BhG 2.26

atha cainaṃ nitya-jātaṃ nityaṃ manyase mṛtam
tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he mahā-bāho (o potężnoramienny!),
atha ca (a co więcej) enaṃ (jego) nitya-jātam (zawsze rodzącego się) vā nityam (lub zawsze) mṛtam (umarłego) manyase (uważasz),
tathā api (nawet wtedy) tvam (ty) enam (nad nim) śocitum (rozpaczać) na arhasi (nie powinieneś).

 

tłumaczenie polskie

O potężnoramienny, nawet jeśli uważasz go za wciąż rodzącego się
lub wciąż umierającego, to i wtedy nie powinieneś nad nim rozpaczać.

 

analiza gramatyczna

atha av.wtedy, co więcej, raczej;
ca av.i;
enam etat sn. 2i.1 m.jego;
nitya-jātam nitya-jāta 2i.1 m.stale rodzący się (od: nitya – wieczny, stały; jan – rodzić się, jāta PP – narodzony);
nityam av.stale, regularnie (od: nitya – wieczny, stały);
av.lub, opcjonalnie;
manyase man (myśleć) Praes. Ā 2c.1myślisz, uważasz;
mṛtam mṛta (mṛ – umierać) PP 2i.1 m.umarłego;
tathā av.tak, w ten sposób, podobnie;
api av.jak również, także, co więcej, nawet;
tvam yuṣmat sn. 1i.1ty;
mahā-bāho mahā-bāhu 8i.1 m.; BV: yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
na av.nie;
enam etat sn. 2i.1 m.nad nim;
śocitum śuc (rozpaczać) inf.rozpaczać;
arhasi arh (być godnym, móc) Praes. P 2c.1 powinieneś, godzi ci się;

 

warianty tekstu

cainaṃ → vainaṃ (lub jego);
nainaṃ → naivaṃ (z pewnością nie);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Założywszy tymczasowość jaźni mówi:

ātmano ’nityatvam abhyupagamya idam ucyate

Nawet jeśli uważasz, o potężnoramienny, że on zawsze się rodzi
lub na zawsze umiera, to i wtedy nie powinieneś nad nim rozpaczać.

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi ||2.26||

Fraza nawet jeśli użyta jest w znaczeniu potencjalnego założenia.

atha ca iti abhyupagamārthaḥ |

On, czyli jaźń będąca przedmiotem dyskusji, zawsze się rodzi – zgodnie z powszechną opinią uważasz, że powstaje wciąż na nowo wraz z licznymi ciałami. Podobnie podczas każdej śmierci, uważasz, że na zawsze umiera – umiera za każdym razem.

enaṃ prakṛtam ātmānaṃ nitya-jātaṃ loka-prasiddhyā praty aneka-śarīrotpatti jāto jāta iti manyase | tathā prati-tat-tad-vināśaṃ nityaṃ vā manyase mṛtaṃ mṛto mṛta iti |

Nawet wówczas – nawet gdy jaźń nie istnieje – ty, o potężnoramienny, nie powinieneś nad nią rozpaczać. Oto dwa pewniki egzystencjalne – śmierć dla narodzonego i narodziny dla umarłego.

tathāpi tathābhāve ’py ātmani tvaṃ mahābāho, na evaṃ śocitum arhasi, janmavato nāśo nāśavato janma cety etāv avaśyaṃbhāvināv iti ||2.26||

 

Rāmānuja

atha nitya-jātaṃ nitya-mṛtaṃ deham evainam ātmānaṃ manuṣe, na dehātiriktam ukta-lakṣaṇaṃ tathāpy evam atimātraṃ śocituṃ nārhasi | pariṇāma-svabhāvasya dehasyotpatti-vināśayor avarjanīyatvāt

 

