BhG 4.4

arjuna uvāca
aparaṃ bhavato janma paraṃ janma vivasvataḥ
katham etad vijānīyāṃ tvam ādau proktavān iti

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

arjunaḥ (Ardźuna) uvāca (powiedział):
bhavataḥ (pańskie) janma (narodzenie) aparam (późniejsze) [asti] (jest),
vivasvataḥ (Wiwaswanta) janma (narodzenie) param (wcześniejsze) [asti] (jest).
[ataḥ eva] (zaprawdę dlatego) tvam (ty) ādau (na początku) [vivasvate] (Wiwaswantowi) proktavān iti (ten, który powiedział).
etat (to) [aham] (ja) katham (jak?) vijānīyām (mam rozumieć).

 

tłumaczenie polskie

Ardźuna rzekł:
Pańskie narodziny są późniejsze, [a] Wiwaswanta narodziny są wcześniejsze.
Jak mam to rozumieć, że ty na początku wypowiedziałeś?

 

analiza gramatyczna

arjunaḥ arjuna 1i.1 m. biały, jasny;
uvāca vac (mówić) Perf. P 1c.1 powiedział;
aparam a-para 1i.1 n. daleki, inny, późniejszy;
bhavataḥ bhavant 6i.1 m. pana, twoje (od: bhū – być, bha-vant – tytuł honoryfikatywny, wygląda tak samo jak PPr od: bhū, ale różni się odmianą w: nominativus liczby poj.; -mant / -vant – sufiks oznaczający posiadacza);
janma janman 1i.1 n. narodziny (od: jan – rodzić);
param para 1i.1 n. daleki, odległy, poza, wcześniejszy, starożytny;
janma janman 1i.1 n. narodziny (od: jan – rodzić);
vivasvataḥ vi-vasvant 6i.1 m. jaśniejącego, mającego promienie, Słońca (od: vi-vas – rozjaśniać; -mant / -vant – sufiks oznaczający posiadacza);
katham av. jak?
etat etat sn. 1i.1 n. to;
vijānīyām vi-jñā (rozróżniać, wiedzieć, rozumieć) Imperat. P 3c.1 niech rozumiem;
tvam yuṣmat sn. 1i.1ty;
ādau ādi 7i.1 m. na początku;
proktavān proktavant (pra-vac – mówić) PP pas. 1i.1ten, który powiedział;
iti av. tak (zaznacza koniec wypowiedzi);

 

warianty tekstu

aparaṃ → avaraṃ (niższe, późniejsze);
aparaṃ bhavato janma → ādyaṃ bhagavato janma (współczesne Pańskie narodziny);
etad → evam (w ten sposób);
iti → asi (jesteś);

 
 

Śāṃkara


bhagavatā vipratiṣiddham uktam iti mā bhūt kasyacid buddhir iti parihārārthaṃ codyam iva kurvann arjuna uvāca—

aparam arvāg vasudeva-gṛhe bhavato janma paraṃ pūrvaṃ sargādau janma utpattiḥ vivasvata ādityasya | tat katham etad vijānīyām aviruddhārthatayā yas tvam evādau proktavān imaṃ yogam | sa eva tvam idānīṃ mahyaṃ proktavān asīti

 

Rāmānuja


asmin prasaṅge bhagavadavatārayāthātmyaṃ yathāvaj jñātum arjuna uvāca

kālasaṅkhyayā avaram asmajjanmasamakālaṃ hi bhavato janma / vivasvataś ca janma kālasaṅkhyayā param aṣṭāviṃśaticaturyugasaṅkhyāsaṅkhyātam / tvam evādau proktavān iti katham etad asaṃbhāvanīyaṃ yathārthaṃ jānīyām ? nanu janmāntareṇāpi vaktuṃ śakyam, janmāntarakṛtasya mahatāṃ smṛtiś ca yujyata iti nātra kaścid virodhaḥ / na cāsau vaktāram enaṃ vasudevatanayaṃ sarveśvaraṃ na jānāti, yata evaṃ vakṣyati, „paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // āhus tvām ṛṣayas sarve devarṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ caiva bravīṣi me” iti / yudhiṣṭhirarājasūyādiṣu bhīṣmādibhyaś cāsakṛcchrutam, „kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ carācaram” ityevamādiṣu / kṛṣṇasya hi kṛte iti, kṛṣṇasya śeṣabhūtam idaṃ kṛtsnaṃ jagad ityarthaḥ // atrocyate jānāty evāyaṃ bhagavantaṃ vasudevasūnaṃ pārthaḥ / jānato 'py ajānata iva pṛcchato 'yam āśayaḥ nikhilaheyapratyanīkakalyāṇaikatānasya sarveśvarasya sarvajñasya satyasaṅkalpasyāvāptasamastakāmasya karmaparavaśadevamanuṣyādisajātīyaṃ janma kim indrajālādivan mithyā, uta satyam? satyatve ca kathaṃ janmaprakāraḥ? kim ātmako 'yaṃ dehaḥ? kaś ca janmahetuḥ? kadā ca janma? kim arthaṃ ca janmeti / parihāraprakāreṇa praśnārtho vijñāyate

 

