BhG 5.1

arjuna uvāca
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
yac chreya etayor ekaṃ tan me brūhi suniścitam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

arjunaḥ (Ardźuna) uvāca (powiedział):
he kṛṣṇa (Kryszno!),
[tvam] (ty) karmaṇām (czynów) saṃnyāsam (wyrzeczenie) punaḥ (to znów) yogam ca (i jogę) śaṃsasi (wychwalasz).
etayoḥ (tych dwóch) [madhye] (pośród) yat (które) śreyaḥ (lepsze) [asti] (jest),
tat ekam (to jedno) su-niścitam (pewnie) me (mi) brūhi (powiedz).

 

tłumaczenie polskie

Ardźuna rzekł:
Kryszno, raz wychwalasz wyrzeczenie się czynu, innym razem jogę.
Które z nich jest dobrem, to jedno stanowczo mi powiedz.

 

analiza gramatyczna

arjunaḥ arjuna 1i.1 m. biały, jasny;
uvāca vac (mówić) Perf. P 1c.1 powiedział;
saṃnyāsam saṃnyāsa 2i.1 m. odrzucenie, rezygnacja, wyrzeczenie (od: sam-ni-as – zostawiać, odkładać, porzucać);
karmaṇām karman 6i.3 n. czynów, działań (od: kṛ – robić);
kṛṣṇa kṛṣṇa 8i.1 m. o czarny;
punaḥ av. ponownie, jeszcze raz, z powrotem
yogam yoga 2i.1 m. przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metodę, środki, jedna ze szkół filozofii indyjskiej (od:yuj – zaprzęgać, łączyć);
ca av. i;
śaṃsasi śaṃs (sławić, chwalić) Praes. P 2c.1 wychwalasz, ogłaszasz;
yat yat sn. 1i.1 n. które;
śreyaḥ śreyas 1i.1 n. lepsze, wyższe, doskonałe, pomyślność, dobro (stopień wyższy od: śrī – śreyas, śreṣṭha);
etayoḥ etat sn. 6i.2 m. pośród dwóch;
ekam eka sn. 2i.1 n. jedno;
tat tat sn. 2i.1 n. to;
me asmat sn. 4i.1 mi (skrócona forma od: mahyam);
brūhi brū (mówić) Imperat. P 2c.1 powiedz;
suniścitam su-niścita (nir-ci – ustalać, decydować) PP 2i.1 n. postanowione, ustalone, niewątpliwe,
lub av. pewnie, zdecydowanie, pozytywnie;

 

warianty tekstu

saṃnyāsaṃ → sanyāsam (wyrzeczenie);
śaṃsasi → saṃśasi (wychwalasz);
yac chreya etayor ekaṃyaś chreyān etayor ekas (który lepszy, pośród dwóch jeden);
su-niścitam → vi-niścitam (zdecydowanie);

 
 



Śāṃkara


saṃnyāsaṃ parityāgaṃ karmaṇām āstrīyāṇām anuṣṭheya-viśeṣāṇāṃ śaṃsasi praśaṃsasi kathayasīty etat | punar yogaṃ ca teṣām eva anuṣṭhānam avaśya-kartavyaṃ śaṃsasi | ato me katarat śreyaḥ iti saṃśayaḥ—kiṃ karmānuṣṭhānaṃ śreyaḥ, kiṃ vā tad-dhānam iti | praśasyataraṃ cānuṣṭheyam | ataś ca yat śreyaḥ praśasyataram etayoḥ karma-saṃnyāsa-karma-yogayor yad-anuṣṭhānāt śreyo’vāptir mama syād iti manyase, tad ekam anyatarat saha eka-puruṣānuṣṭheyatvāsaṃbhavāt me brūhi suniścitam abhipretaṃ taveti

 

Rāmānuja


karmaṇāṃ saṃnyāsaṃ jñānayogam punaḥ karmayogaṃ ca śaṃsasi / etad uktaṃ bhavati dvitīye 'dhyāye mumukṣoḥ prathamaṃ karmayoga eva kāryaḥ, karmayogena mṛditāntaḥkaraṇakaṣāyasya jñānayogenātmadarśanaṃ kāryam iti pratipādya punas tṛtīyacaturthayoḥ jñānayogādhikāradaśāpannasyāpi karmaniṣṭhaiva jyāyasī, saiva jñānaniṣṭhānirapekṣā ātmaprāptau sādhanam iti karmaniṣṭhāṃ praśaṃśasi iti / tatraitayor jñānayogakarmayogayor ātmaprāptisādhanabhāve yad ekaṃ saukāryac chaighryāc ca śreyaḥ śreṣṭham iti suniścitam, tan me brūhi

 

Śrīdhara


ajñāna-sambhūtaṃ saṃśayaṃ jñānāsinā chittvā karma-yogam ātiṣṭha ity uktam | tatra pūrvāpara-virodhaṃ manvāno 'rjuna uvāca saṃnyāsam iti | yas tv ātma-ratir eva syād ity ādinā sarvaṃ karmākhilaṃ pārtha ity ādinā ca karma-saṃnyāsaṃ kathayasi | jñānāsinā saṃśayaṃ chittvā yogam ātiṣṭha iti punar yogaṃ ca kathayasi | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ viruddha-svarūpatvāt | tasmād etayor madhya ekasminn anuṣṭhātavye sati mama yac chreyaḥ suniścitam tad ekaṃ brūhi

 

