BhG 11.12

divi sūrya-sahasrasya bhaved yuga-pad utthitā
yadi bhāḥ sadṛśī syād bhāsas tasya mahātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yadi (jeśli) divi (w niebiosach) sūrya-sahasrasya (tysiąca słońc) bhāḥ (blask) yugapat (jednocześnie) utthitā (powstały) bhavet (byłby),
[tarhi] (wtedy) [prabhā] (ten blask) tasya mahātmanaḥ (tego wielkiego duchem) bhāsaḥ (blasku) sadṛśī (podobny) syāt (byłby).
 

tłumaczenie polskie


Jeśli na niebie powstałby blask tysiąca jednocześnie święcących słońc,
to przypominałby on blask tego, którego jaźń jest wielka.
 

analiza gramatyczna

divi div 7i.1 f. w niebiosach (od: div – jaśnieć);
sūrya-sahasrasya sūrya-sahasra 6i.1 n. ; TP : sūryāṇāṃ sahasram ititysiąca słońc (od: sūrya – słońce; sahasra – tysiąc);
bhavet bhū (być) Pot. Ā 1c.1 byłby;
yuga-pat av. – będąc w tym samym zaprzęgu; razem, jednocześnie (od: yuj – zaprzęgać, łączyć, yuga – eon, wiek, cykl trwania świata; pad – padać, stawiać, iść);
utthitā utthitā (ut-sthā – wstawać) PP 1i.1 f. powstały;
yadi av. jeśli (korelativum do: tarhi);
bhāḥ bhās 1i.1 f. blask, światło, majestat (od: bhās – jaśnieć, świecić);
sadṛśī sa-dṛśī 1i.1 f. przypominający, podobny do (od: sa = sama – jako prefiks: taki sam; dṛś – widzieć; wymaga instrumentalisu, genetivusu lub locativusu);
tat sn. 1i.1 f. ona;
syāt as (być) Pot. P 1c.1 byłby;
bhāsaḥ bhās  6i.1 f. blasku, światła, majestatu (od: bhās – jaśnieć, świecić);
tasya tat sn. 6i.1 m. jego;
mahātmanaḥ mahā-ātman 6i.1 m. ; BV : yasyātmā mahān asti tasyatego, którego jaźń jest wielka (od: mah – powiększać, mahant – wielki; ātman – jaźń);

 

warianty tekstu


divi sūrya-sahasrasyadivya-sūrya-sahasrasya (tysiąca boskich słońc);
sā syād → sūrād (od słońca);
 
 



Śāṃkara


yā punar bhagavato viśva-rūpasya bhāḥ, tasyā upamocyate—
antarikṣe vā divi sūryāṇāṃ sahasraṃ sūrya-sahasraṃ tasya yugapad utthitasya sūrya-sahasrasya yā yugapad utthitā bhāḥ, sā yadi, sadṛśī syāt tasya mahātmano viśva-rūpasyaiva bhāsaḥ | yadi vā na syāt, tato viśva-rūpasyaiva bhā atiricyate ity abhiprāyaḥ
 

Rāmānuja


tām eva devaśabdanirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi
tejaso ‚parimitatvadarśanārtham idam; akṣayatejassvarūpam ityarthaḥ
 

Śrīdhara


viśva-rūpa-dīpter nirupamatvam āha divīti | divyākāśe | sūrya-sahasrasya yugapad utthitasya yadi yugapad utthitā bhāḥ prabhā bhavet tarhi sā tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcit sadṛśī syāt | anyopamā nāsty evety arthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ
 

Madhusūdana


devam ity uktaṃ vivṛṇoti divīti | divi antarikṣe sūryāṇāṃ sahasrasyāparimita-sūrya-samūhasya yugapad uditasya yugapad utthitā bhāḥ prabhā yadi bhavet tadā sā tasya mahātmano viśvarūpasya bhāso dīpteḥ sadṛśī tulyā yadi syād yadi vā na syāt tato ‚pi nūnaṃ viśvarūpasyaiva bhā atiricyetety ahaṃ manye | anyā tūpamā nāsty evety arthaḥ | atrāvidyamānādhyavasāyāt tad-abhāvenopamābhāva-parādbhūtopamā-rūpam ārūpeyam atiśayoktir utprekṣā vyañjayantī sarvathā nirupamatvam eva vyanakti ubhau yadi vyomni pṛthak-pravāhāv ity ādivat
 

Viśvanātha


ekadaiva yadi bhāḥ kāntir utthitā bhavet tadā tasya mahātmano viśvarūpa-puruṣasya bhāsaḥ prabhāyāḥ kānteḥ kathañcit sadṛśī bhavet
 

Baladeva


tad-dīpter nairupamyam āha divīti | divi ākāśe yugapad utthitasya sūrya-sahasrasya bhāḥ kāntiś ced yugapad utthitā bhavet tarhi sā tasya mahātmano viśva-rūpasya harer bhāsa ekasyāḥ kānteḥ sadṛśī syāt tadeti | sambhāvanāyāṃ laṭ | adbhūtopameyam ucyate tayotprekṣā | vyaṅgā satī sarvathā tat-kānter nairupamyaṃ vyañjayati | tādṛg-rūpaṃ darśayāmāseti pūrveṇānvayaḥ
 
 



Michalski


Jaki blask by się stał, gdyby na niebie zabłysło od razu tysiąc słońc, – podobny blask rozpostarł on, wszechmocny.
 

Olszewski


Gdyby na niebie nagle powstało światło tysiąca słońc, mogłyby być przyrównane do świetności tego boga wielkodusznego.
 

Dynowska


Na kształt tysięcy słońc, nagle wśród niebios rozbłysłych, rozjarzyła się chwała najwyższego Pana.
 

Sachse


Gdyby tysiąc słońc
w jednej chwili rozbłysło na niebie,
ich blask podobny byłby
do blasku tej wielkiej istoty.
 

Kudelska


I gdyby tysiąc słońc naraz zajaśniało, to może ich blask
Byłby podobny temu, jakim jaśniał ten wspaniały duch.
 

Rucińska


Gdyby tysiące słońc nagle wraz zajaśniało na niebie,
To blask ich mógłby się równać z blaskiem tej wielkiej istoty!
 

Szuwalska


Tak, niby słońc tysiące na niebie płonące,
Blask potężnej osoby rozświetlił firmament.
 

Jurewicz


Jakby sto słońc w niebie naraz płonęło – taki był blask Tego o Jestestwie potężnym.
 
 

Both comments and pings are currently closed.