BhG 6.24-25

saṃkalpa-prabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
manasaivendriya-grāmaṃ viniyamya samantataḥ
śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā
ātma-saṃsthaṃ manaḥ kṛtvā na kiṃ-cid api cintayet

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


saṅkalpa-prabhavān (powstałe z pragnienia) sarvān kāmān (wszelkie żądze) aśeṣataḥ (bez reszty) tyaktvā (porzuciwszy),
manasā eva (jedynie umysłem) samantataḥ (całkowicie) indriya-grāmam (gromadę zmysłów) viniyamya (powściągnąwszy),
dhṛti-gṛhītayā (przez pochwyconą dzięki stanowczości) buddhyā (przez roztropność) manaḥ (umysł) ātma-saṃstham (utwierdzony w jaźni) kṛtvā (uczyniwszy)
śanaiḥ śanaiḥ (stopniowo) uparamet (oby zatrzymał),
kiñcit api (o czymkolwiek) na cintayet (oby nie myślał).

 

tłumaczenie polskie


Gdy bez reszty porzuci wszelkie żądze powstałe z pragnień
i umysłem gromadę zmysłów całkowicie powściągnie,
i roztropnością uzyskaną dzięki stanowczości umysł uczyni utwierdzonym w jaźni,
[wówczas] stopniowo oby [umysł] zatrzymał i oby o niczym nie myślał.

 

analiza gramatyczna

saṃkalpa-prabhavān saṃkalpa-prabhava 2i.3 m. ; BV : yeṣāṃ saṅkalpāt prabhavo ‘sti tān  – te, których istnienie bierze się z pragnienia (od: sam-kḷp – być gotowym do, pragnąć, saṃkalpa – idea, pragnienie; pra-bhū – powstawać, wyłaniać się; prabhava – powstanie, źródło);
kāmān kāma 2i.3 m. pragnienia, żądze, miłości, przyjemności (od: kam –pragnąć, kochać, tęsknić);
tyaktvā tyaj (porzucać) absol. porzuciwszy;
sarvān sarva sn. 2i.3 m. wszystkie;
aśeṣataḥ av. całkowicie, bez reszty, kompletnie (od: śiṣ – pozostawiać, śeṣa – pozostałość, resztka, koniec; nieodmienny ablativus zakończony na –tas);
manasā manas 3i.1 n. umysłem (od: man – myśleć);
eva av. z pewnością, właśnie, dokładnie, jedynie;
indriya-grāmam indriya-grāma 2i.1 m. ; TP : indriyāṇāṃ grāmam itigromadę zmysłów (od: ind – posiadać moc, indriya – zmysły; grāma – zbiór, mnogość, wieś);
viniyamya vi-ni-yam (powściągać) absol. powściągnąwszy;
samantataḥ av. ze wszystkich stron, wokół, całkowicie (od: sam-anta – mający wspólny kres, cały; nieodmienny ablativus zakończony na –tas);

*****

śanaiḥ śanaiḥ av. ( 3i.3 )– cicho, delikatnie, stopniowo (od: śam – wyciszać, kończyć, niszczyć, śana – cichy, delikatny; powtórzenie w znaczeniu kontynuacji);
uparamet upa-ram (zatrzymywać) Pot. P 1c.1 oby zatrzymał;
buddhyā buddhi 3i.1 f. przez roztropność, rozum, myśl, rozsądek, intelekt, percepcje, poznanie, idee, pogląd (od: budh – budzić, rozumieć, percepować);
dhṛti-gṛhītayā dhṛti-gṛhītā 3i.1 f. ; TP : dhṛtyā gṛhītayeti przez pochwyconą dzięki stanowczości  (od: dhṛ – dzierżyć, dhṛti – stanowczość, wola; grah – chwytać, trzymać, PP gṛhīta – pochwycony);
ātma-saṃstham ātma-saṃstha 2i.1 n. ; yad ātmani samyak tiṣṭhati tat dobrze spoczywający w jaźni (od: sam-sthā – stać razem, stać solidnie, saṃstha – spoczywać w, być zależnym od, znajdować się w, na końcu złożeń: spoczywający na);
manaḥ manas 2i.1 n. umysł (od: man – myśleć);
kṛtvā kṛ (robić) absol. uczyniwszy;
na av. nie;
kiṃ-cit kiṃ-cit sn. 2i.1 m. czegokolwiek (od: kim – co?; -cit – partykuła nieokreśloności);
api av. jak również, także, co więcej, nawet;
cintayet cint (myśleć, rozważać) Pot. P 1c.1 oby myślał;

