BhG 17.7

āhāras tv api sarvasya tri-vidho bhavati priyaḥ
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


sarvasya [janasya] (wszystkich ludzi) āhāraḥ api tu (nawet jedzenie) tri-vidhaḥ (trojakie) priyaḥ (miłe) bhavati (jest),
tathā (podobnie) yajñaḥ (ofiara) tapaḥ (asceza) dānam (jałmużna) [tri-vidham priyam bhavati] (trojaka miła jest).
teṣām (ich) imam bhedam (o tym podziale) śṛṇu (posłuchaj).
 

tłumaczenie polskie


Jedzenie miłe wszystkim również jest trojakie,
podobnie ofiara, asceza i jałmużna. Posłuchaj o ich podziale.
 

analiza gramatyczna

āhāraḥ āhāra 1i.1 m. przyprowadzanie, chwytanie, osiąganie, wdychanie, jedzenie (od: ā-hṛ – chwytać, przyprowadzać);
tu av. ale, wtedy, z drugiej strony, i;
api av. chociaż, jak również, także, co więcej, nawet;
sarvasya sarva sn. 6i.1 n. wszystkiego;
tri-vidhaḥ tri-vidha 1i.1 m. trojakie, mające trzy części (od: tri – trzy; vi-dhā – rozdzielać, vidhā – dział, część);
bhavati bhū (być) Praes. P 1c.1 staje się;
priyaḥ priya 1i.1 m. lubiany, kochany, miły, przyjemny (od: prī – sprawić radość);
yajñaḥ yajña 1i.1 m. ofiara, czczenie (od: yaj – poświęcać, składać w ofierze, czcić);
tapaḥ tapas 1i.1 n. gorąco, asceza (od: tap – topić, palić);
tathā av. tak, w ten sposób, podobnie;
dānam dāna 1i.1 n. dar, jałmużna, dobroczynność (od: – dawać);
teṣām tat sn. 6i.3 m. tych;
bhedam bheda 2i.1 m. rozdzielenie, rozszczepienie, podział, różnicę (od: bhid – rozdzielać);
imam idam sn. 2i.1 m. tego;
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;

 

warianty tekstu


āhāras tv api āhāraś cāpi (i nawet jedzenie);
imaṃ → idaṃ (tego);
 
 



Śāṃkara


āhāras tv api sarvasya bhoktuḥ prāṇinas tri-vidho bhavati priyaḥ iṣṭaḥ | tathā yajñas tathā tapas tathā dānam | teṣām āhārādīnāṃ bhedam imaṃ vakṣyamāṇaṃ sṛṇu
 

Rāmānuja


āhāro 'pi sarvasya prāṇijātasya sattvādiguṇatrayānvayena trividhaḥ priyo bhavati / tathaiva yajño 'pi trividhaḥ, tathā tapaḥ dānaṃ ca / teṣām bhedam imaṃ śṛṇu teṣām āhārayajñatapodānānāṃ sattvādibhedenemam ucyamānaṃ bhedaṃ śṛṇu
 

Śrīdhara


āhārādi-bhedād api sāttvikādi-bhedaṃ darśayitum āha āhāras tv ity ādi-trayodaśabhiḥ | sarvasyāpi janasya ya āhāro 'nnādi sa tu yathāyathaṃ trividhaḥ priyo bhavati | tathā yajña-tapo-dānāni ca trividhāni bhavanti teṣāṃ vakṣyamānaṃ bhedam imaṃ śṛṇu | etac ca rājasa-tāmasāhāra-yajñādi-parityāgena sāttvikāhāra-yajñādi-sevayā sattva-vṛddhau yatna-kartavya ity etad arthaṃ kathyate
 

