BhG 5.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi saptaviṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


tłumaczenie polskie

A oto dwudziesty siódmy rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.

 

warianty tekstu

iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde yoga-garbho / saṃnyāsa-yogo / jñāna-yogo / karma-saṃnyāsa-yogo / prakṛti-yogo / sāṃkhya-yogo / bhakti-yogo / prakṛti-garbho nāma pañcamo ‘dhyāyaḥ

W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną piąty rozdział zatytułowany: Łono jogi / Joga wyrzeczenia / Joga wiedzy / Joga czynu i wyrzeczenia / Joga natury / Joga sankhji / Joga wielbienia / Łono natury.

* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


vikalpa-śaṅkāpohena yenaivaṃ sāṅkhya-yogayoḥ |
samuccayaḥ krameṇoktaḥ sarvajñaṃ naumi taṃ harim ||

iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
saṃnyāsa-yogo nāma pañcamo 'dhyāyaḥ

 

Madhusūdana


aneka-sādhanābhyāsa-niṣpannaṃ hariṇeritam |
sva-svarūpa-parijñānaṃ sarveṣāṃ mukti-sādhanam |

iti śrīmat-paramahaṃsa-parivrājakācārya-śrī-viśveśvara-sarasvatī-pāda-śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām sva-svarūpa-parijñānaṃ nāma
pañcamo 'dhyāyaḥ

 

Viśvanātha


niṣkāma-karmaṇā jñānī yogī cātra vimucyate |
jñātvātma-paramātmānāv ity adhyāyārtha īritaḥ ||
iti sārārtha-darśinyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsu pañcamo 'dhyāyaḥ saṃgataḥ saṅgataḥ satām ||

 

Baladeva


niṣkāma-karmaṇā yoga-śiraskena vimucyate |
sa-niṣṭho jñāna-garbheṇety eṣa pañcama-nirṇayaḥ ||

 
 

Both comments and pings are currently closed.