BhG 13.3

tat kṣetraṃ yac ca yādṛk ca yad-vikāri yataś ca yat
sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yat tat kṣetram (które to pole) ca yādṛk (i jakiego rodzaju) ca yad-vikāri (przez co się zmienia / co się zmienia) yataḥ ca (i z czego) yat (które).
saḥ ca yaḥ (i on to który) yat-prabhāvaḥ (jaka jest jego moc)
tat (to) samāsena (w skrócie) me (ode mnie) śṛṇu (słuchaj).
 

tłumaczenie polskie


Czym jest to pole, jakiego jest rodzaju, skutkiem czego się zmienia, i skąd [powstaje],
kim jest ów [znawca pola] i jakie są jego moce – o tym w skrócie słuchaj ode mnie.
 

analiza gramatyczna

tat tat sn. 1i.1 n. to;
kṣetram kṣetra 1i.1 n. pole (od: kṣi – posiadać);
yat yat sn. 1i.1 n. który;
ca av. i;
yādṛk av. jakiego rodzaju (od: yat – który; dṛś – patrzeć, dṛś – na końcu złożeń: widziany, znany, widok);
ca av. i;
yad-vikāri yad-vikārin 1i.1 n. ; yena vikārītiskutkiem czego podlegający zmianie (od: yat – który; vi-kṛ przemieniać, vikāra – zmiana, przemiana, vikārin – podlegający zmianie, zmienny; -in, -min, -vin – sufiksy tworzące przymiotniki posesywne);
lub yad vikārītico się zmienia;
yataḥ av. od którego, z czego (od: yat – który; nieodmienny ablativus zakończony na –tas);
ca av. i;
yat yat sn. 1i.1 n. który;
saḥ tat sn. 1i.1 m. on;
ca av. i;
yaḥ yat sn. 1i.1 m. kto;
yat-prabhāvaḥ yat-prabhāva 1i.1 m. ; BV : yasya yaḥ prabhāvo ‘stītiktórego jaki jest majestat (od: yat – który; pra-bhū – powstawać, wyłaniać się, prabhava – powstanie, źródło, prabhāva – moc, majestat, potęga);
ca av. i;
tat tat sn. 1i.1 n. to;
samāsena av. ( 3i.1 ) – zwięźle, w skrócie (od: sam-ās – zbierać razem, łączyć, samāsa – złożenie);
me asmat sn. 6i.1 mój (skrócona forma od: mama);
śṛṇu śru (słuchać) Imperat. P 2c.1 słuchaj;

 

warianty tekstu


tat kṣetraṃ → yat kṣetram (które pole);
yac ca→ yaś ca (i który);
yat-prabhāvaś → yat-svabhāvaś (jego jaka natura);
 
 



Śāṃkara


idaṃ śarīraṃ [gītā 13.2] ity-ādi-ślokopadiṣṭasya kṣetrādhyāyārthasya saṃgraha-śloko’yam upanyasyate tat kṣetraṃ yac cety ādi, vyācikhyāsitasya hy arthasya saṃgrahopanyāso nyāyya iti—
yan nirdiṣṭam idaṃ śarīram iti tat tac-chabdena parāmṛśati | yac ca idaṃ nirdiṣṭaṃ kṣetraṃ tat yādṛk yādṛśaṃ svakīyair dharmaiḥ | ca-śabdaḥ samuccayārthaḥ | yad-vikāri yo vikāro yasya tat yad-vikāri, yato yasmāc ca yat, kāryam utpadyate iti vākya-śeṣaḥ | sa ca yaḥ kṣetrajño nirdiṣṭaḥ sa yat-prabhāvo ye prabhāvā upādhi-kṛtāḥ śaktayo yasya sa yat-prabhāvaś ca | tat kṣetra-kṣetrajñayor yāthātmyaṃ yathā-viśeṣitaṃ samāsena saṃkṣepeṇa me mama vākyataḥ śṛṇu | śrutvāvadhāraya ity arthaḥ
 

Rāmānuja


tat kṣetraṃ yac ca yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat yatsvarūpaṃ cedam, sa ca yaḥ sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu
 

