BhG 11.2

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he kamala-patrākṣa (o posiadający oczy [niczym] płatki lotosu!),
tvattaḥ hi (zaiste od ciebie) mayā (przeze mnie) bhūtānām (bytów) bhavāpyayau (istnienie i zniszczenie) vistaraśaḥ (obszernie) śrutau (usłyszane),
api ca (jak również) avyayam māhātmyam (niewyczerpana chwała) [śrutam] (usłyszana).
 

tłumaczenie polskie


O lotosooki, szeroko opisałeś mi istnienie i zniszczenie bytów,
a także [twą] niewyczerpaną chwałę.
 

analiza gramatyczna

bhavāpyayau bhava-apyaya 1i.2 m. ; DV : bhavaś cāpyayaś ca itiistnienie i zniszczenie (od: bhū – być, bhava  – byt; apa-i – odchodzić, znikać, apy-aya – zniknięcie, zniszczenie);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
bhūtānām bhūta (bhū – być) PP 6i.3 m. bytów, istot (od: bhūta – będący, prawdziwy, istota, byt);
śrutau śruta (śru – słuchać) PP 1i.2 m. usłyszane;
vistaraśaḥ av. rozlegle, rozwlekle, w pełni (od: vi-stṛ – rozciągać, ekspandować, vistara – rozwlekły);
mayā asmat sn. 3i.1 przeze mnie;
tvattaḥ av. od ciebie (od: tvā / tvat – forma podstawowa zaimka osobowego ’ty’ w l.poj. używana głównie na początku złożeń; nieodmienny ablativus zakończony na: –tas);
kamala-patrākṣa kamala-patra-akṣa 8i.1 m. ; BV : yasyākṣiṇī kamalasya patrāv iva staḥ saḥ ten, którego oczy są niczym płatki lotosu (od: kamala – różowy, lotos; patra / pattra – skrzydło, liść, płatek, kartka; īkṣ – widzieć lub – osiągać, docierać, akṣa = akṣi  – oko);
māhātmyam māhā-ātmya 1i.1 n. wielkość, wspaniałość, majestat (od: mah – powiększać, mahant – wielki; ātman – jaźń);
api av. chociaż, jak również, także, co więcej, nawet;
ca av. i;
avyayam a-vyaya 1i.1 n. niezmienne (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


bhavāpyayau bhavātyayau / bhavāvyayau / prabhavāpyayau (byt i odejście / byt i niezniszczalność / powstanie i zniszczenie);
vistaraśo → visarato (obszernie);
 
 



Śāṃkara


kiṃ ca—
bhava utpattir apyayaḥ pralayas tau bhavāpyayau hi bhūtānāṃ śrutau vistaraśaḥ mayā, na saṃkṣepataḥ | tvattas tvat-sakāśāt | kamala-patrākṣa kamalasya patraṃ kamala-patraṃ tadvad akṣiṇī yasya tava sa tvaṃ kamala-patrākṣo, he kamalapatrākṣa ! mahātmano bhāvo māhātmyam api cāvyayam akṣayam | śrutam ity anuvartate
 

Rāmānuja


tathā ca
saptamaprabhṛti daśamaparyante tvadvyatiriktānāṃ sarveṣāṃ bhūtānāṃ tvattaḥ paramātmano bhavāpyayau utpattipralayau vistaraśo mayā śrutau hi / kamalapatrākṣa, tava avyayaṃ nityaṃ sarvacetanācetanavastuśeṣitvaṃ jñānabalādikalyāṇaguṇagaṇais tavaiva parataratvaṃ sarvādhāratvaṃ cintitanimiṣitādisarvapravṛttiṣu tavaiva pravartayitṛtvam ityādi aparimitaṃ māhātmyaṃ ca śrutam / hiśabdo vakṣyamāṇadidṛkṣādyotanārthaḥ
 

Śrīdhara


kiṃ ca bhavāpyayāv iti | bhūtānāṃ bhavāpyayau sṛṣṭi-pralayau tvattaḥ sakāśād eva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamala-patrākṣa ! māhātmyam api cāvyayam akṣayaṃ śrutam | viśva-sṛṣṭy-ādi-kartṛtve ‚pi sarva-niyantṛtve ‚pi śubhāśubha-karma-kārayitṛtve ‚pi bandha-mokṣādi-vicitra-phala-dātṛtve ‚pi avikārāvaidharmyāsaṅgaudāsīnyādi-lakṣaṇam aparimitaṃ mahattvaṃ ca śrutam – avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ iti | mayā tatam idaṃ sarvam iti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo ‚haṃ sarva-bhūteṣu ity ādinā | atas tvat-paratantratvād api jīvānām ahaṃ kartety ādir madīyo moho vigata iti bhāvaḥ
 

