BhG 17.2

śrī-bhagavān uvāca
tri-vidhā bhavati śraddhā dehināṃ sā sva-bhāva-jā
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


śrī-bhagavān (Chwalebny Pan) uvāca (rzekł):
dehinām (posiadaczy ciała) sāttvikī (sattwiczna) rājasī (radźasowa) tāmasī ca iti (i tamasowa)
tri-vidhā śraddhā (trojaka wiara) bhavati (jest).
(ta) sva-bhāva-jā eva (zaiste zrodzona z własnej natury) [asti] (jest).
[tvam] (ty) tām (o niej) śṛṇu (posłuchaj).
 

tłumaczenie polskie


Chwalebny Pan rzekł:
Wiara posiadaczy ciała jest trojaka: sattwiczna, radźasowa i tamasowa.
Jest ona zrodzona z własnej natury, posłuchaj o niej.
 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
tri-vidhā tri-vidha 1i.1 f. trojaka, mająca trzy części (od: tri – trzy; vi-dhā – rozdzielać, vidhā – dział, część);
bhavati bhū (być) Praes. P 1c.1 staje się, jest;
śraddhā śraddhā 1i.1 f. wiara (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
dehinām dehin 6i.3 m. mających ciało (od: dih – namaszczać, kleić, deha – forma, kształt, ciało; dehin = dehavant = dehābhimānin – posiadacz ciała, myślący [o sobie jako] o ciele);
tat sn. 1i.1 f. ona;
sva-bhāva-jā sva-bhāva-ja 1i.1 f. zrodzone z własnej natury (od: sva – własny, swój; bhāva – byty, stany, natury, sva-bhāva – własna natura, natura rzeczy; jan – rodzić się, ja – na końcu złożeń: zrodzony);
sāttvikī sāttvikī 1i.1 f. związana z sattwą, sattwowa (od: as – być, PPr sant – będący, istnienie, abst. sattva – jestestwo, esencja, mądrość, duch, jedna z trzech gun);
rājasī rājaī 1i.1 f. związana z radźasem, radźasowa (od: rañj – być pokolorowanym, podnieconym, zachwyconym, rajas pokolorowany, kurz, namiętność, jedna z trzech gun);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
tāmasī tāmasī 1i.1 f. związana z tamasem, tamasowa (od: tam – dławić się, mdleć, znikać, zatrzymywać; tamas – ciemność, mrok, tępota, bierność, jedna z trzech gun);
ca av. i;
iti av. tak (zaznacza koniec wypowiedzi);
tām tat sn. 2i.1 f. ;
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;

 

warianty tekstu


tāṃ → tāḥ / tāñ  (o nich – f. / o nich – m. );
 
 



Śāṃkara


sāmānya-viṣayo’yaṃ praśno nāpravibhajrya prativacanam arhatīti śrībhagavānuvāca—
tri-vidhā tri-prakārā bhavati śraddhā | yasyāṃ niṣṭhāyāṃ tvaṃ pṛcchasi | dehināṃ śarīriṇāṃ sā svabhāva-jā | janmāntara-kṛto dharmādi-saṃskāro maraṇa-kāle’bhivyaktaḥ svabhāva ucyate, tato jātā svabhāva-jā | sāttvikī sattva-nirvṛttā deva-pūjādi-viṣayā | rājasī rajo-nirvṛttā yakṣa-rakṣaḥ-pūjādi-viṣayā | tāmasī tamo-nirvṛttā preta-piśācādi-pūjā-viṣayā | evaṃ tri-vidhāṃ tām ucyamānāṃ śraddhāṃ śṛṇv avadhāraya
 

Rāmānuja


evaṃ pṛṣṭo bhagavān aśāstravihitaśraddhāyās tatpūrvakasya ca yāgāder niṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgāder guṇatas traividhyaṃ pratipādayituṃ śāstrīyaśraddhāyāḥ traividhyaṃ tāvad āha
sarveṣāṃ dehināṃ śraddhā trividhā bhavati / sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ, prācīnavāsanānimittaḥ tattadruciviśeṣaḥ / yatra ruciḥ tatra śraddhā jāyate / śraddhā hi svābhimataṃ sādhayaty etad iti viśvāsapūrvikā sādhane tvarā / vāsanā ruciś ca śraddhā cātmadharmāḥ guṇasaṃsargajāḥ; teṣām ātmadharmāṇāṃ vāsanādīnāṃ janakāḥ dehendriyāntaḥkaraṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayo guṇāḥ sattvādiguṇayuktadehādyanubhavajā ityarthaḥ / tataś ceyaṃ śraddhā sāttvikī rājasī tāmasī ceti trividhā / tām imāṃ śraddhāṃ śṛṇu; sā śraddhā yat svabhāvā, taṃ svabhāvaṃ śṛṇv ityarthaḥ
 

Śrīdhara


atrottaraṃ śrī-bhagavān uvāca trividheti | ayam arthaḥ śāstra-tattva-jñānataḥ pravartamānānāṃ parameśvara-pūjā-viṣayā sāttvikī ekavidhaiva bhavati śraddhā | lokācāra-mātreṇa tu pravartamānānāṃ dehināṃ yā śraddhā sā tu sāttvikī rājasī tāmasī ceti trividhā bhavati | tatra hetuḥ svabhāvajā | svabhāvaḥ pūrva-karma-saṃskāraḥ | tasmāj jātā | svabhāvam anyathā kartuṃ samarthaṃ śāstrotthaṃ viveka-jñānam | tat tu teṣāṃ nāsti | ataḥ kevalaṃ pūrva-svabhāvena bhavantī śraddhā trividhā bhavati | tām imāṃ trividhāṃ śraddhāṃ śṛṇv iti | tad uktaṃ vyavasāyātmikā buddhir ekeha kurunandana ity ādinā
 

