BhG 9.2

rāja-vidyā rāja-guhyaṃ pavitram idam uttamam
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ
kartum avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna

idam [jñānam] (ta wiedza) uttamam (najlepsza) rāja-guhyam (król sekretów) rāja-vidyā (król nauki) pavitram (oczyszczająca) pratyakṣāvagamam (pojmowana dzięki naoczności) dharmyam (prawa) kartuṃ su-sukham (niezwykle łatwa do wykonywania) avyayam (niewyczerpalna) [asti] (jest).

 

tłumaczenie polskie


Owa [wiedza] jest królową mądrości, królową sekretów,
[niesie] oczyszczenie i jest najlepsza.
Poznaje się ją naocznie, jest prawością, jest niezmienna
i niezwykle łatwo ją praktykować.

 

analiza gramatyczna

rāja-vidyā rāja-vidyā 1i.1 f. ; TP : vidyānāṃ rājetikról nauki (od: raj – władać, rājan – władca; vid – wiedzieć, vidyā – wiedza, nauka, mądrość; złożenie, w którym pierwszy człon jest dominujący – pūrva-pada-pradhāna);
rāja-guhyam rāja-guhya 1i.1 n. ; TP : guhyānāṃ rājetikról sekretów (od: raj – władać, rājan – władca; guh – przykrywać, chować, PF guhya – do schowania, sekret, tajemnica; złożenie, w którym pierwszy człon jest dominujący – pūrva-pada-pradhāna);
pavitram pavitra  1i.1 n. – środek oczyszczający, filtr, czystość, oczyszczenie (od: – oczyszczać);
idam idam 1i.1 n. to;
uttamam uttama 1i.1 n. najlepsze, najbardziej wyniesione, najwyższe (stopień najwyższy od: ud – do góry, ponad);
pratyakṣāvagamam praty-akṣa-avagama 1i.1 n. ; BV : yasya pratyakṣeṇāvagamo ‘sti tatto, czego rozumienie [powstaje] dzięki naoczności (od: īkṣ – widzieć, akṣa – oko, organ zmysłu, praty-akṣa – naoczność, bezpośrednie doświadczenie, jasne, przejrzyste, jeden z rodzajów wiarygodnego poznania – pramāṇa; ava-gam – schodzić w dół, rozumieć, avagama – rozumienie, pojmowanie);
dharmyam dharmya 1i.1 n. prawą, szlachetną (od: dhṛ – dzierżyć, posiadać, dharma – dharma);
susukham su-sukha 1i.1 n. radość, komfort (od: su – prefiks: dobry, wspaniały, piękny, szlachetny; kha – zagłębienie, otwór, piasta; su-kha – radość, szczęście, dosłownie: dobre zagłębienie [przez które przechodzi oś rydwanu] stąd poruszanie się gładko;
lub od: su-sthā; przeciwieństwo do: duḥkha  – cierpienie, niedola);
kartum kṛ (robić) inf. zrobić;
avyayam a-vyaya 1i.1 n. niezmienny, niewyczerpalny (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 

warianty tekstu


uttamam → adbhutaṃ / avyayaṃ (cudowna / niewyczerpana);
pratyakṣāvagamaṃpratyakṣyāvagamaṃ / praty-akṣara-gamaṃ (pojmowana przez naoczność / udająca się ku niezniszczalności);
dharmyaṃ → dharmaṃ (prawość);
susukhaṃ → sasukhaṃ (razem z szczęściem);
 
 