Madhusūdana


tathā saptamād ārabhya daśama-paryantaṃ tat-padārtha-nirṇaya-pradhānam api bhagavato vacanaṃ mayā śrutam ity āha bhavāpyayāv iti | bhūtānāṃ bhavāpyayāv utpatti-pralayau tvatta eva bhavantau tvatta eva vistaraśo mayā śrutau na tu saṃkṣepeṇāsakṛd ity arthaḥ | kamalasya patre iva dīrghe raktānte parama-manorame akṣiṇī yasya tava sa tvaṃ he kamala-patrākṣa ! atisaundaryātiśayollekho ‚yaṃ premātiśayāt | na kevalaṃ bhavāpyayau tvattaḥ śrutau mahātmanas tava bhāvo māhātmyam atiśayaiśvaryaṃ viśva-sṛṣṭy-ādi-kartṛtve ‚py avikāre tvaṃ śubhāśubha-karma-kārayitṛtve ‚py avaiṣamyaṃ bandha-mokṣādi-vicitra-phala-dātṛtve ‚py asaṅgaudāsīnyam anyad api sarvātmatvādi sopādhikaṃ nirupādhikam api cāvyayam akṣayaṃ mayā śrutam iti pariṇatam anuvartate ca-kārāt
 

Viśvanātha


asmin ṣaṭke tu bhavāpyayau sṛṣṭi-saṃhārau tvatta iti ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ māhātmyaṃ sṛṣṭy-ādi-kartṛtve ‚py adhikārāsaṅgādi-lakṣaṇaṃ mayā tatam idaṃ sarvam iti na ca māṃ tāni karmāṇi nibadhnanti ity ādinā
 

Baladeva


kiṃ ca bhaveti | he kamala-patrākṣa ! kamala-patre ivātiramye dīrgha-raktānte cākṣiṇī yasyeti premātiśayāt saundaryātiśayollekhaḥ | tvattas tvad-dhetukau bhūtānāṃ bhavāpyayau sarga-pralayau mayā tvattaḥ sakāśād vistaraśo ‚sakṛt śrutau ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā ity ādināvyayaṃ nityaṃ māhātmyam aiśvaryaṃ ca tava sarva-kartṛtve ‚pi nirvikāratvaṃ sarva-niyantṛte ‚py asaṅgatvam ity evam ādi tvatta eva mayā vistaraśaḥ śrutam mayā tatam idaṃ sarvam ity ādibhiḥ
 
 



Michalski


Słyszałem przecież szeroko od ciebie o powstawaniu i zagładzie istot, lotusooki, tudzież o twej nieprzemijającej wielkości.
 

Olszewski


Albowiem usłyszałem obszernie o narodzeniu i śmierci istot, boże lotosooki, i o twej wielkoduszności niezniszczalnej.
 

Dynowska


bom oto słyszał od Ciebie, o lotosooki Panie, o powstawaniu i zanikaniu wszechświatów i o nieprzemijającej chwale wielkości Twojej.
 

Sachse


Usłyszałem bowiem od ciebie, o Lotosooki,
początku i końcu stworzeń,
o nieprzemijalnej twej potędze.
 

Kudelska


Usłyszałem od ciebie, Panie o Lotosowych Oczach, wszystko o pojawianiu
się i znikaniu tego, co istnieje,
A także o twej nieprzemijającej potędze.
 

Rucińska


Bom o początku i końcu stworzeń usłyszał szeroko
Od Ciebie, lotosooki, i o twej chwale niezmiennej.
 

Szuwalska


Ty je pokonałeś,
Mówiąc o powstawaniu i zagładzie życia,
Wyjaśniając szczegóły swojej wiecznej chwały.
Lotosooki Panie,
 

Jurewicz


Opowiedziałeś mi wszystko – o powstaniu istnień, o ich zaniku i o niezmiennym twym majestacie, lotosooki!
 
 

Both comments and pings are currently closed.