BhG 10.15

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
bhūta-bhāvana bhūteśa deva-deva jagat-pate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he puruṣottama (o najlepszy z ludzi!) he bhūta-bhāvana (o twórco istot!) he bhūteśa (o Panie istot!) he deva-deva (o Boże bogów!) he jagat-pate (o panie świata!),
tvam svayam eva (ty zaiste sam) ātmanā (dzięki jaźni) ātmānam (siebie) vettha (znasz).

 

tłumaczenie polskie


O najlepszy z ludzi, twórco bytów, Panie bytów, Boże bogów, Panie świata!
Zaiste ty sam osobiście znasz siebie dzięki sobie.

 

analiza gramatyczna

svayam av. osobiście, sam, samemu;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ātmanā ātman 3i.1 m. dzięki jaźni, jaźnią, dzięki sobie;
ātmānam ātman 2i.1 m. jaźń, siebie;
vettha vid (wiedzieć) Perf. P 2c.1 (w znaczeniu Praes. ) – wiesz, znasz;
tvam yuṣmat sn. 1i.1ty;
puruṣottama puruṣa-uttama 8i.1 m. ; TP : puruṣāṇām uttametio najlepszy z ludzi (od: pur – poprzedzać, prowadzić lub pṝ – napełniać, odżywiać, puru – obfitość, pūru – ludzie; ut-tama – najbardziej wyniesiony, najwyższy, stopień najwyższy od: ud – ponad, wyżej);
bhūta-bhāvana bhūta-bhāvana 8i.1 m. ; yo bhūtāni bhāvayati saḥo ty, który stwarzasz byty (od: bhū – być, PP bhūta – będący, prawdziwy, istota, byt; caus. PP bhāvana – powodujący powstanie, stwarzający, stwórca, wyobrażenie);
bhūteśa bhūta-iśa 8i.1 m. ; TP : bhūtānām īśeti – o Władco bytów (od: bhū – być, PP bhūta – będący, prawdziwy, świat, istoty, byty; īś – posiadać, władać, īśa – pan, władca);
deva-deva deva-deva 8i.1 m. ; TP : devānām deveti – o Boże bogów (od: div – jaśnieć, bawić się, deva – bóg, niebianin);
jagat-pate jagat-pati 8i.1 m. ; TP : jagataḥ pata itio Panie świata (od: gam – iść, jagat – poruszający się, świat, ludzkość; pati – mąż, pan);

 

warianty tekstu

vettha → vetsi (znasz);
 
 



Śāṃkara


yatas tvaṃ devādīnām ādiḥ, ataḥ—

svayam eva ātmanātmānaṃ vettha jānāsi tvaṃ niratiśaya-jñānaiśvarya-balādi-śaktimantam īśvaram | puruṣottama ! bhūtāni bhāvayatīti bhūta-bhāvanaḥ | he bhūtabhāvana ! bhūteśa ! bhūtānām īśitaḥ ! he deva-deva ! jagat-pate !

 

Rāmānuja


he puruṣottama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenaiva vettha / bhūtabhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūteśa sarveṣāṃ niyantaḥ, devadeva daivatānām api paramadaivata, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagatpate jagatsvāmin

 

Śrīdhara


kiṃ tarhi ? svayam iti | svayam eva tvam ātmānaṃ vettha jānāsi nānyaḥ | tad apy ātmanā svenaiva vettha | na sādhanāntareṇa | atyādareṇa bahudhā sambodhayati he puruṣottama ! puruṣottamatve hetu-garbhāṇi viśeṣaṇāni sambodhanāni | he bhūta-bhāvana bhūtotpādaka | bhūtānām īśa niyantaḥ | devānām ādityādīnāṃ deva prakāśaka | jagat-pate viśva-pālaka

 

Madhusūdana


yatas tvaṃ teṣāṃ sarveṣām ādir aśakya-jñānaś cātaḥ svayam iti | svayam evānyonyapadeśādikam antareṇaiva tvam evātmānā svarūpeṇātmānaṃ nirupādhikaṃ sopādhikaṃ ca | nirupādhikaṃ pratyaktvenāviṣayatayā sopādhikaṃ ca niratiśaya-jñānaiśvaryādi-śaktimattvena vettha jānāsi nānyaḥ kaścit | anyair jñātum aśakyam ahaṃ kathaṃ jānīyām ity āśaṅkām apanudan premautkaṇṭhyena bahudhā sambodhayati he puruṣottama tvad-apekṣayā sarve ‚pi puruṣā apakṛṣṭā eva | atas teṣām aśakyaṃ sarvottamasya tava śakyam evety abhiprāyaḥ | puruṣottamatvam eva vivṛṇoti punaś caturbhiḥ sambodhanaiḥ | bhūtāni sarvāṇi bhāvayaty utpādayatīti he bhūta-bhāvana sarva-bhūta-pitaḥ | pitāpi kaścin neṣṭas tatrāha he bhūteśa sarva-bhūta-niyantaḥ | niyantāpi kaścin nārādhyas tatrāha he deva-deva devānāṃ sarvārādhyānām apy ārādhyaḥ | ārādhyo ‚pi kaścin na pālayitṛtvena patis tatrāha he jagat-pate hitāhitopadeśaka-veda-praṇatṛtvena sarvasya jagataḥ pālayitaḥ | etādṛśa-sarva-viśeṣaṇa-viśiṣṭas tvaṃ sarveṣāṃ pitā sarveṣāṃ guruḥ sarveṣāṃ rājātaḥ sarvaiḥ prakāraiḥ sarveṣām ārādhya iti kiṃ vācyaṃ puruṣottamas tvaṃ taveti bhāvaḥ