Śāṃkara


tac ca—

rāja-vidyā vidyānāṃ rājā, dīpty-atiśayavattvāt | dīpyate hīyam atiśayena brahma-vidyā sarva-vidyānām | tathā rāja-guhyaṃ guhyānāṃ rājā | pavitraṃ pāvanam idam uttamaṃ sarveṣāṃ pāvanānāṃ śuddhi-kāraṇaṃ brahma-jñānam utkṛṣṭatamam | aneka-janma-sahasra-saṃcitam api dharmādharmādi sa-mūlaṃ karma kṣaṇa-mātrād eva bhasmīkarotīty ataḥ kiṃ tasya pāvanatvaṃ vaktavyaṃ ? kiṃ ca—pratyakṣāvagamaṃ pratyakṣeṇa sukhāder ivāvagamo yasya tat pratyakṣāvagamam | aneka-guṇavato’pi dharma-viruddhatvaṃ dṛṣṭam, na tathātma-jñānaṃ dharma-virodhi, kiṃtu dharmyaṃ dharmād anapetam | evam api, syād duḥkha-saṃpādyam ity ata āha—susukhaṃ kartum, yathā ratna-viveka-vijñānam | tatrālpāyāsānām anyeṣāṃ karmaṇāṃ sukha-saṃpādyānām alpa-phalatvaṃ duṣkarāṇāṃ ca mahā-phalatvaṃ dṛṣṭam iti, idaṃ tu sukha-saṃpādyatvāt phala-kṣayāt vyetīti prāpte, āha—avyayam iti | nāsya phalataḥ karmavat vyayo’stīty avyayam | ataḥ śraddheyam ātma-jñānam

 

Rāmānuja


rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā / rājñāṃ vidyeti vā rājavidyā / rājāno hi vistīrṇāgādhyamanasaḥ / mahāmanasām iyaṃ vidyetyarthaḥ / mahāmanasa eva hi gopanīyagopanakuśalā iti teṣām eva guhyam / idam uttamaṃ pavitraṃ matprāptivirodhyaśeṣakalmaṣāpaham / pratyakṣāvagamam / avagamyata ity avagamaḥ viṣayaḥ; pratyakṣabhūto ‚vagamaḥ viṣayo yasya jñānasya tat pratyakṣāvagamam / bhaktirūpeṇopāsanenopāsyamāno ‚haṃ tādānīm evopāsituḥ pratyakṣatām upagato bhavāmītyarthaḥ / athāpi dharmyaṃ dharmād anapetam / dharmatvaṃ hi niśśreyasasādhanatvam / svarūpeṇaivātyarthapriyatvena tadānīm eva maddarśanāpādanatayā ca svayaṃ niśśreyasarūpam api niratiśayaniśśreyasarūpātyantikamatprāptisādhanam ityarthaḥ / ata eva susukhaṃ kartuṃ susukhopādānam / atyarthapriyatvenopādeyam / avyayam akṣayam; matprāptiṃ sādhayitvā+api svayaṃ na kṣīyate / evaṃrūpam upāsanaṃ kurvato matpradāne kṛte ‚pi kiṃcit kṛtaṃ mayā+asyeti me pratibhātītyarthaḥ

 

Śrīdhara


kiṃ ca rājavidyeti | idaṃ jñānaṃ rāja-vidyā vidyānāṃ rājā | rāja-guhyaṃ guhyānāṃ ca rājā | vidyāsu gopyeṣu ca atirahasyaṃ śreṣṭham ity arthaḥ | rāja-dantāditvād upasarjanasya paratvam | rājñāṃ vidyā rājñāṃ guhyam iti vā | uttamaṃ pavitram idam atyanta-pāvanam | jñānināṃ pratyakṣāvagamaṃ ca | pratyakṣaḥ spaṣṭo ‚vagamo ‚vabodho yasya tat pratyakṣāvagamam | dṛṣṭa-phalam ity arthaḥ | dharmyaṃ dharmād anapetam | vedokta-sarva-dharma-phalatvāt | kartuṃ ca susukhaṃ kartuṃ śakyam ity arthaḥ | avyayaṃ cākṣaya-phalatvāt

 

