BhG 13.30

yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati
tata eva ca vistāraṃ brahma saṃpadyate tadā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yadā (kiedy) [saḥ] (on) bhūta-pṛthag-bhāvam (stan rozdzielonych bytów) eka-stham (znajdującego się w jednym [miejscu]) anupaśyati (widzi),
tataḥ eva ca (i zaiste wówczas) [bhūtānām] (istot) vistāram (rozległość) [anupaśyati] (widzi),
tadā (wtedy) brahma (brahmana) sampadyate (osiąga).
 

tłumaczenie polskie


Kiedy widzi w jedności oddzielne stany bytów,
a także widzi rozciągłość [bytów], wówczas osiąga brahmana.
 

analiza gramatyczna

yadā av. kiedy (korelatyw do: tadā – wtedy, wówczas);
bhūta-pṛthag-bhāvam bhūta-pṛthag-bhāva 2i.1 m. ; TP : bhūtānāṃ pṛthaktvaṃ bhāvam itioddzielony stan bytów (od: bhū – być, PP bhūta – będący, prawdziwy, istota, byt; pṛth – rozszerzać, pṛthak – oddzielnie, pojedynczo; bhū – być, bhāva – bycie, istnienie, stan, charakter, uczucie, miłość);
eka-stham eka-stha 2i.1 m. ; ya ekasmin sthāne tiṣthati tamtego, który znajduje się w jednym miejscu (od: eka – jeden; sthā – stać, stha – na końcu złożeń: znajdujący się w);
anupaśyati anu-dṛś (widzieć po kolei) Praes. P 1c.1 widzi;
tataḥ av. wówczas, po tym, od tego, wskutek tego (od: tat – ablativus nieodmienny zakończony na -tas);
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;
vistāram vistāra 2i.1 m. rozszerzenie, wzrost, szerokość, rozległość (od: vi-stṛ – rozciągać, ekspandować; vistara – rozległy, rozwlekły, pełny);
brahma brahman 2i.1 m. brahmana (od: bṛh – zwiększać);
saṃpadyate sam-pad (osiągać, prosperować) Praes. Ā 1c.1 osiąga;
tadā av. wtedy, wówczas;

 

warianty tekstu


yadāyathā (tak jak);
eka-sthameka-tvam (jedność);
tadā → sadā (zawsze);
 
 



Śāṃkara


punar api tad eva samyag darśanaṃ śabdāntareṇa prapañcayati—
yadā yasmin kāle bhūta-pṛthag-bhāvaṃ bhūtānāṃ pṛthag-bhāvaṃ pṛthaktvam ekasminn ātmani sthitam eka-stham anupaśyati śāstrācāryopadeśam anu ātmānaṃ pratyakṣatvena paśyaty ātmaivedaṃ sarvaṃ [candrhāuttaṃ 7.25.2] iti | tata eva ca tasmād eva ca vistāram utpattiṃ vikāsam ātmataḥ prāṇa ātmata āśā ātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāva-tirobhāvāv ātmato’nnaṃ [candrhāuttaṃ 7.26.1] ity evam ādi-prakārair vistāraṃ yadā paśyati brahma saṃpadyate bhavati tadā tasmin kāla ity arthaḥ
 

Rāmānuja


prakṛtipuruṣatattvadvayātmakeṣu devādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatvamanuṣyatvahrasvatvadīrghatvādipṛthagbhāvam ekastham ekatattvastham prakṛtisthaṃ yadā paśyati, nātmastham, tata eva prakṛtita evottarottaraputrapautrādibhedavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyate anavacchinnaṃ jñānaikākāram ātmānaṃ prāpnotītyarthaḥ
 

Śrīdhara


idānīṃ tu bhūtānām api prakṛtis tāvan-mātratvenābhedād bhūta-bheda-kṛtam apy ātmano bhedam apaśyan brahmatvam upaitīty āha yadeti | yadā bhūtānāṃ sthāvara-jaṅgamānāṃ pṛthag-bhāvaṃ bhedaṃ pṛthaktvam ekastham ekasyām eveśra-śakti-rūpāyāṃ prakṛtau pralaye sthitam anupaśyati ālocayati | ataeva tasyā eva prakṛteḥ sakāśād bhūtānāṃ vistāraṃ sṛṣṭi-samaye 'nupaśyati | tadā prakṛti-tāvan-mātratvena bhūtānām apy abhedaṃ paśyan paripūrṇaṃ brahma sampadyate | brahmaiva bhavatīty arthaḥ
 

