BhG 10.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi dvātriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


tłumaczenie polskie

A oto trzydziesty drugi rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.

 

warianty tekstu


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde mahā-puruṣa-vibhūti-yogo / vibhūti-yogo / śubha-divya-vibhūti-yogo / yogo / vibhūti-puruṣa-yogo / vibhūti-vistara-yogo / bhavad-vibhūti-yogo / vibhūti-vistaro nāma daśamo ‘dhyāyaḥ

W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną dziesiąty rozdział zatytułowany: Joga mocy wielkiego Męża / Joga mocy / Joga pomyślnej i boskiej mocy / Joga / Joga Męża i mocy / Joga rozległej mocy / Joga mocy Pana / Rozległość mocy.

* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


indriya-dvārataś citte bahir dhāvati saty api |
īśa-dṛṣṭi-vidhānāya vibhūtir daśame 'bravīt ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
vibhūti-yogo nāma daśamo 'dhyāyaḥ ||

 

Madhusūdana


kurvanti ke 'pi kṛtinaḥ kvacid apy anante
svāntaṃ vidhāya viṣyāntara-śāntim eva |
tvat-pāda-padma-vigalan-makaranda-bindum
āsvādya mādyati muhur madhubhin mano me ||

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām adhikāri-bhedena vibhūti-yogo nāma daśamo 'dhyāyaḥ

 

Viśvanātha


viśvaṃ śrī-kṛṣṇa evātaḥ sevas tad-dattayā dhiyā |
sa evāsvādya-mādhurya ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu daśamo 'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||

 

Baladeva


yac chakti-leśāt sūryādyā bhavanty atyugra-tejasaḥ |
yad-aṃśena dhṛtaṃ viśvaṃ sa kṛṣṇo daśame 'rcayet ||
 
 

Both comments and pings are currently closed.