 

warianty tekstu


sarvān → kāmān / dharmān (żądze / dharmy);
dhṛti-gṛhītayā → diti-gṛhītayā / rati-gṛhītayā (przez pochwyconą dzięki rozdzieleniu / przez pochwyconą dzięki miłości);

 
 

Śāṃkara


kiṃ ca—

saṃkalpa-prabhavān saṃkalpaḥ prabhavo yeṣāṃ kāmānāṃ te saṃkalpa-prabhavāḥ kāmās tān tyaktvā parityajya sarvān aśeṣato nirlepena | kiṃ ca, manasaiva viveka-yuktena indriya-grāmam indriya-samudāyaṃ viniyamya niyamanaṃ kṛtvā samantataḥ samantāt

śanaiḥ śanair na sahasoparamed uparatiṃ kuryāt | kayā ? buddhyā | kiṃ-viśiṣṭayā ? dhṛti-gṛhītayā dhṛtyā dhairyeṇa gṛhītayā dhṛti-gṛhītayā dhairyeṇa yuktayā ity arthaḥ | ātma-saṃstham ātmani saṃsthitam ātmaiva sarvaṃ na tato’nyat kiṃcid astīty evam ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet | eṣa yogasya paramo vidhiḥ

 

Rāmānuja


sparśajāḥ saṅkalpajāś ceti dvividhāḥ kāmāḥ, sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putrakṣetrādayaḥ / tatra saṅkalpaprabhavāḥ svarūpeṇaiva tyaktuṃ śakyāḥ / tān sarvān manasaiva tadanvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tannimittaharṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriyagrāmaṃ viniyamya śanaiś śanair dhṛtigṛhītayā vivekaviṣayayā buddhyā sarvasmād ātmavyatiriktād uparamya ātmasaṃsthaṃ manaḥ kṛtvā na kiñcid api cintayet

 

Śrīdhara


kiṃ ca saṅkalpeti | saṃkalpāt prabhavo yeṣāṃ tān yoga-pratikūlān sarvān kāmān aśeṣataḥ sa-vāsanāṃs tyaktvā manasaiva viṣaya-doṣa-darśinā sarvataḥ prasarantam indriya-samūhaṃ viśeṣeṇa niyamya | yogo yoktavya iti pūrveṇānvayaḥ

yadi tu prāktana-karma-saṃskāreṇa mano vicalet tarhi dhāraṇayā sthirīkuryād ity āha śanair iti | dhṛtir dhāraṇā | tayā gṛhītayā vaśīkṛtayā buddhyā | ātma-saṃstham ātmany eva samyak sthitaṃ niścalaṃ manaḥ kṛtvoparamet | tac ca śanaiḥ śanair abhyāsa-krameṇa | na tu sahasā | uparama-svarūpam āha na kiṃcid api cintayet | niścale manasi svayam eva prakāśamāna-paramānanda-svarūpo bhūtvātma-dhyānād api nivartetety arthaḥ

 