Śrīdhara


tatra yady api caturviṃśatyā bhedair bhinnā prakṛtiḥ kṣetram ity ābhipretaṃ tathāpi deha-rūpeṇa pariṇatāyām eva tasyām ahaṃ-bhāvena avivekaḥ sphuṭa iti | tad-vivekārtham idaṃ śarīraṃ kṣetram ity ādy uktam | tad etat prapañcayiṣyan pratijānīte tad iti | yad uktaṃ mayā kṣetraṃ tat kṣetraṃ yat svarūpato jaḍaṃ dṛśyādi-svabhāvām | yādṛg yādṛśaṃ ca icchādi-dharmakam | yad-vikāri yair indriyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ prakāraiḥ sthāvara-jaṅgamādi-bhedaiḥ, bhinnam ity arthaḥ | sa ca kṣetrajño yat-svarūpo yat-prabhāvaś ca acintyaiśvarya-yogena yaiḥ prabhāvaiḥ sampannaḥ taṃ sarvaṃ saṅkṣepeto mattaḥ śṛṇu
 

Madhusūdana


saṃkṣepeṇoktam arthaṃ vivarītum ārabhate tat kṣetram iti | tad idaṃ śarīram iti prāg uktaṃ jaḍa-varga-rūpaṃ kṣetraṃ yac ca svarūpeṇa jaḍa-dṛśya-paricchinnādi-svabhāvaṃ yādṛk cecchādi-dharmakaṃ yad-vikāri yair indriyādi-vikārair yuktam | yataś ca kāraṇād yat kāryam utpadyata iti śeṣaḥ | athavā yataḥ prakṛti-puruṣa-saṃyogād bhavati | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | atrāniyamena ca-kāra-prayogāt sarva-samuccayo draṣṭavyaḥ | sa ca kṣetrajñayor yaḥ svarūpataḥ sva-prakāśa-caitanyānanda-svabhāvaḥ | yat-prabhāvaś ca ye prabhāvā upādhi-kṛtāḥ śaktayo yasya tat-kṣetra-kṣetrajña-yāthātmyaṃ sarva-viśeṣaṇa-viśiṣṭaṃ samāsena saṃkṣepeṇa me mama vacanāc chṛṇu | śrutvāvadhārayety arthaḥ
 

Viśvanātha


saṅkṣepeṇoktam arthaṃ vivaritum ārabhate tat kṣetraṃ śarīraṃ yac ca mahābhūta-prāṇendriyādi-saṅghāta-rūpam | yādṛk yādṛśecchādi-dharmakam | yad vikāri vairi-priyādi-vikārair yuktam | yataś ca prakṛti-puruṣa-saṃyogād udbhūtam | yad iti yaiḥ sthāvara-jaṅgamādi-bhedair bhinnam ity arthaḥ | sa kṣetrajño jīvātmā paramātmā ca | yat tad iti napuṃsakam anapuṃsakennaikavac ceti eka-śeṣaḥ | samāsena saṅkṣepeṇa
 

Baladeva


saṅkṣepeṇoktam arthaṃ viśadayitum āha tad iti | tat kṣetraṃ śarīraṃ yac ca yad dravyaṃ yādṛk yad-āśraya-bhūtaṃ yad-vikāri yair vikārair upetaṃ | yataś ca hetor udbhūtaṃ yat prayojanakaṃ ca | yad iti yat svarūpaṃ | sa ca kṣetrajño jīva-lakṣaṇaḥ pareśa-lakṣaṇaś ca yo yat svarūpo ya-prabhāvo yac-chaktikaś ca | napuṃsakam anapuṃsakenaikav cāsyānyatrasyām iti sūtrāt
 
 



Michalski


A jakie jest to pole, jakiego rodzaju, jak się przeobraża i skąd powstało i kto jest ten znawca pola i jaką moc posiada, posłuchaj, – ja ci to krótko wyłożę.
 

Olszewski


Poznaj więc w skróceniu naukę Materyi: jej przewroty, jej odmiany, jej pochodzenie, jako i naturę Ducha i jego właściwości.
 

Dynowska


Czym jest to pole, jakie są jego właściwości i pochodzenie, jakim podlega przeobrażeniom, kim jest Ów Znawca i Widz – i jakie są Jego moce, usłysz teraz pokrótce ode Mnie, o Parto.
 

Sachse


Usłysz w skrócie ode mnie, czym jest to pole,
jakie jest, jakim podlega zmianom
i skąd [pochodzi], a także kim jest ów [znawca pola]
i jaka jest jego potęga.
 

Kudelska


Jakiego rodzaju jest to pole, jakim podlega ono zmianom,
jaki jest ten, który jego znawcą i jakie przynależą mu siły, o tym teraz posłuchaj.
 

Rucińska


Czym jest to pole i jakie, co z czego w co się przemienia,
Kim On jest i jak potężny – o tym pokrótce posłuchaj!
 

Szuwalska


Jak wygląda to pole, jak się ono zmienia,
Skąd pochodzi, wyjaśnię – to proste, posłuchaj.
 
 

Both comments and pings are currently closed.