Madhusūdana


tad evam āpātataḥ kṣetra-bheda-darśanam anabhyanujñāya kṣetra-bheda-darśanam apākṛtam idānīṃ tu kṣetra-bheda-darśanam api māyikatvenāpākaroti yadeti | yadā yasmin kāle bhūtānāṃ sthāvara-jaṅgamānāṃ sarveṣām api jaḍa-vargāṇāṃ pṛthag-bhāvaṃ pṛthaktvam paraspara-bhinnatvam eka-stham ekasminn evātmani sad-rūpe sthitaṃ kalpitaṃ kalpitasyādhiṣṭhānād anatirekāt sad-rūpātma-svarūpād anatiriktam anupaśyati śāstrācāryopadeśam anu svayam ālocayati ātmaivedaṃ sarvam [ChāU 7.25.2] iti | evam api māyāv-vaśāt tata ekasmād ātmana eva vistāraṃ bhūtānāṃ pṛthag-bhāvaṃ ca svapna-māyāvad anupaśyati brahma saṃpadyate tadā sajātīya-vijātīya-bheda-darśanābhāvād brahmaiva sarvānartha-śūnyaṃ bhavati tasmin kāle |
yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ |
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ || [ĪśaU 7] iti śruteḥ |
prakṛtyaiva cety atrātma-bhedo nirākṛtaḥ | yadā bhūta-pṛthag-bhāvam ity atra tv anātma-bhedo 'pīti viśeṣaḥ
 

Viśvanātha


yadā bhūtānāṃ sthāvara-jaṅgamānāṃ pṛthag-bhāvaṃ tat-tad-ākāra-gataṃ pārthakyam ekastham ekasyāṃ prakṛtāv eva sthitaṃ pralaya-kāle anupaśyaty ālocayati | tataḥ prakṛteḥ sakāśād eva bhūtānāṃ vistāraṃ sṛṣṭi-samaye 'nupaśyati tadā brahma sampadyate brahmaiva bhavatīty arthaḥ
 

Baladeva


yadeti | ayaṃ jīvo yadā bhūtānāṃ deva-mānavādīnāṃ pṛthag-bhāvaṃ tat-tad-ākāra-gataṃ devatva-mānavatva-dīrghatva-hrasvatvādi-rūpa-pārthakyam ekasthaṃ prakṛti-gatam eva pralaye 'nupaśyati tataḥ prakṛtita eva sarge teṣāṃ devatvādīnāṃ vistāraṃ ca paśyati, na tv ātmasthaṃ tat pṛthag-bhāvaṃ na cāṭmanas tad-vistāraṃ ca paśyati | sva-prakṛti-viviktātma-darśī | tadā tad brahma sampadyate tad-viviktam abhivyaktāpahata-pāpmatvādi-bṛhad-guṇāṣṭakam svam anubhavatīty arthaḥ
 
 



Michalski


Kto poznał, że cała różnorodność istnień spoczywa w Jednem i że z tego Jednego się wysnuwa, ten się połączy z Brahmanem,
 

Olszewski


Kiedy widzi, że treść osobnicza istot przebywa w Jedności i stamtąd czerpie swój rozwój, wtedy kroczy ku Bogu.
 

Dynowska


A gdy pozna, że w Jednym ma źródło tworów rozlicznych istnienie, że z Jedynego wyłania się wszystko, wówczas Brahmana dosięga.
 

Sachse


Kiedy widzi, że rozmaitość stworzeń
zawarta jest w jednym,
i że rozprzestrzenia się z tego jednego,
wówczas dochodzi do brahmana.
 

Kudelska


A gdy spostrzeże, że różne formy stworzeń są w istocie jednym stanem,
I z tego jednego wszystko się wyłania, wówczas osiąga brahmana.
 

Rucińska


Gdy widzi istot odrębność w jednym zawartą Atmanie
l z niego rozprzestrzenioną, wtedy osiąga Brahmana,
 

Szuwalska


Każdy, kto w odrębności wielu bytów pozna
Jedno źródło najwyższe, z którego powstały,
Ten ujrzy blask Światłości – prawdę absolutną.
 
 

Both comments and pings are currently closed.