BhG 13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
mad-bhakta etad vijñāya mad-bhāvāyopapadyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


iti (tak) kṣetram (pole) tathā jñānam (podobnie wiedza) jñeyam ca (i to, co jest do poznania) samāsataḥ (w skrócie) uktam (powiedziane) [asti] (jest).
mad-bhaktaḥ (mój wielbiciel) etat (to) vijñāya (poznawszy)
mad-bhāvāya (do mojego stanu) upapadyate (zbliża się).
 

tłumaczenie polskie


Oto w skrócie omówiono pole, jak również wiedzę i to co jest do poznania.
Gdy mój wielbiciel to pozna, osiąga mój stan.
 

analiza gramatyczna

iti av. tak (zaznacza koniec wypowiedzi);
kṣetram kṣetra 1i.1 n. pole (od: kṣi – posiadać);
tathā av. tak, w ten sposób, podobnie;
jñānam jñāna 1i.1 n. wiedza, mądrość (od: jñā – wiedzieć, rozumieć);
jñeyam jñeya (jñā – wiedzieć) PF 1i.1 n. do poznania, do dowiedzenia się;
ca av. i;
uktam ukta (vac – mówić) PP 1i.1 n. nazwane, powiedziane;
samāsataḥ av. zwięźle, w skrócie (od: sam-ās – zbierać razem, łączyć, samāsa – złożenie; ablativus nieodmienny zakończony na -tas);
mad-bhaktaḥ mad-bhakta 1i.1 m. ; TP : mama bhakta itimój wielbiciel (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; bhaj – dzielić, dostarczać, radować się, oddawać cześć, PP bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany);
etat etat sn. 2i.1 n. to;
vijñāya vi-jñā (rozróżniać, wiedzieć, rozumieć) absol. zrozumiawszy;
mad-bhāvāya mad-bhāva 4i.1 m. dla mojego stanu (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; bhū – być, bhāva – bycie, istnienie, stan, charakter, uczucie, miłość);
upapadyate upa-pad (iść ku, zbliżać się, stawać się, być właściwym) Praes. Ā 1c.1 osiąga, zbliża się, jest gotowy;

 

warianty tekstu

iti → etat (to);
 
 



Śāṃkara


yathoktārthopasaṃhārārtho’yaṃ śloka ārabhyate—
ity evaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ ca jñeyaṃ yat tat ity ādi tamasaḥ param ucyate ity evam antam uktaṃ samāsataḥ saṃkṣepataḥ | etāvān sarvo hi vedārtho gītārthaś copasaṃhṛtyoktaḥ | asmin samyag-darśane ko’dhikriyate ? ity ucyate—mad-bhakto mayīśvare sarvajñe parama-gurau vāsudeve samarpita-sarvātma-bhāvo yat paśyati śṛṇoti spṛśati vā sarvam eva bhagavān vāsudevaḥ ity evaṃ-grahāviṣṭa-buddhir mad-bhaktaḥ sa etad yathoktaṃ samyag darśanaṃ vijñāya, mad-bhāvāya mama bhāvo mad-bhāvaḥ paramātma-bhāvas tasmai mad-bhāvāya upapadyate, mokṣaṃ gacchati
 

Rāmānuja


evaṃ „mahābhūtāny ahaṅkāraḥ” ityādinā „saṃghātaś cetanādhṛtir” ityantena kṣetratattvaṃ samāsenoktam / „amānitvam” ityādinā „tattvajñānārthacintanam” ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / „anādi matparam” ityādinā „hṛdi sarvasya viṣṭhitam” ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ
 

Śrīdhara


uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | ity enaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antam | tathā jñānaṃ cāmānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ cānādimat paraṃ brahmety ādi viṣṭhitam ity antam | vasiṣṭhādibhir vistareṇoktaṃ sarvam api mayā saṅkṣepeṇoktam | etac ca katham | pūrvādhyāyokta-lakṣaṇo mad-bhakto vijñāya mad-bhāvāya brahmatvāyopapadyate yogyo bhavati
 

