BhG 6.26

yato yato niścarati manaś cañcalam asthiram
tatas tato niyamyaitad ātmany eva vaśaṃ nayet

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


cañcalam (zmienny) asthiram (niestabilny) manaḥ (umysł) yataḥ yataḥ (od czegokolwiek) niścarati (idzie)
tataḥ tataḥ (od tego) etat (go) niyamya (powściągnąwszy)
ātmani eva (jedynie w jaźni) vaśam (pod kontrolę) nayet (oby prowadził).

 

tłumaczenie polskie


Dokąd zawędruje umysł zmienny i niestabilny,
stamtąd [jogin] zabrawszy go, w jaźni pod kontrolę niechaj podda.

 

analiza gramatyczna

yataḥ yataḥ av. od którego, od którego; od któregokolwiek (od: yat – który; nieodmienny ablativus zakończony na –tas; powtórzenie nadaje znaczenie dystrybutywne);
niścarati niḥ-car (poruszać się) Praes. P 1c.1 idzie, porusza się;
manaḥ manas 1i.1 n. umysł (od: man – myśleć);
cañcalam cañcala 1i.1 n. zmienny, niestabilny, drżący (od: cal – ruszać, trząść, intens. cañcal – poruszać silnie);
asthiram a-sthira 2i.1 n. nietrwały, niestabilny (od: sthā – stać);
tataḥ tataḥ av. od tego, od tego; od czegokolwiek (od: tat – ablativus nieodmienny zakończony na -tas; powtórzenie nadaje znaczenie dystrybutywne);
niyamya ni-yam (powściągać) absol. powściągnąwszy;
etat etat sn. 2i.1 n. go;
ātmani ātman 7i.1 m. w jaźni, w sobie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
vaśam vaśa 2i.1 m. [pod] kontrolę (od: vaś – pragnąć, podporządkowywać, rozkazywać);
nayet   (prowadzić) Pot. P 1c.1 oby prowadził;

 

warianty tekstu


niścarati → niḥsarati / niścalati / nivartate (podąża / pozostaje / zatrzymuje się);
manaś cañcalam → manaś ca calam (i umysł ruchomy);
vaśam → śamaṃ (spokój);

 
 

Śāṃkara


tatra evam ātma-saṃsthaṃ manaḥ kartuṃ pravṛtto yogī—

yato yato yasmād yasmān nimittāt śabdāder niścarati nirgacchati svabhāva-doṣān manaś cañcalam atyarthaṃ calam, ata evāsthiram, tatas tatas tasmāt tasmāt śabdāder nimittān niyamya tat-tan-nimittaṃ yāthātmya-nirūpaṇena śabdādeḥ nimittān niyamya tat-tan-namittaṃ yāthātmya-nirūpaṇena ābhāsīkṛtya vairāgya-bhāvanayā ca etat mana ātmany eva vaśaṃ nayet ātma-vaśyatām āpādayet | evaṃ yogābhyāsa-balāt yogina ātmany eva praśāmyati manaḥ

 

Rāmānuja


calasvabhāvatayātmany asthiraṃ manaḥ yato yato viṣayaprāvaṇyahetoḥ bahiḥ niścarati, tatas tato yatnena mano niyamya ātmany eva atiśayitasukhabhāvanayā vaśaṃ nayet

 

Śrīdhara


evam api rajo-guṇa-vaśād yadi manaḥ pracalet tarhi punaḥ pratyāhāreṇa vaśīkuryād ity āha yato yata iti | svabhāvataś cañcalaṃ dhāryamāṇam apy asthiraṃ mano yaṃ yaṃ viṣayaṃ prati nirgacchati, tatas tataḥ pratyāhṛtyātmany eva sthiraṃ kuryāt

 

Madhusūdana


evaṃ nirodha-samādhiṃ kurvan yogī śabdādīnāṃ citta-vikṣepa-hetūnāṃ madhye yato yato yasmād yasmān nimittāc chabdāder viṣayād rāga-dveṣādeś ca cañcalaṃ vikṣepābhimukhaṃ san mano niścarati vikṣiptaṃ sad viṣayābhimukhīṃ pramāṇa-viparyaya-vikalpa-smṛtīnām anyatamām api samādhi-virodhinīṃ vṛttim utpādayati, tathā laya-hetūnāṃ nidrāśeṣa-bahv-aśana-śramādīnāṃ madhye yato yato nimittād asthiraṃ layābhimukhaṃ san mano niścarati līnaṃ sat samādhi-virodhinīṃ nidrākhyāṃ vṛttim utpādayati, tatas tato vikṣepa-nimittāl laya-nimittāc ca niyamyaitan mano nirvṛttikaṃ kṛtvātmany eva sva-prakāśa-paramānanda-ghane vaśaṃ nayen nirundhyāt | yathā na vikṣipyeta na vā līyeteti | eva-kāro ‚nātma-gocaratvaṃ samādher vārayati | etac ca vivṛtaṃ gauḍācārya-pādaiḥ-