Madhusūdana


ye śāstra-vidhim utsṛjya śraddhayā yajante te śraddhā-bhedād bhidyante | tatra ye sāttvikyā śraddhayānvitās te devāḥ śāstrokta-sādhane 'dhikriyante tat-phalena cayujyante | ye tu rājasyā tāmasyā ca śraddhayānvitās te 'surā na śāstrīya-sādhane 'dhikriyante na vā tat-phalena yujyanta iti vivekenārjunasya sandeham apaninīṣuḥ śraddhā-bhedaṃ śrī-bhagavān uvāca tri-vidheti | yathā śraddhayānvitāḥ śāstra-vidhim utsṛjya yajante sā dehināṃ svabhāvajā, janmāntara-kṛto dharmādharmādi-śubhāśubha-saṃskāra idānīntana-janmārambhakaḥ svabhāvaḥ | sa tri-vidhaḥ sāttviko rājasas tāmasaś ceti | tena janitā śraddhā tri-vidhā bhavati sāttvikī rājasī tāmasī ca | kāraṇānurūpatvāt kāryasya | yā tv ārabdhe janmani śāstra-saṃskāra-mātrajā viduṣāṃ sā kāraṇaika-rūpatvād eka-rūpā sāttviky eva | na rājasī tāmasī ceti prathama-ca-kārārthaḥ | śāstra-nirapekṣā tu prāṇi-mātra-sādhāraṇī svabhāva-jā | saiva svabhāva-traividhyāt trividhety eva-kārārthaḥ | ukta-vidhā-traya-samuccayārthaś caramaś ca-kāraḥ | yataḥ prāg-bhavīya-vāsanākhya-svabhāvasyābhibhāvakaṃ śāstrīyaṃ viveka-vijñānam anādṛta-śāstrāṇāṃ dehināṃ nāsti atas teṣāṃ svabhāva-vaśāt tridhā bhavantīṃ tāṃ śraddhāṃ śṛṇu | śrutvā ca devāsura-bhāvaṃ svayam evāvadhārayety arthaḥ
 

Viśvanātha


bho arjuna prathamaṃ śāstra-vidhim utsṛjya yajatāṃ niṣṭhāṃ śṛṇu | paścāt śāstra-vidhi-tyāgināṃ niṣṭhāṃ te vakṣyāmīty āha trividheti | svabhāvaḥ prācīna-saṃskāra-viśeṣas tasmāj jātā śraddhā | sā ca trividhā
 

Baladeva


evaṃ pṛṣṭo bhagavān uvāca trividheti | ālasyāt kleśāc ca śāstra-vidhim utsṛjya ye śraddhayā devādīn yajante dehinaḥ | sā teṣāṃ svabhāvajā bodhyā prāktanaḥ śubhāśubha-saṃskāraḥ svabhāvas tasmāj jātety arthaḥ | anādi-triguṇa-prakṛti-saṃsṛṣṭānāṃ dehinām anādito 'nāvṛttasya saṃsārasya sāttvikatvādinā traividhyāt taj-jāta-śraddhāpi trividhety āha sāttvikītyādi | svabhāvam anyathayituṃ samarthā khalu sad-upadiṣṭa-śāstra-janyā viveka-saṃvit sā teṣāṃ nāsty ataḥ svabhāvajā śraddhā trividhā bhavati | tādṛk-śāstra-janyā śraddhā tv anyaiva yathā tad-ukti-vidhinaiva tad-arthānuṣṭhānam
 
 



Michalski


Wzniosły rzekł:
Trojakiego rodzaju jest wiara, – rodzi się ona z ludzkiej natury, więc jest jak sattwam, jak radżas lub jak tamas. Posłuchaj o niej.
 

Olszewski


Błogosławiony.
Trzy są rodzaje prawdy między ludźmi: każdy z tych rodzajów zależy od natury człowieka. Zrozum, kiedy z nich pochodzi albo od prawdy, albo od namiętności albo od mroku.
 

Dynowska


Pan rzecze:
Wrodzona wiara ludzi, z ich własnej płynąca natury, trojakiego bywa rodzaju, zależnie od cechy jaka w niej przeważa: harmonii, namiętności czy też ciemnoty. Posłuchaj o tych odmianach.
 

Sachse


Czcigodny rzekł:
Trojaka jest wiara ucieleśnionych,
sattwiczna, radżasowa i tamasowa.
Wypływa z natury człowieka.
Posłuchaj o niej.
 

Kudelska


Czcigodny pan rzecze:
Trojaka bywa wiara ducha wcielonego, każda z jego natury zrodzona;
Szlachetna, namiętna i mroczna, o tym teraz posłuchaj.
 

Rucińska


Rzekł Pan:
Trojaka wiara z natury jest dana noszącym ciało:
Sattwiczna lub radżasowa, lub tamasowa. Posłuchaj!
 

Szuwalska


»Wiara – Pan odpowiedział – u istot wcielonych
W trzech postaciach się jawi – czasami harmonii
Albo też dynamiki, czy bierności. Słuchaj!
 
 

Both comments and pings are currently closed.