BhG 6.36

asaṃyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyo vāptum upāyataḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


asaṃyatātmanā (przez tego, kogo jaźń nie jest okiełznana) yogaḥ (joga) duṣprāpaḥ [asti] (jest trudna do osiągnięcia) iti me (oto moja) matiḥ (opinia),
vaśyātmanā tu (ale przez tego, kto poddał jaźń kontroli) yatatā (przez trudzącego się) upāyataḥ (dzięki metodom) avāptum (osiągnąć) śakyaḥ (jest możliwe).

 

tłumaczenie polskie


„Nie łatwo jest osiągnąć jogę temu, kto nie okiełznał jaźni” – oto moje zdanie,
ale kto poddał jaźń kontroli i trudzi się, dzięki metodzie jest w stanie osiągnąć [jogę].

 

analiza gramatyczna

asaṃyatātmanā a-saṃyata-ātman 3i.1 m. ; BV : yasyātmā saṃyato nāsti tena przez tego, kogo jaźń nie jest okiełznana (od: sam-yam – łączyć razem, powściągać, PP saṃyata – powściągnięty, kontrolowany; ātman – jaźń);
yogaḥ yoga 1i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jogę (od:yuj – zaprzęgać, łączyć);
duṣprāpaḥ duṣprāpa 1i.1 m. trudny do osiągnięcia (od: dur / dus – prefiks: trudny, zły, twardy; pra-āp – osiągać, zdobywać, prāpa – osiąganie);
iti av. tak (zaznacza koniec wypowiedzi);
me asmat sn. 6i.1 moja (skrócona forma od: mama);
matiḥ mati 1i.1 f. myśl, opinia, pogląd (od: man – myśleć);
vaśyātmanā vaśya-ātman 3i.1 m. ; BV : yasyātmā vaśyo ‘sti tena przez tego, kogo jaźń jest pod kontrolą (od: vaś – pragnąć, mieć we władzy, PF vaśya – do pokonania; pod kontrolą, zdominowany, powściągnięty; ātman – jaźń);
tu av. ale, wtedy, z drugiej strony, i;
yatatā yatant (yat – podejmować wysiłek) PPr 3i.1 m. przez podejmującego wysiłek, przez trudzącego się;
śakyaḥ śakya (śak – być w stanie) PF 1i.1 m. możliwe, wykonalne;
avāptum ava-āp (osiągać, zdobywać) inf. zdobyć, osiągnąć;
upāyataḥ av. przez metody (od: upa-ā-i – podchodzić, upāya – podejście, sposób, środek, metoda; ablativus nieodmienny zakończony na: -tas);

 

warianty tekstu


asaṃyatātmanā → asaṃyatātmanaḥ / asaṃśayātmanā (tego, kogo jaźń nie jest okiełznana / przez tego, kogo jaźń wyzbyła się wątpliwości);

 
 

Śāṃkara


yaḥ punar asaṃyatātmā, tena—

asaṃyatātmanābhyāsa-vairāgyābhyām asaṃyataḥ ātmāntaḥ-karaṇaṃ yasya so’yam asaṃyatātmā tenāsaṃyatātmanā yogo duṣprāpo duḥkhena prāpyateti me matiḥ | yas tu punar vaśyātmābhyāsa-vairāgyābhyāṃ vaśyatvam āpāditaḥ ātmā mano yasya so’yaṃ vaśyātmā tena vaśyātmanā tu yatatā bhūyo’pi prayatnaṃ kurvatā śakyo’vāptuṃ yogar upāyato yathoktād upāyāt

 

Rāmānuja


calasvabhāvatayā mano durnigraham evety atra na saṃśayaḥ; tathā +apy ātmano guṇākaratvābhyāsajanitābhimukhyena ātmavyatirikteṣu doṣākaratvajanitavaitṛṣṇyena ca kathaṃcid gṛhyate; asaṃyatātmanā ajitamanasā mahatāpi balena yogo duṣprāpa ea / upāyatas tu vaśyātmanā pūrvoktena madārādhanarūpeṇāntargatajñānena karmaṇā jitamanasā yatamānenāyam eva samadarśanarūpo yogo 'vāptuṃ śakyaḥ

 

Śrīdhara


etāvāṃs tv iha niścaya ity āha asaṃyateti | ukta-prakāreṇābhyāsa-vairāgyābhyām asaṃyata ātmā cittaṃ yasya tena yogo duṣprāpa prāptum aśakyaḥ | abhyāsa-vairāgyābhyāṃ vaśyo vaśavartī ātmā cittaṃ yasya tena puruṣeṇa punaś cānenaivopāyena prayatnaṃ kurvatā yogaḥ prāptuṃ śakyaḥ

 