Śrīdhara

idānīṃ dehena saha ātmano janma tad-vināśena ca vināśam aṅgīkṛtyāpi śoko na kārya ity āha atha cainam ity ādi | atha ca yadyapy enam ātmānam nityajātaṃ nityaṃ vā manyase mṛtam tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi

 

Madhusūdana

evam ātmano nirvikāratvenāśocyatvam uktam idānīṃ vikāravattvam abhyupetyāpi śloka-dvayenāśocyatvaṃ pratipādayati bhagavān | tatrātmā jñāna-svarūpaḥ pratikṣaṇa-vināśīti saugatāḥ | deha evātmā sa ca sthiro ‚py anukṣaṇa-pariṇāmī jāyate naśyati ceti pratyakṣa-siddham evaitad iti lokāyatikāḥ | dehātirikto ‚pi dehena sahaiva jāyate naśyati cety anye | sargādya-kāla evākāśavaj jāyate deha-bhede ‚py anuvartamāna evākalpa-sthāyī naśyati pralaya ity apare | nitya evātmā jāyate mriyate ceti tārkikāḥ | tathā hi – pretya-bhāvo janma | sa cāpūrva-dehendriyādi-sambandhaḥ | evaṃ maraṇam api pūrva-dehendriyādi-vicchedaḥ | idaṃ cobhayaṃ dharmādharma-nimittatvāt tad-ādhārasya nityasyaiva mukhyam | anityasya tu kṛta-hānya-kṛtābhyāgama-prasaṅgena dharmādharmādhāratvānupapatter na janma-maraṇe mukhye iti vadanti | ntiyasyām evety anye | tatrānityatva-pakṣe ‚pi śocyatvam ātmano niṣedhati atha cainam iti |
atheti pakṣāntare | co ‚py arthe | yadi durbodhatvād ātma-vastuno ‚sakṛc-chravaṇe ‚py avadhāraṇā-sāmarthyān mad-ukta-pakṣānaṅgīkāreṇa pakṣāntaram abhyupaiṣi | tatrāpy anityatva-pakṣam evāśritya yady enam ātmānaṃ nityaṃ jātaṃ nityaṃ mṛtaṃ vā manyase | vā-śabdaś cārthe | kṣaṇikatva-pakṣe nityaṃ pratikṣaṇaṃ pakṣāntare āvaśyakatvān nityaṃ niyataṃ jāto ‚yaṃ mṛto ‚yam iti laukika-pratyaya-vaśena yadi kalpayasi tathāpi he mahābāho ! puruṣa-dhaureyeti sopahāsaṃ kumatābhyupagamāt | tvayy etādṛśī kudṛṣṭir na sambhavatīti sānukampaṃ vā | evaṃ aha bata mahat pāpaṃ kartuṃ vyavasitā vayam [Gītā 1.45] ity ādi yathā śocasi evaṃ prakāram anuśokaṃ kartuṃ svayam api tvaṃ tādṛśa eva san nārhasi yogyo na bhavasi | kṣaṇikatva-pakṣe dehātma-vāda-pakṣe dehena saha janma-vināśa-pakṣe ca janmāntarābhāvena pāpa-bhayāsambhavāt pāpa-bhayenaiva khalu tvam anuśocasi | tac caitādṛśe darśane na sambhavati bandhu-vināśa-darśitvābhāvād ity adhikaṃ | pakṣāntare dṛṣṭa-duḥkha-nimittaṃ śokam abhyanujñātum evaṃ-kāraḥ | dṛṣṭa-duḥkha-nimitta-śoka-sambhave ‚py adṛṣṭa-duḥkha-nimittaḥ śokaḥ sarvathā nocita ity arthaḥ prathama-ślokasya

 

