BhG 3.18

naiva tasya kṛtenārtho nākṛteneha kaś-cana
na cāsya sarva-bhūteṣu kaś-cid artha-vyapāśrayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

iha (tutaj) kṛtena (dzięki pracy) tasya (jego) [ātma-rateḥ] (tego, którego rozkosz jest w jaźni) arthaḥ (korzyść) na eva [asti] (zaiste nie jest),
akṛtena (przez niewykonanie pracy) kaś-cana (jakikolwiek) [arthaḥ] (korzyść) na [asti] (nie jest),
sarva-bhūteṣu ca (i między wszystkimi bytami) asya (jego) kaś-cit (jakiekolwiek) artha-vyapāśrayaḥ (schronienie w korzyści) na [asti] (nie jest).

 

tłumaczenie polskie

Zaiste nie ma on w tym świecie żadnej korzyści [do osiągnięcia]
dzięki czynowi, czy też dzięki bezczynowi,
i między wszystkimi bytami nie ma on żadnego wsparcia w [uzyskaniu] korzyści.

 

analiza gramatyczna

na av. nie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
tasya tat sn. 6i.1 m. jego;
kṛtena kṛta (kṛ – robić) PP 3i.1 n. przez uczynione, dzięki czynowi;
arthaḥ artha 1i.1 m. cel, zamiar, korzyść, kwestia, rzecz, użycie, obiekt, bogactwo, posiadłości (od: arth – pragnąć, chcieć zdobyć, prosić);
na av. nie;
akṛtena a-kṛta (kṛ – robić) PP 3i.1 n. przez nieuczynione, dzięki niewykonaniu czynu;
iha av. tutaj (często w znaczeniu: w tym świecie);
kaś-cana kim-cana sn. 1i.1 m. jakiś, jakikolwiek (od: kim – co?; -cana – partykuła nieokreśloności);
na av. nie;
ca av. i;
asya idam sn. 6i.1 n. jego;
sarva-bhūteṣu sarva-bhūta 7i.3 m. ; sarveṣu bhūteṣu itimiędzy wszystkimi bytami (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
kaś-cit kim-cit sn. 1i.1 m. jakiś, jakikolwiek (od: kim – co?; -cit – partykuła nieokreśloności);
artha-vyapāśrayaḥ artha-vyapāśraya 1i.1 m. ; arthe vyapāśrayaḥ itischronienie w celu (od: arth – pragnąć, chcieć zdobyć, artha – cel, zamiar, korzyść, motyw, użycie, rzecz, obiekt, bogactwo, posiadłości; vi-apa-ā-śri – przyjmować schronienie, uciekać się do, vyapāśraya – schronienie, oparcie);

 

warianty tekstu

kaś-cana → kiṃ-cana (w żaden sposób);

 
 


Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Co więcej:

kiṃ ca —

Zaiste nie ma on tu żadnej korzyści [do osiągnięcia]
dzięki czynowi, czy też dzięki bezczynowi,
i w żadnej istocie nie ma wsparcia w [uzyskaniu] korzyści.

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ ||3.18||

Ten kto raduje się w nadjaźni, nie ma korzyści, czyli celu, [do osiągnięcia] dzięki czynowi.

naiva tasya paramātma-rateḥ kṛtena karmaṇārthaḥ prayojanam asti |

W takim razie z bezczynu, czyli z braku działania, pojawia się zło (anartha) zwane przeciwieństwem [= grzechem] (pratyavāya). Z niepodejmowania działania tutaj, czyli w tym świecie, nie ma żadnego [zła], czy to w postaci grzechu czy zniszczenia jaźni.

astu tarhy akṛtenākaraṇena pratyavāyākhyo ’narthaḥ | nākṛteneha loke kaścana kaścid api pratyavāya-prāpti-rūpaḥ ātma-hāni-lakṣaṇo vā naivāsti |

W żadnej istocie począwszy od Brahmy, a skończywszy na [istotach] nieruchomych, nie ma [on] wsparcia w [uzyskaniu] korzyści.

na cāsya sarva-bhūteṣu brahmādi-sthāvarānteṣu bhūteṣu kaścid artha-vyapāśrayaḥ |

Wsparcie umożliwia osiągnięcie wyznaczonego celu aktywności. Nie ma takiego przedmiotu, którym mógłby być osiągnięty przez przyjęcie wsparcia kogokolwiek, czyli poleganie na jakiejkolwiek istocie, a skutkiem czego musiałaby być wykonana praca wiodąca do osiągnięcia tego przedmiotu.

prayojana-nimitta-kriyā-sādhyo vyapāśrayaḥ | vyapāśrayaṇam ālambanaṃ kaṃcit bhūta-viśeṣam āśritya na sādhyaḥ kaścid artho ’sti, yena tad-arthā kriyā anuṣṭheyā syāt |