Madhusūdana


yat tu tvam avocaḥ prārabdha-bhogena karmaṇā tattva-jñānād api prabalena sva-phala-dānāya manaso vṛttiṣūtpādyamānāsu kathaṃ tāsāṃ nirodhaḥ kartuṃ śakyaṃ iti tatrocyate asaṃśayātmaneti |

tathā cāha bhagavān vasiṣṭhaḥ –

sarvam eveha hi sadā saṃsāre raghunandana |
samyak prayuktāt sarveṇa pauruṣāt samavāpyate ||
ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam |
tatrocchāstram anarthāya paramārthāya śāstritam ||

ucchāstraṃ śāstra-pratiṣiddham anarthāya narakāya | śāstritaṃ śāstra-vihitam antaḥ-karaṇa-śuddhi-dvārā paramārthāya caturṣv artheṣu paramāya mokṣāya |

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanā sarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi ||
aśubheṣu samāviṣṭaṃ śubheṣv evāvatāraya |
sva-manaḥ puruṣārthena balena balināṃ vara ||
drāg-abhyāsa-vaśād yāti yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvam ari-mardana ||

vāsanā śubhedti śeṣaḥ |

sandigdhāyām api bhṛśaṃ śubhām eva samāhara |
śubhāyāṃ vāsanā-vṛddhau tāta doṣo na kaścana ||
avyutpanna-manā yāvad bhavān ajñāta-tatpadaḥ |
guru-śāstra-pramāṇais tvaṃ nirṇītaṃ tāvad ācara ||
tataḥ pakva-kaṣāyeṇa nūnaṃ vijñāta-vastunā |
śubho 'py asau tvayā tyājyo vāsanaugho nirodhinā || iti |

tasmāt sākṣi-gatasya saṃsārasyāviveka-nibandhanasya viveka-sākṣātkārād apanaye 'pi prārabdha-karma-paryavasthāpitasya cittasya svābhāvikīnām api vṛttīnāṃ yogābhyāsa-prayatnenāpanaye sati jīvanmuktaḥ paramo yogī | citta-vṛtti-nirodhābhāve tu tattva-jñānavān apy aparamo yogīti siddham | avaśiṣṭaṃ jīvanmukti-viveke sa-vistaram anusandheyam

 

Viśvanātha


atrāyaṃ parāmarśa ity ata āha saṃyatātmanābhyāsa-vairāgyābhyāṃ na saṃyataṃ mano yasya tena | tābhyāṃ tu vaśyātmanā vaśībhūta-manasāpi puṃsā yatatā ciraṃ yatnavataiva yogo mano-nirodha-lakṣaṇaḥ samādhir upāyataḥ sādhana-bhūyastvāt prāptuṃ śakyaḥ

 

Baladeva


asaṃyateti | uktābhyām abhyāsa-vairāgyābhyāṃ na saṃyata ātmā mano yasya tena vijñenāpi puṃsā citta-vṛtti-nirodha-lakṣaṇo yogo duṣprāpaḥ prāptum aśakyaḥ | tābhyāṃ vaśyo 'dhīna ātmā mano yasya tena puṃsā, tathāpi yatatā tādṛśa-prayatnavatā sa yogaḥ prāptuṃ śakyaḥ | upāyato mad-ārādhana-lakṣaṇāj jñānākārān niṣkāma-karma-yogāc ceti me matiḥ

 
 

Michalski


Kto nie panuje nad swym duchem, dla tego Joga trudna do zdobycia, lecz ten, kto ducha trzyma na wodzy i doskonali się bez przerwy, ten ją własnym wysiłkiem osiągnie.

 

Olszewski


Kto nie ujarzmił siebie samego, dlatego Jedność jest trudną do osiągnięcia; lecz dla człowieka, który siebie opanował, są środki do zdobycia jej.

 

Dynowska


Sądzę, że dla ludzi o nieopanowanej naturze, Joga jest rzeczywiście niedostępną; lecz ci, co swą osobowość Duchowi poddali, osiągnąć ją mogą, przez właściwie kierowaną energię.

 

Sachse


Jogi nie zdoła osiągnąć ten,
kto nie panuje nad samym sobą.
[Podanym wyżej] sposobem
może ją natomiast osiągnąć ten,
kto włada samym sobą i kto nie szczędzi starań.

 

Kudelska


Dla ludzi o niezharmonizowanej naturze joga jest, moim zdaniem, trudna do osiągnięcia;
Lecz dla tego, który nad sobą panuje, jest to możliwe dzięki użyciu odpowiednich środków.

 

Rucińska


Trudno do jogi dojść temu, kto nie poskromił go, zgoda.
Lecz powściągliwy, gorliwy zdobyć ją może sposobem.

 

Szuwalska


Dla kogoś, kto zwycięstwa nie odniósł nad sobą,
Joga jest niedostępna. Jednak doskonałość
Można również osiągnąć pokutą wytrwałą.«

 
 

Both comments and pings are currently closed.