Madhusūdana


kiṃ ca kṛtvā yogo 'bhyasnīyaḥ ? saṅkalpo duṣṭeṣv api viṣayeṣv aśobhanatvādarśanena śobhanādhyāsaḥ | tasmāc ca saṅkalpād idaṃ me syād idaṃ me syād ity evaṃ-rūpāḥ kāmāḥ prabhavanti | tān śobhanādhyāsa-prabhavān viṣayābhilāṣān vicāra-janyāśobhanatva-niścayena śobhanādhyāsa-bādhād dṛṣṭeṣu srak-candana-vanitādiṣv adṛṣṭeṣu cendra-loka-pārijātāpsaraḥ-prabhṛtiṣu śva-vānta-pāyasavat svata eva sarvān brahma-loka-paryantān aśeṣato niravaśeṣān savāsanāṃs tyaktvā, ataeva kāma-pūrvakatvād indirya-pravṛttes tad-apāye sati viveka-yuktena manasaivendriya-prāptaṃ cakṣur-ādi-karaṇa-samūhaṃ viniyamya samantataḥ sarvebhyo viṣayebhyaḥ pratyāhṛtya śanaiḥ śanair uparamed ity anvayaḥ

bhūmikā-jaya-krameṇa śanaiḥ śanair uparamet | dhṛti-dhairyam akhinnatā tayā gṛhītā yā buddhir avaśya-kartavyatā-niścaya-rūpā tayā yadā kadācid avaśyaṃ bhaviṣyaty eva yogaḥ kiṃ tvarayety evaṃ-rūpayā śanaiḥ śanair gurūpadiṣṭa-mārgeṇa mano nirundhyāt | etenānirveda-niścayau prāg uktau darśitau | tathā ca śrutiḥ –

yacched vāṅ-manasī prājñas
tad yacchej jñāna ātmani |
jñānam ātmani mahati niyacchet
tad yacchec chānta ātmani || [KaṭhU 1.3.13] iti |

vāg iti vācaṃ laukikīṃ vaidikīṃ ca manasi vyāpāravati niyacchet | nānudhyāyād bahūn śabdān vāco viglāpanaṃ hi tat [BAU 4.4.21] iti śruteḥ | vāg-vṛtti-nirodhena mano-vṛtti-mātra-śeṣo bhaved ity arthaḥ | cakṣur-ādi-nirodho 'py etasyāṃ bhūmau draṣṭavyaḥ | manasīti cchāndasaṃ dairghyam | tan manaḥ karmedriya-jñānendriya-sahakāri nana-vidha-vikalpa-sādhanaṃ karaṇaṃ jñāne jānātīti jñānam iti vyutpattyā jñātary ātmani jñātṛtvopādhāv ahaṅkāre niyacchet | mano-vyāpārān parityajyāhaṅkāra-mātraṃ pariśeṣayet | tac ca jñānaṃ jñātṛtvopādhim ahaṅkāram ātmani mahati mahat-tattve sarva-vyāpake niyacchet | dvividho hy ahaṅkāro viśeṣa-rūpaḥ sāmānya-rūpaś ceti | ayam aham etasya putra ity evaṃ vyaktam abhimanyamāno viśeṣa-rūpo vyaṣṭy-ahaṅkāraḥ | asmīty etāvan-mātram abhimanyamānaḥ sāmānya-rūpaḥ samaṣṭy-ahaṅkāraḥ | sa ca hiraṇyagarbho mahān ātmeti ca sarvānusyūtatvād ucyate | tābhyām ahaṅkārābhyāṃ vivikto nirupādhikaḥ śāntātmā sarvāntaś cid-eka-rasas tasmin mahāntam ātmānaṃ samaṣṭi-buddhiṃ niyacchet | evaṃ tat-kāraṇam avyaktam api niyacchet | tato nirupādhikas tvaṃ-pada-lakṣyaḥ śuddha ātmā sākṣātkṛtau bhavati |