Ty jednak nie przebywasz w tym stanie „zewsząd zalanym wodą” (BhG 2.46), [charakteryzującym się] właściwą wizją.

na tvam etasmin sarvataḥ saṃplutodaka-sthānīye (BhG 2.46) samyag-darśane vartase ||3.18||

 

Rāmānuja


asādhanāyattātmadarśanasya muktasyeva mahāyajñādivarṇāśramocitakarmānārambha ity āha

yas tu jñānayogakarmayogasādhananirapekṣaḥ svata evātmaratiḥ ātmābhimukhaḥ, ātmanaiva tṛptaḥ nānnapānādibhir ātmavyatiriktaiḥ, ātmany eva ca santuṣṭaḥ, nodyānasrakcandanagītavāditranṛttādau, dhāraṇapoṣaṇabhogyādikaṃ sarvam atmaiva yasya, tasyātmadarśanāya kartavyaṃ na vidyate, svata eva sarvadā dṛṣṭātmasvarūpatvāt / ata eva tasyātmadarśanāya kṛtena tatsādhanena nārthaḥ na kiṃcit prayojanam; akṛtenātmadarśanasādhanena na kaścid anarthaḥ; asādhanāyattātmadarśanatvāt / svata evātmavyatiriktasakalācidvastuvimukhasyāsya sarveṣu prakṛtipariṇāmaviśeṣeṣv ākāśādiṣu sakāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ; yatas tadvimukhīkaraṇāya sādhanārambhaḥ; sa hi mukta eva

 

Śrīdhara


tatra hetum āha naiveti | kṛtena karmaṇā tasya arthaḥ puṇyaṃ naivāsti | na cākṛtena kaścana ko ‚pi pratyavāyo ‚sti | nirahaṅkāratvena vidhi-niṣedhātītatvāt | tathāpi tasmāt tad eṣāṃ devānāṃ na priyaṃ yad etan manuṣā vidur iti śrtuer mokṣe deva-kṛta-vighna-sambhavāt tat-parihārārthaṃ karmabhir devāḥ sevyā ity āśaṅkyoktaṃ sarva-bhūteṣu brahmādi-sthāvarānteṣu kaścid artha-vyapāśrayaḥ āśraya eva vyapāśrayaḥ | artho mokṣa āśrayaṇīyo ‚sya nāstīty arthaḥ | vighnābhāvasya śrutyaivoktatvāt | tathā ca śrutiḥ — tasya ha na devāś ca nābhūtyā īśate ātmā hy eṣāṃ sa bhavati iti śravaṇāt | hanety avyayam apy-arthe | devā api tasyātma-tattva-jñasya abhūtyai brahma-bhāva-pratibandhāya neśate na śaknuvantīti śruter arthaḥ | deva-kṛtās tu vighnāḥ samyag-jñānotpatteḥ prāg eva | yad etad brahma manuṣyā vidus tad eṣāṃ devānāṃ na priyam iti brahma-jñānasyaiva apriyatvoktyā tatraiva vighna-kartṛtvasya sūcitatvāt

 

Madhusūdana


nanv ātmavido ‚pi abhyudayārthaṃ niḥśreyasārthaṃ pratyavāya-parihārārthaṃ vā karma syād ity ata āha naiveti | tasyātma-rateḥ kṛtena karmaṇābhyudaya-lakṣaṇo niḥśreyasa-lakṣaṇo vārthaṃ prayojanaṃ naivāsti tasya svargādy-abhyudayānarthitvāt | niḥśreyasasya ca karmāsādhyatvāt | tathā ca śrutiḥ – parīkṣya lokān karma-cittān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena iti | akṛto nityo mokṣaḥ kṛtena karmaṇā nāstīty arthaḥ | jñāna-sādhyasyāpi vyāvṛttir eva-kāreṇa sūcitā | ātma-rūpasya hi niḥśreyasya nitya-prāptasyājñāna-mātram aprāptiḥ | tac ca tattva-jñāna-mātrāpanodyam | tasmiṃs tattva-jñānenāpanunne tasyātma-vido na kiṃcit karma-sādhyaṃ jñāna-sādhyaṃ vā prayojanam astīty arthaḥ |

