atha pañca-daśo ‘dhyāyaḥ – puruṣottama-yogaḥ

A oto rozdział piętnasty: „Joga najlepszego pośród ludzi”



Śāṃkara


yasmān mad-adhīnaṃ karmiṇāṃ karma-phalaṃ jñānināṃ ca jñāna-phalam, ato bhakti-yogena māṃ ye sevante te mama prasādāj jñāna-prāpti-krameṇa guṇātītā mokṣaṃ gacchanti | kim u vaktavyam ātmanas tattvam eva samyak vijānanta ity ato bhagavān arjunenāpṛṣṭo’py ātmanas tattvaṃ vivakṣur uvāca ūrdhva-mūlam ity ādinā | tatra tāvad vṛkṣa-rūpaka-kalpanayā vairāgya-hetoḥ saṃsāra-svarūpaṃ varṇayati—viraktasya hi saṃsārāt bhagavat-tattva-jñāne’dhikāraḥ, nānyasyeti |
 

Rāmānuja


kṣetrādhyāye kṣetrakṣetrajñabhūtayoḥ prakṛtipuruṣayoḥ svarūpaṃ viśodhya viśuddhasyāparicchinnajñānaikākārasyaiva puruṣasya prākṛtaguṇasaṅgapravāhanimitto devādyākārapariṇataprakṛtisaṃbandho ‚nādir ity uktam / anantare cādhyāye puruṣasya kāryakāraṇobhayāvasthaprakṛtisaṃbandho guṇasaṅgamūlo bhagavataiva kṛta ity uktvā guṇasaṅgaprakāraṃ savistaraṃ pratipādya guṇasaṅganivṛttipūrvakātmayāthātmyāvāptiś ca bhagavadbhaktimūlety uktam / idānīṃ bhajanīyasya bhagavataḥ kṣarākṣarātmakabaddhamuktavibhūtimattām, vibhūtibhūtāt kṣarākṣarapuruṣadvayān nikhilaheyapratyanīkakalyāṇaiktānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṃ ca vaktum ārabhate / tatra tāvad asaṅgarūpaśastracchinnabandhām akṣarākhyavibhūtiṃ vaktuṃ chedyarūpabandhākāreṇa vitatam acitpariṇāmaviśeṣam aśvatthavṛkṣākāram kalpayan
 

Śrīdhara


vairāgyeṇa vinā jñānaṃ na ca bhaktir ataḥ sphuṭam |
vairāgyopaskṛtaṃ jñānam īśaḥ pañcadaśe ‚diśat ||
 

Madhusūdana


pūrvādhyāye bhagavtā saṃsāra-bandha-hetūn guṇān vyākhyāya teṣām atyayena brahma-bhāvo mokṣo mad-bhajanena labhyata ity uktam —
māṃ ca yo ‚vyabhicāreṇa bhakti-yogena sevate |
sa guṇān samatītyaitān brahma-bhūyāya kalpate || [Gītā 14.26] iti |
tatra manuṣyasya tava bhakti-yogena kathaṃ brahma-bhāva ity āśaṅkāyāṃ svasya brahma-rūpatā-jñāpanāya sūtra-bhūto ‚yaṃ śloko bhagavatoktaḥ –
brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||[Gītā 14.27] iti |
asya sūtrasya vṛtti-sthānīyo ‚yaṃ pañcadaśo ‚dhyāya ārabhyate | bhagavataḥ śrī-kṛṣṇasya hi tattvaṃ jñātvā tat-prema-bhajanena guṇātītaḥ san brahma-bhāvaṃ katham āpnuyāl loka iti | tatra brahmaṇo hi pratiṣṭhāham ity ādi bhagavad-vacanam ākarṇya mama tulyo manuṣyo ‚yaṃ katham evaṃ vadatīti vismayāviṣṭam apratibhayā lajjayā ca kiṃcid api praṣṭum aśaknuvan tam arjunam ālakṣya kṛpayā sva-svarūpaṃ vivakṣuḥ śrī-bhagavān uvāca ūrdhveti |
 

Viśvanātha


saṃsāra-cchedako ‚saṅga ātmeśāṃśaḥ kṣarākṣarāt |
uttamaḥ puruṣaḥ kṛṣṇaḥ iti pañcadaśe kathā ||
 

Baladeva


saṃsāra-cchedi vairāgyaṃ jīvo me ‚ṃśaḥ sanātanaḥ |
ahaṃ sarvottamaḥ śrīmān iti pañcadaśe smṛtam ||
 
 

Both comments and pings are currently closed.