pānād iva mad-vākyāt prītiṃ vindate
 
 



Michalski


Wzniosły rzekł:
Posłuchaj dalej, o silnoramienny, mojej podniosłej mowy, którą ja łaskawy dla ciebie, tobie miłemu wygłoszę.

 

Olszewski


Błogosławiony.
Wysłuchaj jeszcze, bohaterze, który mię kochasz, słów wielkiej wagi, które ci powiem gwoli zbawieniu twemu.

 

Dynowska


Pan rzecze:
Posłuchaj jeszcze, o potężnie zbrojny, Mego najwyższego Słowa, który całym sercem radość we Mnie znajdujesz.

 

Sachse


Czcigodny rzekł:
Słuchaj dalej, o Waleczny, mego doskonałego słowa.
Powiem ci je ku twej radości,
ponieważ pragnę twego szczęścia.

 

Kudelska


Czcigodny pan rzecze:
Nadal słuchaj, o Potężnoramienny, mych najwyższych słów,
Wyjawiam je tobie dla twojego dobra, gdyż jesteś mi miły.

 

Rucińska


Rzekł Pan:
Posłuchaj dalej słów moich najdonioślejszych, Barczysty,
Które do ciebie, chętnego, dla dobra twego wypowiem!

 

Szuwalska


Posłuchaj dalej – mówił Władca Wszystkich Bogactw –
Teraz największą wyznam tobie tajemnicę.
Jesteś Mi bardzo drogi, zrobię to dla ciebie.
 
 

Both comments and pings are currently closed.