Madhusūdana


he kṛṣṇa ! sadānanda-rūpa bhakta-duḥkha-karṣaṇeti vā | karmaṇāṃ yāvaj-jīvādi-śruti-vihitānāṃ nityānāṃ naimittikānāṃ ca saṃnyāsaṃ tyāgaṃ jijñāsum ajñaṃ prati kathayasi veda-mukhena punas tad-viruddhaṃ yogaṃ ca karmānuṣṭhāna-rūpaṃ śaṃsasi | etam eva pravrājino lokam icchantaḥ pravrajanti, tam etaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena ity ādi-vākya-dvayena –

nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |
śārīraṃ kevalaṃ karma kurvann āpnoti kilbiṣam || [Gītā 4.21]

chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata iti gītā-vākya-dvayena vā | tatraikam ajñaṃ prati karma-tat-tyāgayor vidhānād yugapad ubhayānuṣṭhānasambhavād etayoḥ karma-tat-tyāgayor madhye yad ekaṃ śreyaḥ praśasyataraṃ manyase karma vā tat-tyāgaṃ vā tan me brūhi suniścitaṃ tava matam anuṣṭhānāya

 

Viśvanātha


proktaṃ jñānād api śreṣṭhaṃ karma tad-dāṛḍhya-siddhaye |
tat-padārthasya ca jñānaṃ sāmyād yā api pañcame ||

pūrvādhyāyānte śrutena vākya-dvāreṇa virodham āśaṅkamānaḥ pṛcchati sannyāsam iti |

yoga-saṃnyasta-karmāṇaṃ jñāna-saṃchinna-saṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya || [Gītā 4.41]

iti vākyena tvaṃ karma-yogenotpanna-jñānasya karma-saṃnyāsaṃ brūṣe |

tasmād ajñāna-saṃbhūtaṃ hṛt-sthaṃ jñānāsinātmanaḥ |
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata || [Gītā 4.42]

ity anena punas tasyaiva karma-yogaṃ ca brūṣe | na ca karma-saṃnyāsaḥ karma-yogaś ca ekasyaiva ekadaiva sambhavataḥ, sthiti-gativat viruddha-svarūpatvāt | tasmāj jñānī karma-saṃnyāsaṃ kuryāt, karma-yogaṃ vā kuryād iti tvad-abhiprāyam anavagato |haṃ pṛcchāmi etayor madhye yad ekaṃ śreyas tvayā suniścitam tan me brūhi

 

Baladeva


jñānataḥ karmaṇaḥ śraiṣṭhyaṃ sukaratvādinā hariḥ |
śuddhasya tad-akartṛtvaṃ tvety ādi prāha pañcame ||

dvitīye mumukṣuṃ praty ātma-vijñānaṃ mocakam abhidhāya tad-upāyayā niṣkāmaṃ karma kartavyam abhyadhāt | labdha-vijñānasya na kiṃcit karmāstīti yas tv ātma-ratir eva syāt iti tṛtīye, sarvaṃ karmākhilaṃ pārtha iti caturthe cāvādīt | ante tu tasmād ajñāna-saṃbhūtaṃ [Gītā 4.42] ity ādinā tasyaiva punaḥ karma-yogaṃ prāvocat | tatrārjunaḥ pṛcchati saṃnyāsam iti | he kṛṣṇa ! karmaṇāṃ sannyāsaṃ sarvendriya-vyāpāra-virati-rūpaṃ jñāna-yogam ity arthaḥ | punar yogaṃ karmānuṣṭhānaṃ ca sarvendriya-vyāpāra-rūpaṃ śaṃsasi | na caikasya yugapat tau sambhavetāṃ, sthiti-gativat tamas-tejovac ca viruddha-svarūpatvāt | tasmāl labdha-jñānaḥ karma sannyased anutiṣṭhed veti bhavad-abhimataṃ vettum aśakto 'haṃ pṛcchāmi | etayoḥ karma-sannyāsa-karmānuṣṭhānayor yad ekaṃ śreyas tvayā suniścitaṃ tattvaṃ me brūhīti

 
 



Michalski


Ardżuna rzekł:
Wychwalasz z kolei, Kriszno, to wyrzeczenie się czynu, to oddanie się działalności, lecz powiedz mi już raz stanowczo, co jest lepsze?

 

Olszewski


Ardżuna.
O Krszno, pochwalasz z jednej strony wyrzeczenie się czynów, a z drugiej sławisz Jedność mistyczną; które z dwojga jest lepszem, powiedz mi to wyraźnie.

 

Dynowska


Ardżuna mówi:
Zaniechanie działań wysławiasz, o Kriszno, a zarazem jogę czynu. Powiedz że mi wyraźnie, które z tych dwojga jest lepsze.

 

Sachse


Ardżuna rzekł:
To porzucenie sławisz, Kriszno,
to znów spełnienie czynu.
Co z nich jest lepsze?
Powiedz mi to stanowczo!

 

Kudelska


Ardżuna powiada:
Najpierw porzucenie czynu wszelkiego, a później jogę działania zachwalasz mi, Kriszno,
A więc która z tych dróg jest lepsza, powiedz mi to wyraźnie?

 

Rucińska


Rzekł Ardżuna:
To zaniechanie działania, to jogę znów chwalisz, Kryszno!
Jedno z nich – to, które lepsze – racz wskazać mi ostatecznie!

 

Szuwalska


Mówisz o porzuceniu czynu – rzekł Ardżuna –
Chwalisz też ścieżkę jogi. Powiedz mi wyraźnie,
Która droga jest lepsza.

 
 

Both comments and pings are currently closed.