BhG 17.3

sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhā-mayo yaṃ puruṣo yo yac-chraddhaḥ sa eva saḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he bhārata (o potomku Bharaty!),
sarvasya (wszystkich) śraddhā (wiara) sattvānurūpā (zgodna z jestestwem) bhavati (jest).
ayam puruṣaḥ (ten człowiek) śraddhā-mayaḥ (uczyniony z wiary) [asti] (jest),
yaḥ (który) yac-chraddhaḥ (posiadający jaką wiarę),
saḥ (ten) saḥ eva (właśnie ten).
 

tłumaczenie polskie


O potomku Bharaty, wiara wszystkich jest zgodna z [ich] jestestwem,
[gdyż] człowiek z wiary jest uczyniony.
Kto jaką wiarę posiada, ten zaiste tym jest.
 

analiza gramatyczna

sattvānurūpā sattva-anurūpā 1i.1 f. ; sattvasya anurūpeti zgodna z jestestwem (od: as – być, PPr sant – będący, istnienie, abst. sattva – jestestwo, esencja, mądrość, duch, jedna z trzech gun; rūp – formować, anu-rūpa – zgodny z kształtem, odpowiedni, podobny);
sarvasya sarva sn. 6i.1 m. wszystkich;
śraddhā śraddhā 1i.1 f. wiara, przekonanie (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]);
bhavati bhū (być) Praes. P 1c.1 staje się;
bhārata bhārata 8i.1 m. potomku Bharaty;
śraddhā-mayaḥ śraddhā-maya 1i.1 m. – uczyniony z wiary (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie; –maya – w złożeniach: uczyniony z, składający się z);
ayam idam sn. 1i.1 m. on;
puruṣaḥ puruṣa 1i.1 m. człowiek (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
yaḥ yat sn. 1i.1 m. kto;
yac-chraddhaḥ yac-chraddha 1i.1 m. ; BV : yasya yā śraddhāsti saḥ  – ten, który posiada taką wiarę (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
saḥ tat sn. 1i.1 m. on;
eva av. z pewnością, właśnie, dokładnie, jedynie;
saḥ tat sn. 1i.1 m. on;

 

warianty tekstu


sarvasyasattvasya (jestestwa);
bhārata → dehinām (mających ciało);
yac-chraddhaḥ → yaḥ śraddhaḥ (który mający wiarę);
 
 



Śāṃkara


sā iyaṃ trividhā bhavati—
sattvānurūpā viśiṣṭa-saṃskāropetāntaḥ-karaṇānurūpā sarvasya prāṇi-jātasya śraddhā bhavati bhārata | yady evaṃ tataḥ kiṃ syāt ? ity ucyate—śraddhā-mayo’yaṃ śraddhā-prāyaḥ puruṣaḥ saṃsārī jīvaḥ | kathaṃ ? yo yac-chraddho yā śraddhā yasya jīvasya sa yac-chraddhaḥ sa eva tac-chraddhānurūpa eva sa jīvaḥ
 

Rāmānuja


sattvam antaḥkaraṇam / sarvasya puruṣasyāntaḥkaraṇānurūpā śraddhā bhavati / antaḥkaraṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityarthaḥ / sattvaśabdaḥ pūrvoktānāṃ dehendriyādīnāṃ pradarśanārthaḥ / śraddhāmayo ‚yaṃ puruṣaḥ / śraddhāmayaḥ śraddhāpariṇāmaḥ / yo yacchraddhaḥ yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ, sa eva saḥ sa tādṛśaśraddhāpariṇāmaḥ / puṇyakarmaviṣaye śraddhāyuktaś cet, puṇyakarmaphalasaṃyukto bhavatīti śraddhāpradhānaḥ phalasaṃyoga ityuktaṃ bhavati
 

Śrīdhara


nanu ca śraddhā sāttviky eva sattva-kāryatvena tvayaiva śrī-bhāgavate uddhavaṃ prati nirdiṣṭatvāt | yathoktaṃ –
śamo damas titikṣejyā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭis tyāgo ‚spṛhā śraddhā hrīr dayā nirvṛttir dhṛtiḥ ||[BhP 11.25.2]
ity etāḥ sattvasya vṛttayaḥ | iti |
atha kathaṃ tasyās traividhyam ucyate | satyam | tathāpi rajas-tamo-yukta-puruṣāśrayatvena rajas-tamo-miśritatvena sattvasya traividhyāc chraddhāyāpi traividhyaṃ ghaṭate ity āhasattvānurūpeti | sattvānurūpā sattva-tāratamyānusāriṇī sarvasya vivekino ‚vivekino lokasya śraddhā vikriata ity arthaḥ | tad evāha yo yac chraddhaḥ yādṛśī śraddhā yasya | sa eva saḥ | tādṛśa-śraddhā-yukta eva saḥ | yaḥ pūrvaṃ sattvotkarṣeṇa sāttvika-śraddhayā yuktaḥ puruṣaḥ sa punas tādṛśa-sva-saṃskāreṇa sāttvika-śraddhayāyukta eva bhavati | yas tu rajasa utkarṣeṇa rājasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | yas tu tamasa utkarṣeṇa tāmasa-śraddhayā yuktaḥ sa punas tādṛśa eva bhavati | lokācāra-mātreṇa pravartamāneṣv evaṃ sāttvika-rājasa-tāmasa-śraddhā-vyavasthā | śāstra-janita-viveka-jñāna-yuktānāṃ tu svabhāva-vijayena sāttvikī ekaiva śraddheti prakaraṇārthaḥ
 