upāyena nigṛhṇīyād vikṣiptaṃ kāma-bhogayoḥ |
suprasannaṃ laye caiva yathā kāmo layas tathā ||
duḥkhaṃ sarvam anusmṛtya kāma-bhogān nivartayet |
ajaṃ sarvam anusmṛtya jātaṃ naiva tu paśyati ||
laye sambodhayec cittaṃ vikṣiptaṃ śamayet punaḥ |
sakaṣāyaṃ vijānīyāt sama-prāptaṃ na cālayet ||
nāsvādayet sukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet |
niścalaṃ nicśarac cittam ekīkuryāt prayatnataḥ ||
yadā na līyate cittaṃ na ca vikṣipyate punaḥ |
aniṅganam anābhāsaṃ niṣpannaṃ brahma tat tadā || iti pañcabhiḥ ślokaiḥ |

upāyena vakṣyamāṇena vairāgyābhyāsena kāma-bhogayor vikṣiptaṃ pramāṇa-viparyaya-vikalpa-smṛtīnām anyatamayāpi vṛttyā pariṇataṃ mano nigṛhṇīyān nirundhyād ātmany evety arthaḥ | kāma-bhogayor iti cintyamānāvasthā-bhujyamānāvasthā-bhedena dvi-vacanam | tathā līyate ‚sminn iti layaḥ suṣuptaṃ tasmin suprasannam āyāsa-varjitam api mano nigṛhṇīyād eva | suprasannaṃ cet kuto nigṛhyate ? tatrāha – yathā kāmo viṣaya-gocara-pramāṇādi-vṛtty-utpādanena samādhi-virodhī tathā layo ‚pi nidrākhya-vṛtty-utpādanena samādhi-virodhī | sarva-vṛtti-nirodho hi samādhiḥ | ataḥ kāmādi-kṛta-vikṣepād iva śramādi-kṛta-layād api mano niroddhavyam ity arthaḥ |

upāyena nigṛhṇīyāt kena ? ity ucyate sarvaṃ dvaitam avidyā-vijṛmbhitam alpaṃ duḥkham evety anusmṛtya — yo vai bhūmā tat sukhaṃ, nālpe sukham asti | [ChāU 7.23.1] atha yad alpaṃ tan martyaṃ [ChāU 7.23.1] tad duḥkham iti śruty-arthaṃ gurūpadeśād anu paścāt paryālocya kāmāṃś cintyamānāvasthān viṣayān bhogān bhujyamānāvasthāṃś ca viṣayān nivartayet | manasaḥ sakāśād iti śeṣaḥ | kāmaś ca bhogaś ca kāma-bhogaṃ tasmān mano nivartayed iti vā | evaṃ dvaita-smaraṇa-kāle vairāgya-bhāvanopāya ity arthaḥ | dvaita-vismaraṇaṃ tu paramopāya ity āha ajaṃ brahma sarvaṃ na tato ‚tiriktaṃ kiṃcid astīti śāstrācāryopadeśād anantaram anusmṛtya tad-viparītaṃ dvaita-jātaṃ na paśyaty eva | adhiṣṭhāne jñāne kalpitasyābhāvāt | pūrvopāyāpekṣayā vailakṣaṇya-sūcanārthas tu-śabdaḥ |

evaṃ vairāgya-bhāvanā-tattva-darśanābhyāṃ viṣayebhyo nivartyamānaṃ cittaṃ yadi dainandina-layābhyāsa-vaśāl layābhimukhaṃ bhavet tadā nidrā-śeṣājīrṇa-bahv-aśana-śramāṇāṃ laya-kāraṇānāṃ nirodhena cittaṃ samyak prabodhayed utthāna-prayatnena | yadi punar evaṃ prabodhyamānaṃ dainandina-prabodhābhyāsa-vaśāt kāma-bhogayor vikṣiptaṃ syāt tadā vairāgya-bhāvanayā tattva-sākṣātkāreṇa ca punaḥ śamayet | evaṃ punaḥ punar abhyasyato layāt sambodhitaṃ viṣayebhyaś ca vyāvartitam | nāpi samaprāptam antarālāvasthaṃ cittaṃ stabdhībhūtaṃ, sa-kaṣāyaṃ rāga-dveṣādi-prabala-vāsanā-vaśena stabdhībhāvākhyena kaṣāyeṇa doṣeṇa yuktaṃ vijānīyāt samāhitāc cittād vivekena jānīyāt |