Madhusūdana


ye sāttvikās te devā ye tu rājasās tāmasāś ca te viparyastatvād asurā iti sthite sāttvikānām ādānāya rājasa-tāmasānāṃ hānāya cāhāra-yajña-tapo-dānānāṃ traividhyam āha āhāra iti | na kevalaṃ śraddhaiva trividhā | āhāro 'pi sarvasya priyas trividha eva bhavati sarvasya triguṇātmakatvena caturthyāṃ vidhāyā asaṃbhavāt | yathā dṛṣṭārtha āhāras trividhas tathā yajña-tapo-dānānya-dṛṣṭārthāny api trividhāni | tatra yajñaṃ vyākhyāsyāmo dravya-devatā-tyāgaḥ iti kalpa-kārair devatoddeśena dravya-tyāgo yajña iti niruktaḥ | sa ca yajatinā juhotinā ca coditatvena yāgo homaś ceti dvividha uttiṣṭhad-dhomā vaṣaṭ-kāra-prayogāntā yājyāpuro 'nuvākyāvanto yajataya upaviṣṭa-homaḥ svāhā-kāra-prayogāntā yājyāpuro 'nuvākyārahitā juhotaya iti kalpa-kārair vyākhyāto yajña-śabdenoktaḥ | tapaḥ kāyendriya-śoṣaṇaṃ kṛcchra-cāndrāyaṇādi | dānaṃ parasvatvāpatti-phalakaḥ sva-svatva-tyāgaḥ | teṣām āhāra-yajña-tapo-dānānāṃ sāttvika-rājasa-tāmasa-bhedaṃ mayā vyākhyāyamānam imaṃ śṛṇu
 

Viśvanātha


tad evaṃ ye śāstra-vidhi-tyāginaḥ kāma-cāreṇa vartante pūrvādhyāyoktā ye cāsminn adhyāye āsura-śāstra-vidhinā yakṣa-rakṣaḥ-pretādīn yajante, ye cāśāstrīyaṃ tapa-ādikaṃ kurvanti te sarve āsura-sarga-madhya-gatā eva bhavantīti prakaraṇārthaḥ | tathāpy āhārādīnāṃ vakṣyamāṇānāṃ traividhyāt tadvatāṃ yathā-yogaṃ daivam āsuraṃ ca sargaṃ svayam eva vivicya jānīty āha āhāras tv ity ādi trayodaśabhiḥ
 

Baladeva


evaṃ sthite tad-āhārādīnām api traividhyam āha āhāras tv iti | śraddhāvat sarvasya priyo 'nnādir āhāro 'pi trividho bhavati | evaṃ yajñādīni ca trividhāni | teṣām āhārādīnāṃ caturṇām
 
 



Michalski


Również trojakim bywa pokarm, miły każdemu z tych rodzajów, tak samo ofiara, pokuta, podarunki. Słuchaj więc o tej różnicy.
 

Olszewski


Takoż istnieją stosownie do ludzi, trzy rodzaje przyjemnych pokarmów, trzy rodzaje ofiary, umartwienia, jałmużny: posłuchaj, jakie są ich różnice.
 

Dynowska


Nawet strawa, która wszystkim jest miła, jak również ofiary, wysiłki wewnętrzne i dary miłosierdzia, też trojakiego bywają rodzaju; posłuchaj o ich odmianach, o Ardżuno.
 

Sachse


Trojaki jest pokarm
miły każdej [z tych trzech grup ludzi],
a także ofiara, asceza i dar.
Posłuchaj, jak się dzielą.
 

Kudelska


Pożywienie, miłe każdemu, również trojakiego bywa rodzaju,
Tak samo jest z ofiarą, ascezą i darami, posłuchaj o różnicy między nimi.
 

Rucińska


A także i jadło miłe każdemu z nich jest trojakie,
I dar, ofiara, asceza. A czym się różnią, posłuchaj!
 

Szuwalska


Trzy rodzaje pokarmu, miłe różnym ludziom,
Trojakie też ofiary, pokuty i dary
Opiszę ci, posłuchaj, czym się one różnią.
 
 

Both comments and pings are currently closed.