Madhusūdana


punas tadābhimukhyāya taj-jñānaṃ stauti rājeti | rāja-vidyā sarvāsāṃ vidyānāṃ rājā sarvāvidyānāśakatvāt | vidyāntarasyāvidyaika-deśa-virodhitvāt | tathā rāja-guhyaṃ sarveṣāṃ guhyānāṃ rājā | aneka-janma-kṛta-sukṛta-sādhyatvena bahubhir ajñātatvāt | rāja-dantāditvād upasarjanasya para-nipātaḥ | pavitram idam uttamaṃ prāyaścittair hi kiṃcid ekam eva pāpaṃ nivartyate | nivṛttaṃ ca tat-sva-kāraṇe sūkṣma-rūpeṇa tiṣṭhaty eva | yataḥ punas tat-pāpam upacinoti puruṣaḥ | idaṃ tv aneka-janma-sahasra-sañcitānāṃ sarveṣām api pāpānāṃ sthūla-sūkṣmāvasthānāṃ tat-kāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanam idam eva |

na cātīndriye dharma ivātra kasyacit sandehaḥ svarūpataḥ phalataś ca pratyakṣatād ity āha pratyakṣāvagamam avagamyate,nenety avagamo mānam avagamyate prāpyata ity avagamaḥ phalaṃ pratyakṣāvagamo mānam asminn iti svarūpataḥ sākṣi-pratyakṣatvam | pratyakṣo ‚vagamo ‚syeti phalataḥ sākṣi-pratyakṣatvam | mayedaṃ viditvam ato naṣṭam idānīm atra mamājñānam iti hi sārvalaukikaḥ sākṣy-anubhavaḥ |

evaṃ lokānubhava-siddhatve ‚pi taj-jñānaṃ dharmyaṃ dharmād anapetam aneka-janma-saṃcita-niṣkāma-dharma-phalam | tarhi duḥsampādaṃ syān nety āha | susukhaṃ kartuṃ gurūpadarśita-vicāra-sahakṛtena vedānta-vākyena sukhena kartuṃ śakyaṃ na deśa-kālādi-vyavadhānam apekṣate pramāṇa-vastu-paratantratvāj jñānasya | evam anāyāsa-sādhyatve svalpa-phalatvaṃ syād atyāyāsa-sādhyānām eva karmaṇāṃ mahā-phalatva-darśanād iti nety āha avyayam | evam anāyāsa-sādhyasyāpy asya phalato vyahto nāstīty avyayam akṣaya-phalam ity arthaḥ | karmaṇā tv atimahatām api kṣayi-phalatvam eva yo vā etad akṣaraṃ gārgy aviditvāsmil loke juhoti yajate tapas tapyate bahūni varṣa-sahasrāṇy antavad evāsya tad bhavati iti [BAU 3.7.10] śruteḥ | tasmāt sarvotkṛṣṭatvāc chraddheyam evātma-jñānam

 

Viśvanātha


kiṃ ca | idaṃ jñānaṃ rāja-vidyā vidyā upāsanā vividhā eva bhaktayaḥ tāsāṃ rājā | rāja-dantāditvād para-nipātaḥ | guhyānāṃ rājeti bhakti-mātram evātiguhyaṃ tasya bahuvidhasyāpi rājā iti atiguhyatamam | pavitram idam iti sarva-pāpa-prāyaścittatvāt tvaṃ padārtah-jñānāc ca sakāśād api pāvitrya-karam | aneka-janma-sahasra-sañcitānāṃ sarveṣām api pāpānāṃ sthūla-sūkṣmāvasthānāṃ tat-kāraṇasya cājñānasya ca sadya evocchedakam | ataḥ sarvottamaṃ pāvanam idam eva iti madhusūdana sarasvatīpādāḥ | pratyakṣa evāvagamo ‚nubhavo yasya tat |

bhaktiḥ pareśānubhavo viraktir
anyatra caiṣa trika eka-kālaḥ |
prapadyamānasya yathāśnataḥ syus
tuṣṭiḥ puṣṭiḥ kṣud-apāyo ‚nu-ghāsam || [BhP 11.2.42]

ity ekādaśoketḥ pratipadam eva bhajanānurūpa-bhagavad-anubhava-lābhāt | dharmyaṃ dharmād anapetaṃ sarva-dharmākaraṇe ‚pi sarva-dharma-siddheḥ –

yathā taror mūla-niṣecanena
tṛpyanti tat-skandha-bhujopaśākhāḥ |
prāṇopahārāc ca yathendriyāṇāṃ
tathaiva sarvārhaṇam acyutejyā || [BhP 4.31.14] iti nāradokteḥ |

kartuṃ susukham iti karma-jñānādāv iva nātra ko ‚pi kāra-vāṅ-mānasa-kleśātiśayaḥ śravaṇa-kīrtanādi-bhakteḥ śrotrādīndriya-vyāpāra-mātratvāt | avyayaṃ karma-jñānādivan na naśvaraṃ nirguṇatvāt