śuddhe hi cid-eka-rase pratyag-ātmani jaḍa-śakti-rūpam anirvācyam avyaktaṃ prakṛtir upādhiḥ | sā ca prathamaṃ sāmānyāhaṅkāra-rūpaṃ mahat tattvaṃ nāma dhṛtvā vyaktībhavati | tato bahir viśeṣāhaṅkāra-rūpeṇa | tato bahir mano-rūpeṇa | tato bahir vāg-ādīn indriya-rūpeṇa | tad etac chrutyābhihitam –

indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ |
manasas tu parā buddhir buddher ātmā mahān paraḥ ||
mahataḥ parama-vyaktam avyaktāt puruṣaḥ paraḥ |
puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ || [KaṭhU 1.3.10-1] iti |

tatra gavādiṣv iva vāṅ-nirodhaḥ prathamā bhūmiḥ | bāla-mugdhādiṣv iva nirmanastvaṃ dvitīyā | tandryām ivāhaṅkāra-rāhityaṃ tṛtīyā | suṣuptāv iva mahat-tattva-śāntātmanor madhye mahat-tattvopādānam avyākṛtākhyaṃ tattvaṃ śrutyodāhāri, tathāpi tatra mahat-tattvasya niyamanaṃ nābhyadhāyi | suṣuptāv iva svarūpa-laya-prasaṅgāt | tasya ca karma-kṣaye sati puruṣa-prayatnam antareṇa svata eva siddhatvāt tattva-darśanānupayogitvāc ca | dṛśyate tvam agrayā buddhyā sūkṣmayā sūkṣma-darśibhiḥ iti pūrvam abhidhāya sūkṣmatva-siddhaye nirodha-samādher abhidhānāt | sa ca tattva-didṛkṣor darśana-sādhanatvena dṛṣṭa-tattvasya ca jīvan-mukti-rūpa-kleśa-kṣayāyāpekṣitaḥ |

nanu śāntātmany avaruddhasya cittasya vṛtti-rahitatvena suṣuptivan na darśana-hetutvam iti cet, na | svataḥ-siddhasya darśanasya nivārayitum aśakyatvāt | tad uktaṃ –

ātmānātmākāraṃ svabhāvato 'sthitaṃ sadā cittam |
ātmaikākāratayā tiraskṛtānātma-dṛṣṭiṃ vidadhīta ||

yathā ghaṭa utpadyamānaḥ svato viyat-pūrṇaṃ evotpadyate | jala-taṇḍulādi-pūraṇaṃ tūtpanne ghaṭe paścāt puruṣa-prayatnena bhavati | tatra jalādau niḥsārite 'pi viyan-niḥsārayituṃ na śakyate | mukha-pidhāne 'py antarviyad avatiṣṭhata eva tathā cittam utpadyamānaṃ caitanya-pūrṇam evotpadyate | utpanne tu tasmin mūṣāniṣikta-druta-tāmravad ghaṭa-duḥkhādi-rūpatvaṃ bhoga-hetu-dharmādharma-sahakṛta-sāmagrī-vaśād bhavati | tatra ghaṭa-duḥkhādy-anātmākāre virāma-pratyayābhyāsena nivārite 'pi nirnimittaś cid-ākāro vārayituṃ na śakyate | tato nirodha-samādhinā nirvṛttikena cittena saṃskāra-mātra-śeṣatayātisūkṣmatvena nirupādhika-cid-ātma-mātrābhimukhatvād vṛttiṃ vinaiva nirvighnam ātmānubhūyate | tad etad āha ātma-saṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayed iti | ātmani nirupādhike pratīci saṃsthā samāptir yasya tad-ātma-saṃsthaṃ sarva-prakāra-vṛtti-śūnyaṃ svabhāva-siddhātmākāra-mātra-viśiṣṭaṃ manaḥ kṛtvā dhṛti-gṛhītayā viveka-buddhyā sampādyāsaṃprajñāta-samādhi-sthaḥ san kiṃcid api anātmānam ātmānaṃ vā na cintayet, na vṛttyā viṣayīkuryāt | anātmākāra-vṛttau hi vyutthānam eva syāt | ātmākāra-vṛttau ca samprajñātaḥ samādhir ity asamprajñāta-samādhi-sthairyāya kām api citta-vṛttiṃ notpādayed ity arthaḥ

 

