atha cainaṃ nitya-jātaṃ nityaṃ vā manyase mṛtam
tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi
he mahā-bāho (o potężnoramienny!),
atha ca (a co więcej) enaṃ (jego) nitya-jātam (zawsze rodzącego się) vā nityam (lub zawsze) mṛtam (umarłego) manyase (uważasz),
tathā api (nawet wtedy) tvam (ty) enam (nad nim) śocitum (rozpaczać) na arhasi (nie powinieneś).
atha | – | av. – wtedy, co więcej, raczej; |
ca | – | av. – i; |
enam | – | etat sn. 2i.1 m. – jego; |
nitya-jātam | – | nitya-jāta 2i.1 m. – stale rodzący się (od: nitya – wieczny, stały; √jan – rodzić się, jāta PP – narodzony); |
nityam | – | av. – stale, regularnie (od: nitya – wieczny, stały); |
vā | – | av. – lub, opcjonalnie; |
manyase | – | √man (myśleć) Praes. Ā 2c.1 – myślisz, uważasz; |
mṛtam | – | mṛta (√mṛ – umierać) PP 2i.1 m. – umarłego; |
tathā | – | av. – tak, w ten sposób, podobnie; |
api | – | av. – jak również, także, co więcej, nawet; |
tvam | – | yuṣmat sn. 1i.1 – ty; |
mahā-bāho | – | mahā-bāhu 8i.1 m.; BV: yasya bāhū mahāntau staḥ saḥ – o ty, którego ramiona są potężne (od: √mah – powiększać, mahant – wielki; √baṃh – zwiększać, bāhu – ramię, przedramię); |
na | – | av. – nie; |
enam | – | etat sn. 2i.1 m. – nad nim; |
śocitum | – | √śuc (rozpaczać) inf. – rozpaczać; |
arhasi | – | √arh (być godnym, móc) Praes. P 2c.1 – powinieneś, godzi ci się; |
Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki
Założywszy tymczasowość jaźni mówi: |
ātmano ’nityatvam abhyupagamya idam ucyate – | |
Nawet jeśli uważasz, o potężnoramienny, że on zawsze się rodzi |
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam | |
|
Fraza nawet jeśli użyta jest w znaczeniu potencjalnego założenia. |
atha ca iti abhyupagamārthaḥ | | |
On, czyli jaźń będąca przedmiotem dyskusji, zawsze się rodzi – zgodnie z powszechną opinią uważasz, że powstaje wciąż na nowo wraz z licznymi ciałami. Podobnie podczas każdej śmierci, uważasz, że na zawsze umiera – umiera za każdym razem. |
enaṃ prakṛtam ātmānaṃ nitya-jātaṃ loka-prasiddhyā praty aneka-śarīrotpatti jāto jāta iti manyase | tathā prati-tat-tad-vināśaṃ nityaṃ vā manyase mṛtaṃ mṛto mṛta iti | | |
Nawet wówczas – nawet gdy jaźń nie istnieje – ty, o potężnoramienny, nie powinieneś nad nią rozpaczać. Oto dwa pewniki egzystencjalne – śmierć dla narodzonego i narodziny dla umarłego. |
tathāpi tathābhāve ’py ātmani tvaṃ mahābāho, na evaṃ śocitum arhasi, janmavato nāśo nāśavato janma cety etāv avaśyaṃbhāvināv iti ||2.26|| |
atha nitya-jātaṃ nitya-mṛtaṃ deham evainam ātmānaṃ manuṣe, na dehātiriktam ukta-lakṣaṇaṃ tathāpy evam atimātraṃ śocituṃ nārhasi | pariṇāma-svabhāvasya dehasyotpatti-vināśayor avarjanīyatvāt
idānīṃ dehena saha ātmano janma tad-vināśena ca vināśam aṅgīkṛtyāpi śoko na kārya ity āha atha cainam ity ādi | atha ca yadyapy enam ātmānam nityajātaṃ nityaṃ vā manyase mṛtam tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi
evam ātmano nirvikāratvenāśocyatvam uktam idānīṃ vikāravattvam abhyupetyāpi śloka-dvayenāśocyatvaṃ pratipādayati bhagavān | tatrātmā jñāna-svarūpaḥ pratikṣaṇa-vināśīti saugatāḥ | deha evātmā sa ca sthiro 'py anukṣaṇa-pariṇāmī jāyate naśyati ceti pratyakṣa-siddham evaitad iti lokāyatikāḥ | dehātirikto 'pi dehena sahaiva jāyate naśyati cety anye | sargādya-kāla evākāśavaj jāyate deha-bhede 'py anuvartamāna evākalpa-sthāyī naśyati pralaya ity apare | nitya evātmā jāyate mriyate ceti tārkikāḥ | tathā hi – pretya-bhāvo janma | sa cāpūrva-dehendriyādi-sambandhaḥ | evaṃ maraṇam api pūrva-dehendriyādi-vicchedaḥ | idaṃ cobhayaṃ dharmādharma-nimittatvāt tad-ādhārasya nityasyaiva mukhyam | anityasya tu kṛta-hānya-kṛtābhyāgama-prasaṅgena dharmādharmādhāratvānupapatter na janma-maraṇe mukhye iti vadanti | ntiyasyām evety anye | tatrānityatva-pakṣe 'pi śocyatvam ātmano niṣedhati atha cainam iti |