evaṃbhūtenāpi pratyavāya-parihārārthaṃ karmāṇy anuṣṭheyāny evety ata āha nākṛteneti | bhāve niṣṭhā | nitya-karmākaraṇeneha loke garhitatva-rūpaḥ pratyavāya-prāpti-rūpo vā kaścanārtho nāsti | sarvatropapattim āhottarārdhena | co hetau | yasmād asyātma-vidaḥ sarva-bhūteṣu brahmādi-sthāvarānteṣu ko ‚pi artha-vyapāśrayaḥ prayojana-sambandho nāsti | kaṃcid bhūta-viśeṣam āśritya ko ‚pi kriyā-sādhyo ‚rtho nāstīti vākyārthaḥ | ato ‚sya kṛtākṛte niṣprayojanaṃ naiva kṛtākṛte tapataḥ iti śruteḥ | tasya ha na devāś canābhūtyā īśata ātmā hy eṣāṃ na bhavati iti śruter devā api tasya mokṣābhavanāya na samarthā ity ukter na vighnābhāvārtham api devārādhana-rūpa-karmānuṣṭhānam ity abhiprāyaḥ |

etādṛśo brahma-vid-bhūmikā-saptaka-bhedena nirūpito vasiṣṭhena –

jñāna-bhūmiḥ śubhecchākhyā prathamā parikīrtitā |
vicāraṇā dvitīyā syāt tṛtīyā tanu-mānasā ||
sattvāpattiś caturthī syāt tato ‚saṃsakti-nāsikā |
padārthābhāvanī ṣaṣṭhī saptamī turyagā smṛtā || iti |

tatra nityānitya-vastu-vivekādi-puraḥsarā phala-paryavasāyinī mokṣecchā prathamā | tato gurum upasṛtya vedānta-vākya-vicāraḥ śravaṇa-mananātmako dvitīyā | tato nididhyāsanābhyāsena manasa ekāgratayā sūkṣma-vastu-grahaṇa-yogyatvaṃ tṛtīyā | etad bhūmikā-trayaṃ sādhana-rūpaṃ jāgrad-avasthocyate yogibhiḥ | bhedena jagato bhānāt | tad uktam –

bhūmikā-tritayaḥ tv etad rāma jāgrad iti sthitam |
yathāvad bheda-buddhyedaṃ jagaj jāgrati dṛśyate || iti |

tato vedānta-vākyān nirvikalpako brahmātmaikya-sākṣātkāraś caturthī bhūmikā phala-rūpā sattvāpattiḥ svapnāvasthocyate | sarvasyāpi jagato mithyātvena sphuraṇāt | tad uktam –

advaite sthairyam āyāte dvaite praśamam āgate |
paśyanti svapnaval lokaṃ caturthīṃ bhūmikām itāḥ || iti |

so ‚yaṃ caturtha-bhūmiṃ prāpto yogī brahmavid ity ucyate | pañcamī-ṣaṣṭhī-saptamyas tu bhūmikā jīvanmukter evāvāntara-bhedāḥ | tatra savikalpaka-samādhy-abhyāsena niruddhe manasi yā nirvikalpaka-samādhy-avasthā sāsaṃsaktir iti suṣuptir iti cocyate | tataḥ svayam eva vyutthānāt | so ‚yaṃ yogī brahma-vid-varaḥ | tatas tad-abhyāsa-paripākeṇa cira-kālāvasthāyinī sā padārthābhāvanīti gāḍha-suṣuptir iti cocyate | tataḥ svayam anusthitasya yoginaḥ para-prayatnenaiva vyutthānāt | so ‚yaṃ brahmavid varīyān | uktaṃ hi –

pañcamīṃ bhūmikām etya suṣupti-padanāmikām |
ṣaṣṭhīṃ gāḍha-suṣupty-ākhyāṃ kramāt patati bhūmikām || iti |

yasyās tu samādhy-avasthāyā na svato na vā parato vyutthito bhavati sarvathā bheda-darśanābhāvāt | kintu sarvadā tanmaya eva sva-prayatnam antareṇaiva parameśvara-prerita-prāṇa-vāyu-vaśād anyair nirvāhyamāṇa-daihika-vyavahāraḥ paripūrṇa-paramānanda-ghana eva sarvatas tiṣṭhati | sā saptamī turīyāvasthā | tāṃ prāpto brahmavid variṣṭha ity ucyate | uktaṃ hi –

ṣaṣṭhyāṃ bhūmām asau sthitvā saptamīṃ bhūmikām āpnuyāt |
kiṃcid evaiṣa sampannas tv athavaiṣa na kiṃcana ||
videha-muktatā tūktā saptamī yoga-bhūmikā |
agamyā vacasāṃ śāntā sā sīmā yoga-bhūmiṣu || iti |

yām adhikṛtya śrīmad-bhāgavate smaryate –

dehaṃ ca naśvaram avasthitam utthitaṃ vā
siddho na paśyati yato ‚dhyagamat svarūpam |
daivād apetam atha daiva-vaśād upetaṃ
vāso yathā parikṛtaṃ madirā-madāndhaḥ ||

deho ‚pi daiva-vaśa-gaḥ khalu karma yāvat
svārambhakaṃ pratisamīkṣata eva sāsuḥ |
taṃ sa-prapañcam adhirūṭha-samādhi-yogaḥ
svāpnaṃ punar na bhajate pratibuddha-vastuḥ ||[BhP 11.13.36-37]