Madhusūdana


prāg-bhavīyāntaḥ-karaṇa-gata-vāsanā-rūpa-nimitta-kāraṇa-vaicitryeṇa śraddhā-vaicitryam uktvā tad-upādāna-kāraṇāntaḥ-karaṇa-vaicitryeṇāpi tad-vaicitryam āha sattveti | sattvaṃ prakāśa-śīlatvāt sattva-pradhāna-triguṇāpañcīkṛta-pañca-mahā-bhūtārabdham antaḥ-karaṇam | tac ca kvacid udrikta-sattvam eva yathā devānām | kvacid rajasābhibhūta-sattvaṃ yathā yakṣādīnām | kvacit tamasābhibhūta-sattvaṃ yathā preta-bhūtādīnām | manuṣyāṇāṃ tu prāyeṇa vyāmiśram eva | tac ca śāstrīya-viveka-jñānenodbhūta-sattvaṃ rajas-tamasī abhibhūya kriyate | śāstrīya-viveka-vijñāna-śūnyasya tu sarvasya prāṇi-jātasya sattvānurūpā śraddhā sattva-vaicitryād vicitrā bhavati, sattva-pradhāne ‚ntaḥ-karaṇe sāttvikī | rajaḥ-pradhāne tasmin rājasī tamaḥ-pradhāne tu tasmiṃs tāmasīti | he bhārata mahā-kula-prasūta jñāna-nirateti vā śuddha-sāttvikatvaṃ dyotayati | yat tvayā pṛṣṭaṃ teṣāṃ niṣṭā keti tatrottaraṃ śṛṇu | ayaṃ śāstrīya-jñāna-śūnyaḥ karmādhikṛtaḥ puruṣas triguṇāntaḥ-karaṇa-sampiṇḍitaḥ śraddhā-mayaḥ prācuryeṇāsmin śraddhā prakṛteti tat-prastuta-vacane mayaṭ | ananya-mayo yajña itivat | ato yo yac-chradho yā sāttvikī rājasī tāmasī vā śraddhā yasya sa eva śraddhānurūpa eva sa sāttviko rājasas tāmaso vā | śraddhayaiva niṣṭhā vyākhyātety abhiprāyaḥ
 

Viśvanātha


sattvam antaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | tad-anurūpā sāttvikāntaḥkaraṇānāṃ sāttviky eva śraddhā | rājasāntaḥkaraṇānāṃ rājasy eva | tāmasāntaḥkaraṇānāṃ tāmasy evety arthaḥ | yac-chraddho yasmin yajanīye deve ‚sure rākṣase vā śraddhāvān yo bhavati | sa sa eva bhavati tat tac chabdenaiva vyapadiśyata ity arthaḥ
 

Baladeva


yadyapi śraddhā sattva-guṇa-vṛttis tathāpy antaḥ-karaṇa-dharmasya svabhāvasyāntaḥ-karaṇasya ca dharmiṇas traividhyāt tad-uditāyās tasyās traividhyaṃ siddhyed iti bhāvenāha sattvānurūpeti | sattvam antaḥkaraṇaṃ triguṇātmakaṃ tad-anurūpā sarvasya prāṇijātasya śraddhā bhavati | sattva-pradhānāntaḥkaraṇasya śraddhā sāttvikī | rajaḥ-pradhānāntaḥkaraṇasya tu rājasī | tamaḥpradhānāntaḥkaraṇasya tu śraddhā tāmasīti | ato ‚yaṃ pūjya-pūjaka-rūpo laukikaḥ puruṣaḥ śraddhāmayas trividha-śraddhā-pracuro yaḥ puruṣo yac-chraddho yasmin pūjye devādau yakṣādau pretādau ca śraddhāvān bhavati | sa pūjako ‚pi sa eva tat-tac-chabdena vyapadeśya pūjya-guṇavān pūjaka ity arthaḥ
 
 



Michalski


Wiara każdego człowieka odpowiada jego istocie, Bharato. Z wiary jest człowiek utkany. Każdy jest takim, jaką wiarę posiada.
 

Olszewski


l że wiara jest wedle charakteru osoby; wierzący wzoruje się na przedmiocie swojej wiary.
 

Dynowska


Wiara każdego człowieka jest jego rdzennej natury wyrazem, o Bharato. Wiara o człowieku stanowi; jaką jest wiara jego – takim jest on sam.
 

Sachse


Wiara każdego człowieka, Bharato,
zgodna jest z jego sercem.
Człowiek jest pełen wiary
i taki jest, jaka jest jego wiara.
 

Kudelska


Wiara każdego człowieka, Bharato, jest zgodna z jego naturą,
Natura człowieka jest taka, jak jego wiara, a jaka jego wiara, takim on sam rzeczywiście jest.
 

Rucińska


Stosowna do serca wiara jest u każdego, Bharato!
Z wiary ten człowiek się składa – jest taki, jaką ma wiarę,
 

Szuwalska


Wiara wszystkich wrodzoną naturę wyraża.
Wiara życie przenika – jest taka jak ono.
 
 

Both comments and pings are currently closed.