Madhusūdana


uktaṃ kṣetrādikam adhikāriṇaṃ phalaṃ ca vadann upasaṃharati itīti | iti anena pūrvoktena prakāreṇa kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ cānādimat paraṃ brahma viṣṭhitam ity antaṃ śrutibhyaḥ smṛtibhyaś cākṛṣya trayam api manda-buddhy-anugrahāya mayā saṃkṣepenoktam | etāvān eva hi sarvo vedārtho gītārthaś ca | asmiṃś ca pūrvādhyāyokta-lakṣaṇo mad-bhakta evādhikārīty āha — mad-bhakto mayi bhagavati vāsudeve parama-gurau samarpita-sarvātma-bhāvo mad-eka-śaraṇaḥ sa etad yathoktaṃ kṣetraṃ jñānaṃ ca jñeyaṃ ca vijñāya vivekena viditvā mad-bhāvāya sarvānartha-śūnya-paramānanda-bhāvāya mokṣāyopapadyate mokṣaṃ prāptuṃ yogyo bhavati |
yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23] iti śruteḥ |
tasmāt sarvadā mad-eka-śaraṇaḥ sann ātma-jñāna-sādhanāny eva parama-puruṣārtha-lipsur anuvartate tuccha-viṣaya-bhoga-spṛhāṃ hitvety abhiprāyaḥ
 

Viśvanātha


uktaṃ kṣetrādikam adhikāri-phala-sahitam upasaṃharati itīti | kṣetraṃ mahā-bhūtādi dhṛty-antam | jñānam amānitvādi-tattva-jñānārtha-darśanāntam | jñeyaṃ jñāna-gamyaṃ ca anādīty ādi dhiṣṭhitam ity antam | ekam eva tattvaṃ brahma bhagavat-paramātma-śabda-vācyaṃ ca saṅkṣepeṇoktam | mad-bhakto bhaktimaj jñānī mad-bhāvāya mat-sāyujyāya | yad vā mad-bhakto mamaikāntiko dāsa etad vijñāya mat-prabhor etāvad aiśvaryam iti jñātvā mayi bhāvāya premṇa upapadyata upapanno bhavati
 

Baladeva


uktaṃ kṣetrādikaṃ taj-jñāna-phala-sahitam upasaṃharati iti kṣetram iti | mahā-bhūtāni ity ādinā cetanā dhṛtir ity antena kṣetra-svarūpam uktam | amānitvam ity ādinā tattva-jñānārtha-darśanam ity antena jñeyasya kṣetra-dvayasya jñānaṃ tat-sādhanam uktam | anādi mat-param ity ādinā hṛdi sarvasya viṣṭhitam ity antena jñeyaṃ kṣetrajña-dvayaṃ coktaṃ mayā | etat trayaṃ vijñāya mitho vivekenāvagatya mad-bhāvāya mat-premṇe mat-svabhāvāya vāsaṃsāritvāya kalpate yogye bhavati mad-bhaktaḥ
 
 



Michalski


Oto jest krótko wyłożone „pole”, poznanie, i to, co jest do poznania. Kto mnie kocha i to wszystko pozna, połączy się z moją istotą.
 

Olszewski


Takie są w krótkości Materya, Wiedza i Przedmiot wiedzy. Sługa mój, który umie rozeznawać te rzeczy, dochodzi do mego jestestwa.
 

Dynowska


Otom ci rzekł pokrótce o Polu, mądrości i jej przedmiocie: gdy je zrozumie i pozna, ten który Mnie miłuje, Mej boskiej dosięga Istności.
 

Sachse


Oto omówiłem pole, wiedzę
oraz to, co jest przedmiotem wiedzy.
Ten, kto jest mym wyznawcą i kto wie o tym [wszystkim],
osiąga stan równy memu stanowi.
 

Kudelska


Oto objaśniłem ci, czym jest pole, czym mądrość i to, co poznać należy,
Mój czciciel, który to rozpozna, wchodzi w moją istotę.
 

Rucińska


Otom rzekł krótko o polu, poznaniu, celu poznania –
Mój czciciel, gdy to rozpozna, mojego dostąpi stanu!
 

Szuwalska


Oto wyjaśniłem,
Czym jest pole, poznanie i poznania przedmiot.
Kto zrozumie to wszystko, będąc Mnie oddanym,
Ten dotrze do natury Mojej transcendentnej.
 
 

Both comments and pings are currently closed.