śrutiś ca – tad yathā ‚hinirlvyayanī valmīke mṛtā pratyastā śayītaivam evedaṃ śarīraṃ śete ‚thāyam aśarīro ‚mṛtaḥ prāṇo brahmaiva teja eva iti |

tatrāyaṃ saṅgrahaḥ –

caturthī bhūmikā jñānaṃ tisraḥ syuḥ sādhanaṃ purā |
jīvan-mukter avasthāstu parās tisraḥ prakīrtitāḥ ||

atra prathama-bhūmi-trayam ārūḍho ‚jño ‚pi na karmādhikārī kiṃ punas tattva-jñānī tad-viśiṣṭo jīvan-mukto vety abhiprāyaḥ

 

Viśvanātha


kṛtenānuṣṭhitena karmaṇā nārtho na phalam | akṛtena kañcana pratavāyo ‚pi na, yasmād asya sarva-bhūteṣu brahmāṇḍa-sthāvarādiṣu madhye kaścid apy arthāya sva-prayojanārthaṃ vyapāśraya āśrayaṇīyo na bhavati | purāṇādiṣu vyapāśraya-śabdena tathaivocyate, yathā –

vāsudeve bhagavati bhaktim udvahatāṃ nṛṇām |
jñāna-vairāgya-vīryāṇāṃ neha kaścid vyapāśrayaḥ || [BhP 6.17.31] iti |

tathā-yad-upāśrayāśrayāḥ śuddhyanti [BhP 2.7.46] iti | saṃsthā-hetur upāśrayaḥ ity ādāv apy apety upasargasyānadhikārthaṃ dṛṣṭam

 

Baladeva


kṛtena tad-avalokanāyānuṣṭhitena karmaṇārthaḥ phalaṃ naivāsti | akṛtena tad-avalokanāsādhanena karmaṇā kaścanānarthaś ca tad-avalokana-kṣati-lakṣaṇa iha na bhavati | svābhāvikātmāvalokanāt | na tv īdṛśo ‚pi deva-kṛtād vighnād bibhyat tat-toṣāya tat-pūjātmakaṃ karma kuryāt | śrutiś ca devān jñāna-dviṣaḥ prāha-tasmāt tad eṣāṃ devānāṃ na priyaṃ yad etan manuṣā vidur iti | tatrāha na ceti | asya labdhātmāvalokasya viduṣaḥ sarva-bhūteṣu deveṣu mānaveṣu ca madhye kaścid apy arthāyātma-ratir nairvighnāya vyapāśrayaḥ karmabhiḥ sevyo na bhavati | jñānodayāt pūrvam eva deva-kṛtā vighnāḥ tenātma-ratau satyāṃ tu na tat-kṛtās te tat-prabhāveṇa sambhavanti | tasya ha na devāś ca nābhūtyā īśate ātmā hy eṣāṃ sambhavati iti śravaṇāt | hanety apy-arthe nipātaḥ | devā api tasyātmānubhavino |bhūtyai ātma-rati-kṣataye neśate | hi yasmād eṣāṃ sa ātmā tadvat preṣṭho bhavatīty arthaḥ

 
 

Michalski


Dla niego wcale nie jest potrzebne, aby cośkolwiek się stało lub się nie stało na świecie. W żadnym ze stworzeń nie będzie on szukał oparcia dla swych zamierzeń.

 

Olszewski


Albowiem nic mu na tem nie zależy, aby jakie dzieło zostało lub nie zostało dokonane i nie oczekuje pomocy dla siebie od żadnej z istot.

 

Dynowska


Nie dotyczy go żaden czyn tego świata i żaden bezczyn, cel jego ponad wszystko stworzenie wybiega, od żadnej nie uzależnia się istoty.

 

Sachse


I nie ma dlań żadnego znaczenia,
czy coś w tym [ludzkim] świecie
zostało spełnione, czy też nie.
W żadnym ze stworzeń
nic nie przykuwa już jego uwagi.

 

Kudelska


Nie jest jego celem ani żaden czyn tego świata, ani żaden bezczyn, nie jest
zależny od żadnej istoty,
Gdyż jego cel jest ponad wszelkim stworzeniem.

 

Rucińska


I nie ma celu żadnego, by działał lub nie w tym świecie,
Bo w żadnej z istot dla celu żadnego nie ma oparcia.

 

Szuwalska


Praca czy bierność wtedy nie ma już znaczenia.
Nie potrzebne jest wsparcie i niczyja pomoc.

 

Byrski


Niema dlań pożytku w dziele, ni żadnego w nie działaniu.
Niema też oczekiwania na pożytek żaden z bytów.

 
 

Both comments and pings are currently closed.