Viśvanātha


etādṛśa-yogābhyāse pravṛttasya prāthamikaṃ kṛtyam antyaṃ ca kṛtyam āha saṅkalpeti dvābhyām | kāmāṃs tyaktveti prāthamikaṃ kṛtyam | na kiṃcid api cintayed ity antyaṃ kṛtyam

 

Baladeva


sa yogaḥ prārambha-daśāyāṃ niścayena prayatne kṛte saṃsetsyaty evety adhyavasāyena yoktavyo 'nuṣṭheyaḥ | ātmany ayogatva-mananaṃ nirvedas tad-rahitena cetasā hṛtāṇḍārṇava-śoṣakat-pakṣivat sotsāhenety arthaḥ | etādṛśaṃ yogam ārabhamāṇasya prāthamikaṃ kṛtyam āha saṅkalpeti | saṅkalpāt prabhavo yeṣāṃ tān yoga-virodhinaḥ kāmān viṣayān aśeṣataḥ sa-vāsanāṃs tyaktvā | sphuṭam anyat | manasā viṣaya-doṣa-darśinā

antimaṃ kṛtyam āha dhṛti-gṛhītayā dhāraṇāvaśīkṛtyā buddhyā mana ātma-saṃsthaṃ kṛtvātmānaṃ dhyātvā samādhāv uparameta tiṣṭhet | ātmano 'nyat kiṃcid api na cintayet | etac ca śanaiḥ śanair abhyāsa-krameṇa, na tu haṭhena

 
 

Michalski


Wyrzekszy się wszystkich bez wyjątku żądz, które powstają z zachceń i poskromiwszy całkowicie z pomocą ducha hufiec swych zmysłów,
należy zwolna, z rozumem opanowanym stanowczością, zbliżać się do spokoju i skierowawszy serce na Atmana, o niczem nie myśleć.

 

Olszewski


Wypędziwszy doszczętnie wszystkie żądze z wyobraźni spłoszone i poskromiwszy w swej duszy tłum wrażeń, które ze wszystkich stron nachodzą,
niechaj człowiek nieznacznie dojdzie do pokoju duszy przez rozum, utwierdzony w stałości, i niech duch jego, mocno skupiony w sobie, nie myśli więcej o żadnej innej rzeczy.

 

Dynowska


Odrzuciwszy wszystkie, do ostatka, wyobraźnią ożywiane pragnienia, a rozumem opanowawszy rozbierające się na wsze strony zmysły,
niech spokój zdobywa powoli, stopniowo, niezmąconym wspomagany rozumem; a myśl w Duchu skupiając, niech ruch jej całkowicie stara się powstrzymać.

 

Sachse


Pozbywszy się bez reszty wszelkich pragnień
płynących z [podszeptów] wyobraźni,
powściągnąwszy umysłem cały zespół zmysłów,
niech stopniowo zanurza się w ciszy,
wsłuchany w głos przebudzonego rozumu i wytrwałości.
Skupiwszy umysł na atmanie
niech nie myśli o niczym innym.

 

Kudelska


Wyrzekając się bez reszty wszystkich pożądań powstałych z wyobraźni, Opanowując umysłem całość zmysłów z każdej strony,
Niech uspokaja się powoli, wytrwałym wspomagany rozumem,
A gdy umysł swój w duchu utwierdzi, niech o niczym innym już nie myśli.

 

Rucińska


Pragnień zrodzonych z zamysłów zbywszy się wszystkich bez reszty.
Umysłem zmysłów gromadę ze wszystkich stron powściągnąwszy.
Niech go powoli ucisza rozumem nieustępliwym
I w Sobie umysł zamknąwszy, o niczym niechaj nie myśli.

 

Szuwalska


I dlatego należy praktykować jogę,
Wytrwale pokonując to, co w wyobraźni
Pojawia się przez żądzę, chroniąc wszystkie zmysły
Umysłem z każdej strony. Należy stopniowo
Utwierdzać się przez rozum w skupieniu na sobie,
Nie myśląc już o niczym innym.

 
 

Both comments and pings are currently closed.