BhG 15.16

dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ‘kṣara ucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


loke (w świecie) kṣaraḥ ca akṣaraḥ eva ca (zniszczalny i niezniszczalny) dvau imau puruṣau (dwóch owych ludzi) [staḥ] (jest).
[tatra] (pośród nich) sarvāṇi bhūtāni (wszystkie byty) kṣaraḥ (zniszczalny) [ucyate] (nazywany),
kūṭa-sthaḥ (znajdujący się na szczycie) akṣaraḥ (niezniszczalny) ucyate (nazywany).
 

tłumaczenie polskie


W świecie istnieje dwóch ludzi – zniszczalny i niezniszczalny.
Zniszczalny to wszystkie byty,
niezniszczalnym zwany jest znajdujący się na szczycie.
 

analiza gramatyczna

dvau dvi 1i.2 m. dwa;
imau idam sn. 1i.2 m. ci [dwaj];
puruṣau puruṣa 1i.2 m. ludzie (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie);
loke loka 7i.1 m. w świecie;
kṣaraḥ kṣara 1i.1 m. zniszczalny, ginący (od: kṣar – zmniejszać się, znikać);
ca av. i;
akṣaraḥ a-kṣara 1i.1 m. niezniszczalny (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
kṣaraḥ kṣara 1i.1 m. zniszczalny, ginący (od: kṣar – zmniejszać się, znikać);
sarvāṇi sarva sn. 1i.3 n. wszystkie;
bhūtāni bhūta 1i.3 n. istoty, stworzenia (od: bhū – być, PP bhūta – będący, prawdziwy, świat);
kūṭa-sthaḥ kūṭa-stha 1i.1 m. ; yaḥ kūṭe tiṣṭhati saḥten, który znajduje się na szczycie (od: kūṭa – szczyt, najwyższy punkt, sterta, stałość; sthā – stać, stha – na końcu złożeń: znajdujący się w);
akṣaraḥ a-kṣara 1i.1 m. niezniszczalny (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o, jest nazywane;

 

warianty tekstu


ucyate → eva ca (i właśnie);
 
 



Śāṃkara


bhagavata īśvarasya nārāyaṇākhyasya vibhūti-saṃkṣepa ukto viśiṣṭopādhi-kṛto yad āditya-gataṃ tejaḥ [gītā 15.12] ity ādinā | athādhunā tasyaiva kṣarākṣaropādhi-pravibhaktatayā nirupādhikasya kevalasya tattva-svarūpa-nirdidhārayiṣayottara-ślokā ārabhyante | tatra sarvam evātītān āgatān antarādhyāyārtha-jātaṃ tridhā rāśīkṛtya āha—

dvāv imau pṛthag-rāśī-kṛtau puruṣāv ity ucyete loke saṃsāre—kṣaraś ca kṣaratīti kṣaro vināśī ity eko rāśiḥ | aparaḥ puruṣo’kṣaras tad-viparītaḥ, bhagavato māyā-śaktiḥ, kṣarākhyasya puruṣasya utpatti-bījam aneka-saṃsāri-jantu-kāma-karmādi-saṃskārāśraya akṣaraḥ puruṣa ucyate | kau tau puruṣau ? ity āha svayam eva bhagavān—kṣaraḥ sarvāṇi bhūtāni, samastaṃ vikāra-jātam ity arthaḥ | kūṭāsthaḥ kūṭāḥ rāśī rāśir iva sthitaḥ | athavā, kūṭā māyā vacanā jihmatā kuṭilatā iti paryāyāḥ | aneka-māyā-vacanādi-prakāreṇa sthitaḥ kūṭāsthaḥ | saṃsāra-bījānantyāt, na kṣaratīty akṣara ucyate

 

Rāmānuja


ato matta eva sarvavedānāṃ sārabhūtam artham śṛṇu
kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prathitau / tatra kṣaraśabdanirdiṣṭaḥ puruṣo jīvaśabdābhilapanīyabrahmādistambaparyantakṣaraṇasvabhāvācitsaṃsṛṣṭasarvabhūtāni / atrācitsaṃsargarūpaikopādhinā puruṣa ity ekatvanirdeśaḥ / akṣaraśabdanirdiṣṭaḥ kūṭasthaḥ acitsaṃsargaviyuktaḥ svena rūpeṇāvasthito muktātmā / sa tv acitsaṃsargābhavād acitpariṇāmaviśeṣabrahmādidehāsādhāraṇo na bhavatīti kūṭastha ity ucyate / atrāpy ekatvanirdeśo ‚cidviyogarūpaikopādhinābhihitaḥ / na hi itaḥ pūrvam anādau kāle mukta eka eva / yathoktam, „bahavo jñānatapasā pūtā madbhāvam āgatāḥ”, „sarge ‚pi nopajāyante pralaye na vyathanti ca” iti
 

Śrīdhara


idānīṃ tad dhāma paramaṃ mameti yad uktaṃ svakīyaṃ sarvottama-svarūpaṃ tad darśayati dvāv iti tribhiḥ | kṣaraś cākṣaraś ceti dvāv imau puruṣau loke prasiddhau | tāv evāha tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādi-sthāvarāntāni śarīrāṇi | aviveki-lokasya śarīreṣv eva puruṣatva-prasiddheḥ | kuṭo rāśiḥ śilā-rāśiḥ | parvata iva deheṣu naśyatsv api nirvikāratayā tiṣṭhatīti kūṭashtaś cetano bhoktā | sa tv akṣaraḥ puruṣa ity ucyate vivekibhiḥ
 