Viśvanātha

tad evaṃ śāstrīya-tattva-dṛṣṭyā tvām ahaṃ prabodhayan | vyāvahārahika-tattva-dṛṣṭyāpi prabodhayāmi avadhehīty āha atheti | nitya-jātaṃ dehe jāte saty enaṃ nityaṃ niyataṃ jātaṃ manyase | tathā deha eva mṛte mṛtaṃ nityaṃ niyataṃ manyase | mahā-bāho iti parākramavataḥ kṣatriyasya tava tad api yuddham avaśyakaṃ svadharmaḥ | yad uktaṃ –
kṣatriyāṇām ayaṃ dharmaḥ prajāpati-vinirmitaḥ |
bhrātāpi bhrātaraṃ hanyād yena ghorataras tataḥ || iti bhāvaḥ

 

Baladeva

evaṃ svoktasya jīvātmano ‚śocyatvam uktvā paroktasyāpi tasya tad ucyate para-mata-jñānāya | tad-abhijñaḥ khalu śiṣyas tad-avakarais tan nirasya vijayī san sva-mate sthairyam āsīt | tathā hi manuṣyatvādi-viśiṣṭe bhūmy-ādi-bhūta-catuṣṭaye tāmbūla-rāgavat mada-śaktivac ca caitanyam utpadyate | tādṛśas tac-catuṣṭaya-bhūto deha evātmā | sa ca sthiro ‚pi pratikṣaṇa-pariṇāmād utpatti-vināśa-yogīti loka-pratyakṣa-siddham iti lokāyatikā manyante | dehād bhinno vijñāna-svarūpo ‚py ātmā pratikṣaṇa-vināśīti vaibhāṣikādayo bauddhā vadanti | tad etad ubhaya-mate ‚py ātmanaḥ śocyatvaṃ pratiṣedhati | atheti pakṣāntare | co ‚py-arthe | tvaṃ cen mad-ukta-jīvātma-yāthātmyāvagāhanāsamartho lokāyatikādi-pakṣam ālambase, tatra dehātma-pakṣe enaṃ deha-lakṣaṇam ātmānaṃ nityaṃ vā mṛtaṃ manyase | vā-śabdaś cārthe | tathāpi tvam enaṃ aho bata mahat pāpaṃ ity ādi-vacanaiḥ śocituṃ nārhasi | pariṇāma-svabhāvasya tasya tasya cātmano janma-vināśayor anivāryatvāj janmāntarābhāvena pāpa-bhayāsambhavāc ca | he mahābāho iti sopahāsaṃ sambodhanaṃ kṣatriya-varyasya vaidikasya ca te nedṛśaṃ kumataṃ dhāryam iti bhāvaḥ

 
 

Michalski

Ale nawet gdybyś myślał, że on wiecznie się rodzi i że wiecznie umiera, również i wtedy nie powinieneś się smucić, o silnoramienny!

 

Olszewski

Gdybyś ją nawet uważał za wiecznie podległą narodzeniu i śmierci, i wówczas nie powinieneś nad nią płakać.

 

Dynowska

Lecz gdybyś nawet mniemał, iż rodzi się On wciąż i wciąż umiera, to i wówczas, o potężnie zbrojny, rozpaczać byś nie powinien,

 

Sachse


A jeśli nawet sądzisz,
że stale się rodzi lub stale umiera,
to również, o Waleczny,
nie powinieneś nad nim boleć.

 

Kudelska


I czy uważasz, iż wiecznie się rodzi, i czy uważasz, iż wiecznie umiera,
To smucić się nie powinieneś, o Potężnoramienny.

 

Rucińska

A jeśli i nawet mniemasz, że rodzi się wciąż i ginie,
To wtedy też, o Waleczny, nie godzi się tak rozpaczać!

 

Szuwalska

Jeśli jednak uważasz, że życie się rodzi
Wiecznie i wielokrotnie umiera raz po raz,
I tak nie masz powodu, by tkwić w swej rozpaczy,

 

Byrski

Jeśli mniemasz zaś, że ciągle on się rodzi i umiera,
To też tobie, o Barczysty, nie godzi się go żałować.

 
 

Both comments and pings are currently closed.