atheti pakṣāntare | co 'py arthe | yadi durbodhatvād ātma-vastuno 'sakṛc-chravaṇe 'py avadhāraṇā-sāmarthyān mad-ukta-pakṣānaṅgīkāreṇa pakṣāntaram abhyupaiṣi | tatrāpy anityatva-pakṣam evāśritya yady enam ātmānaṃ nityaṃ jātaṃ nityaṃ mṛtaṃ vā manyase | vā-śabdaś cārthe | kṣaṇikatva-pakṣe nityaṃ pratikṣaṇaṃ pakṣāntare āvaśyakatvān nityaṃ niyataṃ jāto 'yaṃ mṛto 'yam iti laukika-pratyaya-vaśena yadi kalpayasi tathāpi he mahābāho ! puruṣa-dhaureyeti sopahāsaṃ kumatābhyupagamāt | tvayy etādṛśī kudṛṣṭir na sambhavatīti sānukampaṃ vā | evaṃ aha bata mahat pāpaṃ kartuṃ vyavasitā vayam [Gītā 1.45] ity ādi yathā śocasi evaṃ prakāram anuśokaṃ kartuṃ svayam api tvaṃ tādṛśa eva san nārhasi yogyo na bhavasi | kṣaṇikatva-pakṣe dehātma-vāda-pakṣe dehena saha janma-vināśa-pakṣe ca janmāntarābhāvena pāpa-bhayāsambhavāt pāpa-bhayenaiva khalu tvam anuśocasi | tac caitādṛśe darśane na sambhavati bandhu-vināśa-darśitvābhāvād ity adhikaṃ | pakṣāntare dṛṣṭa-duḥkha-nimittaṃ śokam abhyanujñātum evaṃ-kāraḥ | dṛṣṭa-duḥkha-nimitta-śoka-sambhave 'py adṛṣṭa-duḥkha-nimittaḥ śokaḥ sarvathā nocita ity arthaḥ prathama-ślokasya
tad evaṃ śāstrīya-tattva-dṛṣṭyā tvām ahaṃ prabodhayan | vyāvahārahika-tattva-dṛṣṭyāpi prabodhayāmi avadhehīty āha atheti | nitya-jātaṃ dehe jāte saty enaṃ nityaṃ niyataṃ jātaṃ manyase | tathā deha eva mṛte mṛtaṃ nityaṃ niyataṃ manyase | mahā-bāho iti parākramavataḥ kṣatriyasya tava tad api yuddham avaśyakaṃ svadharmaḥ | yad uktaṃ –
kṣatriyāṇām ayaṃ dharmaḥ prajāpati-vinirmitaḥ |
bhrātāpi bhrātaraṃ hanyād yena ghorataras tataḥ || iti bhāvaḥ
evaṃ svoktasya jīvātmano 'śocyatvam uktvā paroktasyāpi tasya tad ucyate para-mata-jñānāya | tad-abhijñaḥ khalu śiṣyas tad-avakarais tan nirasya vijayī san sva-mate sthairyam āsīt | tathā hi manuṣyatvādi-viśiṣṭe bhūmy-ādi-bhūta-catuṣṭaye tāmbūla-rāgavat mada-śaktivac ca caitanyam utpadyate | tādṛśas tac-catuṣṭaya-bhūto deha evātmā | sa ca sthiro 'pi pratikṣaṇa-pariṇāmād utpatti-vināśa-yogīti loka-pratyakṣa-siddham iti lokāyatikā manyante | dehād bhinno vijñāna-svarūpo 'py ātmā pratikṣaṇa-vināśīti vaibhāṣikādayo bauddhā vadanti | tad etad ubhaya-mate 'py ātmanaḥ śocyatvaṃ pratiṣedhati | atheti pakṣāntare | co 'py-arthe | tvaṃ cen mad-ukta-jīvātma-yāthātmyāvagāhanāsamartho lokāyatikādi-pakṣam ālambase, tatra dehātma-pakṣe enaṃ deha-lakṣaṇam ātmānaṃ nityaṃ vā mṛtaṃ manyase | vā-śabdaś cārthe | tathāpi tvam enaṃ aho bata mahat pāpaṃ ity ādi-vacanaiḥ śocituṃ nārhasi | pariṇāma-svabhāvasya tasya tasya cātmano janma-vināśayor anivāryatvāj janmāntarābhāvena pāpa-bhayāsambhavāc ca | he mahābāho iti sopahāsaṃ sambodhanaṃ kṣatriya-varyasya vaidikasya ca te nedṛśaṃ kumataṃ dhāryam iti bhāvaḥ
Ale nawet gdybyś myślał, że on wiecznie się rodzi i że wiecznie umiera, również i wtedy nie powinieneś się smucić, o silnoramienny!
Gdybyś ją nawet uważał za wiecznie podległą narodzeniu i śmierci, i wówczas nie powinieneś nad nią płakać.
Lecz gdybyś nawet mniemał, iż rodzi się On wciąż i wciąż umiera, to i wówczas, o potężnie zbrojny, rozpaczać byś nie powinien,
A jeśli i nawet mniemasz, że rodzi się wciąż i ginie,
To wtedy też, o Waleczny, nie godzi się tak rozpaczać!
Jeśli jednak uważasz, że życie się rodzi
Wiecznie i wielokrotnie umiera raz po raz,
I tak nie masz powodu, by tkwić w swej rozpaczy,
Jeśli mniemasz zaś, że ciągle on się rodzi i umiera,
To też tobie, o Barczysty, nie godzi się go żałować.
Jeśli nawet, długoręki,
mniemasz, że się ciągle rodzi
i umiera wciąż na nowo,
boleć nad nim nie winieneś.