Śrīdhara


bhagavato vivasvantaṃ prati yogopadeśāsambhavaṃ paśyann arjuna uvāca aparam iti | aparam arvācīnaṃ tava janma | paraṃ prāk kālīnaṃ vivasvato janma | tasmāt tavādhunātanatvāt cirantanāya vivasvate tvam ādau yogaṃ proktavān iti etat katham ahaṃ jānīyāṃ jñātuṃ śaknuyām

 

Madhusūdana


yā bhagavati vāsudeve manuṣyatvenāsarvajñatvānityatvāśaṅkā mūrkhāṇāṃ tām apanetum anuvadann arjuna āśaṅkate – aparam iti | aparam alpa-kālīnam idānantanaṃ vasudeva-gṛhe bhavato janma śarīra-grahaṇaṃ vihīnaṃ ca manuṣyatvāt | paraṃ bahu-kālīnaṃ sargādi-bhavam utkṛṣṭaṃ ca devatvāt, vivasvato janma | atrātmano janmābhāvasya prāg-vyutpāditatvād dehābhiprāyeṇaivārjunasya praśnaḥ | ataḥ katham etad vijānīyām aviruddhārthatayā | etac chabdārtham eva vivṛṇoti | tvam ādau yogaṃ proktavān iti | tvam idānīṃtano manuṣyo 'sarvajñaḥ sargādau pūrvatanāya sarvajñāyādityāya proktavān iti viruddhārtham etad iti bhāvaḥ |

atrāyaṃ nirgalito 'rthaḥ | etad dehānavacchinnasya tava dehāntarāvacchedena vādityaṃ pratyupadeṣṭṛtvam etad-dehena vā | nādyaḥ | janmāntarānubhūtasyāsarvajñena smartum aśakyatvāt | anyathā mamāpi janmāntarānubhūta-smaraṇa-prasaṅgaḥ | tava mama ca manuṣyatvenāsarvajñatvāviśeṣāt | tad uktam abhiyuktaiḥ janmāntarānubhūtaṃ ca na smaryate iti | nāpi dvitīyaḥ sargādāv idānīṃtanasya dehasyāsad-bhāvāt | tad evaṃ dehāntareṇa sargādau sad-bhāvānupappattir ity asarvajñatvānityatvābhyāṃ dvāv arjunasya pūrva-pakṣau

 

Viśvanātha


uktam artham asambhavaṃ pṛcchati aparam idānīntanam | paraṃ purātanam ataḥ katham etat pratyemīti bhāvaḥ

 

Baladeva


kṛṣṇasya sanātanatve sārvajñe ca śaṅkamānān anabhijñān nirākartum arjuna uvāca aparam iti | aparam arvācīnaṃ paraṃ parācīnaṃ tasmād ādhunikas tvaṃ prācīnāya vivasvate yogam uktavān ity etat katham ahaṃ vijānīyāṃ pratīyām | ayam arthaḥ : na khalu sarveśvaratvena kṛṣṇam arjuno na vetti tasya narākhya-tad-avatāratvena tādrūpyāt, paraṃ dhāma paraṃ dhāma ity ādi tad-ukteś ca | na tv atat-sarvajña-viṣayām ajña-śaṅkām apākartum aparam ity ādi pṛcchati | sarveśvaraḥ sa yathā sva-tattvaṃ vetti na tathānyaḥ | tatas tan-mukhāmbujād eva tad-rūpa-taj-janmādi parkāśanīyaṃ loka-maṅgalāya | tad-arthaṃ sva-mahimānaṃ pravadan vikatthanatayā sa nākṣepyaḥ, kintu stavanīya eva kṛpālutayā | tac ca manuṣākṛti-para-brahmaṇas tava rūpaṃ janmādi ca loka-vilakṣaṇaṃ kiṃ-vidhaṃ kim-arthakaṃ kiṃ-kālam iti vijñasyāpy ājñavat praśno 'yam ajña-śaṅkā-nirāsaka-prativacanārthaḥ

 
 

Michalski


Ardżuna rzekł:
Narodzenie twoje było później, pierwej narodził się Wiwaswan. Jak mam rozumieć, żeś to ty najpierwszy tę naukę głosił ?

 

Olszewski


Ardżuna.
Tyś się później urodził. Vivasvat przyszedł na świat przed tobą. Jakże mogę cię zrozumieć, gby Powiadasz: »Na początku wyłożyłem ją Visvavatowi«.

 

Dynowska


Ardżuna mówi:
Wszak tyś się później narodził, a Wiwaswat wcześniej, o Kriszno, jakże wiec mam rozumieć twe słowa, żeś jej u prapoczątków wieków nauczał?

 

Sachse


Ardżuna rzekł:
Później miały miejsce twoje narodziny,
wcześniej — narodziny Wiwaswata.
Jakżeż, więc mam pojąć to,
że to ty objawiłeś ją na początku?

 

Kudelska


Ardżuna powiada:
Wszak Wiwaswat się wcześniej narodził, a ty nastałeś później,
Więc jak mam to rozumieć, że to ty nauczałeś na samym początku?

 

Rucińska


Rzekł Ardżuna:
Później się zrodził Czcigodny pierwej się zrodził Wiwaswan,
Jak zatem mam to rozumieć, żeś na początku nauczał?

 

Szuwalska


»Jesteś młodszy od boga słońca – rzekł Ardżuna –
Wszak Wiwaswant jest starszy, jak więc mam rozumieć,
Że to jemu pierwotnie wszystko wyjawiłeś?«

 
 

Both comments and pings are currently closed.