 

Viśvanātha


tasmāt tvaṃ svayam evātmānaṃ vettha iti eva-kāreṇa tavārjatva-janmavattvādīnāṃ durghaṭānām api vāstavatvam eva tvad-bhakto vetti tac ca kena prakāreṇeti tu so ‚pi na vettīty arthaḥ | tad apy ātmanā svenaiva vettha na sādhanāntareṇa | ataeva tvaṃ puruṣeṣu mahat-sraṣṭādiṣv api madhya uttamaḥ | na kevalam uttama eva, yato bhūta-bhāvanaḥ | bhūtā bhūta-bhāvana-rūpā ye tad-ādayaḥ parameṣṭhy-antās teṣām īśaḥ | na kevalam īśa eva, yato devais tair eva devaḥ krīḍā yasyeti tvat-krīḍopakāra-bhūtā eva te ity arthaḥ | tad apy apārakāruṇya-vaśād jagad-vartinā man mādṛśānām api tvam eva patir bhavasi iti catūrṇāṃ sambodhana-padānām arthaḥ | yad vā puruṣottamatvam eva vivṛṇoti he bhūta-bhāvana sarva-bhūta-pitaḥ ! pitāpi kaścin neṣṭe ? tatrāha he bhūteśa ! bhūteśo ‚pi kaścin nārādhyas tatrāha he devadeva ! devārādhyo ‚pi kaścin na pālayatīti tatrāha he jagat-pate

 

Baladeva


svayam eva tvam ātmānā svenaiva jñānenātmānaṃ saṃvettha idam ittham iti jānāsi | ye deveṣu dānaveṣu ca tvad-bhaktās te tādṛśīṃ tvan-mūrtiṃ vastu-bhūtāṃ jānanty eva tasyās tathātve kathaṃ tāṃ na jānantīty eva-kārāt | he puruṣottama sarva-puruṣeśvara ! puruṣottamas tvaṃ vivṛṇvan sambodhayati he bhūta-bhāvana ! sarva-prāṇi-janaka ! bhūta-bhāvano ‚pi kaścin neṣṭo, tatrāha he bhūteśa ! sarva-prāṇi-niyantaḥ ! bhūteśo ‚pi kaścin na pūjyas tatrāha he devadeva ! sarvārādhyānām api devānām ārādhya ! devadevo ‚pi kaścin na rakṣakas tatrāha he jagat-pate ! hitāhitopadeśena jīvikārpaṇena ca viśva-pālaka ! īdṛśasya te tattvaṃ susiddham iti
 
 



Michalski


Ty jeden tylko znasz samego siebie przez siebie, najwyższy duchu, który stwarzasz istnienia i nad nimi panujesz, ty Boże bogów, władco świata!

 

Olszewski


Ty sam tylko znasz siebie, o Duchu najwyższy, bycie bytów, królu żyjących, Boże bogów, Panie najwyższy stworzeń.

 

Dynowska


Zaprawdę Ty jeno Sam znasz Siebie, przez Siebie samego, o Przenajwyższy; Tyś jest wszechstworzeń Krynicą, tworów wszystkich Panem, Świetlistych Władcą i Światów Wszechrządcą!

 

Sachse


Ty sam przez siebie poznałeś siebie samego,
najwyższy puruszo,
praprzyczyno istot, władco wszechrzeczy,
boże bogów, panie świata!

 

Kudelska


Zaprawdę, Ty sam siebie samego poprzez siebie poznajesz, Najwyższa Osobo,
Tyś przyczyną każdej istoty, Panem stworzenia, Bogiem bogów, władcą całego świata.

 

Rucińska


Ty sam jedynie znasz siebie, Wszechwładco, Boże nad bogi,
Puruszo Najwyższy, Ojcze Stworzenia, Panie Wszechświata!

 

Szuwalska


Tylko Ty wiesz, kim jesteś, największa osobo,
Panie i stworzycielu wszelkiego istnienia,
Bogu bogów i władco całego wszechświata.
 
 

Both comments and pings are currently closed.