Madhusūdana


evaṃ sopādhikam ātmānam uktvā kṣarākṣara-śabda-vācya-kārya-kāraṇopādhi-dvaya-viyogena nirupādhikaṃ śuddham ātmānaṃ pratipādayati kṛpayā bhagavān arjunāya dvāv imāv iti tribhiḥ ślokaiḥ | dvāv imau pṛthag-rāśī-kṛtau puruṣau puruṣopādhitvena puruṣa-śabda-vyapadeśyau loke saṃsāre | kau tau ? ity āha kṣarākṣara eva ca kṣaratīti kṣaro vināśī kārya-rāśir ekaḥ puruṣaḥ | na kṣaratīty akṣaro vināśa-rahitaḥ kṣarākhyasya puruṣasyotpatti-bījaṃ bhagavato māyā-śaktir dvitīyaḥ puruṣaḥ | tau puruṣau vyācaṣṭe svayam eva bhagavān kṣaraḥ sarvāṇi bhūtāni samastaṃ kārya-jātam ity arthaḥ | kūṭasthaḥ kūṭo yathārtha-vastv-ācchādanenāyathārth-vastu-prakāśanaṃ vañcanaṃ māyety anarthāntaram | tenāvaraṇa-vikṣepa-śakti-dvaya-rūpeṇa sthitaḥ kūṭastho bhagavān māyā-śakti-rūpaḥ kāraṇopādhiḥ saṃsāra-bījatvenānantyād akṣara ucyate |
kecit tu kṣara-śabdenācetana-vargam uktvā kūṭastho ‚kṣara ucyata ity anena jīvam āhuḥ | tan na samyak | kṣetrajñasyaiveha puruṣottamatvena pratipādyatvāt | tasmāt kṣarākṣara-śabdābhyāṃ kārya-kāraṇopādhī ubhāv api jaḍāv evocyete ity eva yuktam
 

Viśvanātha


yasmād aham eva vedavit tasmāt sarva-vedārtha-niṣkarṣaṃ saṅkṣepeṇa bravīmi śṛṇu ity āha dvāv imāv iti tribhiḥ | loke caturdaśa-bhuvanātmake jaḍa-prapañce imau dvau puruṣau cetanau staḥ | kau tāv ata āha kṣaraṃ sva-svarūpāt kṣarati vicyuto bhavatīti kṣaro jīvaḥ | sva-svarūpān na kṣaratīty akṣara brahmaiva | etad vai tad akṣaraṃ gārgi brāhmaṇā vividiṣanti | iti śruteḥ | akṣaraṃ brahma paramam iti smṛteś ca akṣara-śabdo brahma-vācaka eva dṛṣṭaḥ | kṣarākṣarayor arthaṃ punar viśadayati sarvāṇi bhūtāni eko jīva eva anādy-avidyayā svarūpa-vicyutaḥ san karma-paratantraḥ samaṣṭy-ātmako brahmādi-sthāvarāntāni bhūtāni bhavatīty arthaḥ | jātyā vā ekavacanam | dvitīya-puruṣo ‚kṣaras tu kūṭastha ekenaiva svarūpeṇavicyutimatā sarva-kāla-vyāpī | ekarūpatayā tu yaḥ kāla-vyāpī sa kūṭasthaḥ ity amaraḥ
 

Baladeva


bādarāyaṇātmanā nirṇītaṃ vedārthaṃ saṅkṣipyāha dvāv iti | lokyate tattvam anena iti vyutpatter loke vede | dvau puruṣau prathitau imāv iti pramāṇa-siddhatā sūcyate | tau kāv ity āha kṣaraś ceti | śarīra-kṣaraṇāt kṣaro ‚nekāvastho baddho ‚cit-saṃsargaika-dharma-sambandhād ekatvena nirdiṣṭaḥ | akṣaras tad-abhāvād ekāvastho mukto ‚cid-viyogaika-dharma-sambandhād ekatvena nirdiṣṭaḥ | kṣarākṣarau sphuṭayati sarvāṇi brahmādi-stambāntāni bhūtāni kṣaraḥ | kūtasthaḥ sadiakāvastho muktas tv akṣaraḥ | ekatva-nirdeśaḥ prāg-ukta-yukter bodhyaḥ | bahavo jñāna-tapasā ity ādeḥ | idaṃ jñānam upāśritya ity ādeś ca bahutva-saṅkhyākaḥ saḥ
 
 



Michalski


Dwa pierwiastki istnieją na świecie: przemijający i nieprzemijający. Wszystkie istoty są przemijające, co nie przemija – zowie się Niezmienne.
 

Olszewski


Oto dwa pierwiastki męskie, które są w świecie: jeden jest podzielny, drugi niepodzielny; podzielny jest rozdzielony pomiędzy wszystkich żyjących; niepodzielny zowie się wyższym.
 

Dynowska


Energia Życia w dwojakiej – zmiennej i niezmiennej – objawia się postaci; istnień wszystkich niezliczoność – to jej zmienna postać; zaś to, co rdzeniem ich jest i treścią – niezniszczalnym zowią.
 

Sachse


Dwa są w tym świecie pierwiastki:
przemijalny i nieprzemijalny.
Przemijalnym są wszystkie stworzenia.
Nieprzemijalnym jest ten, który nie podlega zmianom.
 

Kudelska


Dwie są istoty na tym świecie: wieczna i przemijająca,
Przemijające są stworzenia, wieczna istota jest jedna i niezmienna.
 

Rucińska


Dwóch jest puruszów na świecie: zniszczalny i niezniszczalny –
Zniszczalny stworem jest wszelkim, ułudą jest niezniszczalny.
 

Szuwalska


W świecie tym w dwóch postaciach przejawia się życie:
Wiecznej i tymczasowej. Co żyje – umiera,
A wieczne jest jedynie to, co się nie zmienia.
 
 

Both comments and pings are currently closed.