tataś ca nedaṃ samāhitam ity avagamya laya-vikṣepābhyām iva kaṣāyād api cittaṃ nirundhyāt | tataś ca laya-vikṣepa-kaṣāyeṣu parihṛteṣu pariśeṣāc cittena samaṃ brahma prāpyate | tac ca samaprāptaṃ cittaṃ kaṣāya-laya-bhrāntyā na cālayet, viṣayābhimukhaṃ na kuryāt | kintu dhṛti-gṛhītayā buddhyā laya-kaṣāya-prāpter vivicya tasyām eva sama-prāptāv atiyatnena sthāpayet | tatra samādhau parama-sukha-vyañjake ‚pi sukhaṃ nāsvādayet | etāvantaṃ kālam ahaṃ sukhīti sukhāsvāda-rūpāṃ vṛttiṃ na kuryāt samādhi-bhaṅga-prasaṅgāt iti prāg eva kṛta-vyākhyānam | prajñayā yad upalabhyate sukhaṃ tad apy avidyā-parikalpitaṃ mṛṣaivety evaṃ-bhāvanayā niḥsaṅgo nispṛhaḥ sarva-sukheṣu bhavet |

athavā prajñayā sa-vikalpa-sukhākāra-vṛtti-rūpayā saha saṅgaṃ parityajet | na tu svarūpa-sukham api nirvṛttikena cittena nānubhavet svabhāva-prāptasya tasya vārayitum aśakyatvāt | evaṃ sarvato nivartya niścalaṃ prayatna-vaśena kṛtaṃ cittaṃ svabhāva-cāñcalyād viṣayābhimukhatayā niścarad bahir nirgacchad ekīkuryāt prayatnataḥ, nirodha-prayatnena same brahmaṇy ekatāṃ nayet |

sama-prāptaṃ cittaṃ kīdṛśam ? ity ucyate yadā na līyate nāpi stabdhībhavati tāmasatva-sāmyena laya-śabdenaiva stabdhībhāvasyopalakṣaṇāt | na ca vikṣipyate punaḥ, na śabdādy-ākāra-vṛttim anubhavati | nāpi sukham āsvādayati, rājasatva-sāmyena sukhāsvādasyāpi vikṣepa-śabdenopalakṣaṇāt | pūrvaṃ bheda-nirdeśas tu pṛthak-prayatna-karaṇāya | evaṃ laya-kaṣāyābhyāṃ vikṣepa-sukhāsvādābhyāṃ ca rahitam aniṅganam iṅganaṃ calanaṃ sa-vāta-pradīpaval layābhimukhya-rūpaṃ tad-rahitaṃ nivāta-pradīpa-kalpam | anābhāsaṃ na kenacid viṣayākāreṇābhāsata ity etat | kaṣāya-sukhāsvādayor ubhayāntarbhāva ukta eva | yadaivaṃ doṣa-catuṣṭaya-rahitaṃ cittaṃ bhavati tadā tac cittaṃ brahma niṣpannaṃ samaṃ brahma prāptaṃ bhavatīty arthaḥ |

etādṛśaś ca yogaḥ śrutyā pratipāditaḥ –

yadā pañcāvatiṣṭhante jñānāni manasā saha |
buddhiś ca na viceṣṭeta tām āhuḥ paramāṃ gatim ||
tāṃ yogam iti manyante sthirām indriya-dhāraṇām |
apramattas tadā bhavati yogo hi prabhavāpyayau || [KaṭhU 2.3.11-2] iti |

etan-mūlakam eva ca yogaś citta-vṛtti-nirodhaḥ [YogaS 1.2] iti sūtram | tasmād yuktaṃ tatas tato niyamyaitad ātmany evaṃ vaśaṃ nayed iti

 

Viśvanātha


yadi ca prāktana-doṣodgama-vaśād rajo-guṇa-spṛṣṭaṃ manaś cañcalaṃ syāt, tadā punar yogam abhyased ity āha yato yata iti

 

Baladeva


yadi kadācit prāktana-sūkṣma-doṣān manaḥ pracalet tadā tat pratyāhared ity āha yata iti | yaṃ yaṃ viṣayaṃ prati mano nirgacchati, tatas tata etan mano niyamya pratyāhṛtyātmany eva niratiśaya-sukhatva-bhāvanayā vaśaṃ kuryāt

 
 

Michalski


Gdziekolwiek się zbłąka chwiejny i ruchliwy duch, należy go powściągnąć i przywieść z powrotem pod władzę Atmana.

 

Olszewski


I za każdym razem, kiedy duch jego niestały a ruchliwy przenosi się w inne miejsce, niechaj mu daje uczuć wędzidło i niech go sprowadza do posłuszeństwa.

 

Dynowska


A ilekroć ta niestała, niesforna myśl wymknie się, tylekroć niech ją z powrotem sprowadzi i władzy Ducha podda.

 

Sachse


A gdy się tylko rozproszy
umysł chwiejny i niestały,
niech go okiełzna
i znów przywiedzie pod rozkazy atmana.

 

Kudelska


Gdy kiedykolwiek ta myśl zmienna i niestała wymknie mu się,
Niechaj ją powstrzyma i we władanie ducha znów przywiedzie.

 

Rucińska


Jeśli cokolwiek rozprasza umysł ruchliwy, niestały,
Niech go od tego odciągnie i swemu podda władaniu.

 

Szuwalska


Gdy niestały,
Zmienny umysł zabłądzi, należy go przywieść
Z powrotem pod swą władzę,

 
 

Both comments and pings are currently closed.