 

Baladeva


rāja-vidyeti | vidyānāṃ śāṇḍilya-vaiśvānara-daharādi-śabda-pūrvāṇāṃ rājā rāja-vidyā | guhyānāṃ jīvātma-yāthātmyādi-rahasyānāṃ rājā rāja-guhyam idaṃ bhakti-rūpaṃ jñānam | rāja-dantāditvād upasarjanasya para-nipātaḥ | tathātve pratipādayituṃ viśinaṣṭi – uttamaṃ pavitraṃ liṅga-deha-paryanta-sarva-pāpa-praśamanāt | yad uktaṃ pādme-

aprārabdha-phalaṃ pāpaṃ kūṭaṃ bījaṃ phalonmukham |
krameṇaiva pralīyante viṣṇu-bhakti-ratātmanām || iti |

kramo ‚tra parṇa-śataka-vedhavad bodhyaḥ | pratyakṣāvagamam avagamyata ity avagamo viṣayaḥ | sa yasmin pratyakṣe ‚sti śravaṇādike ‚bhyastyamāne tasmiṃs tad-viṣayaḥ puruṣottamo ‚ham āvirbhavāmi | evam āha sūtrakāraḥ – prakāśaś ca karmaṇy abhyāsāt iti | dharmyaṃ dharmād anapetaṃ guru-śuśrūṣādi-dharmair nityaṃ puṣyamāṇam | śrutiś ca ācāryavān puruṣo veda ity ādyā |

kartuṃ susukhaṃ sukha-sādhyam | śrotrādi-vyāpāra-mātratvāt tulasī-pātrāmbu-culuka-mātropakaraṇatvāc ca | avyayam avināśi-mokṣe ‚pi tasyānuvṛtteḥ | evaṃ vakṣyati bhaktyā mām abhijānāti ity ādinā | karma-yogādikaṃ tu nedṛśam ato ‚sya rāja-vidyātvam | tatrāhuḥ rājñāṃ vidyā, rājñāṃ guhyam iti rājñām ivodāra-cetasāṃ kāruṇikānām iva divam api tucchīkurvatām iyaḥ vidyā na tu śīghraṃ putrādi-lipsayā devān abhyarcatāṃ dīna-cetasāṃ karmiṇām | rājāno hi mahāratnādi-sampad apy anihnuvānāḥ sva-mantraṃ yathātiyatnān nihnūyate tathānyāṃ vidyām anihnuvānā mad-bhaktā etām atiyatnān nihnuvīrann iti | samānam anyat

 
 


Michalski


Jest to wiedza królewska i królewska tajemnica, najwyższa woda oczyszczenia, – wiedza, dająca się poznać odrazu, święta, łatwa do wykonania, nieprzemijająca.

 

Olszewski


To jest nauka wszechwładna, najwyższe oczyszczenie, wszechwładna tajemnica pojemna przez bezpośrednie widzenie wewnętrzne, zgodna z Prawem, przyjemna w wykonaniu, niewyczerpana.

 

Dynowska


Najwyższa to z nauk, największa z tajemnic i do świętości najprostsza droga; zgodna ze świętym Prawem, nigdy nie może zaginąć, ku pełnieniu nietrudna, na bezpośrednim przeżyciu oparta.

 

Sachse


Królewska to wiedza, królewska tajemnica,
dawczyni najwyższego oczyszczenia,
zrozumiała, pouczająca o prawie,
łatwa do wprowadzenia w czyn, niezmienna.

 

Kudelska


Najwspanialsza to nauka, najwspanialsza tajemnica, najpełniej oczyszczająca, poznawana przez proste doświadczenie,
Zgodna z powinnością, łatwa do praktykowania a niezmienna.

 

Rucińska


To nauk, tajni królowa, to czyścicielka najwyższa,
Naoczna, złączona z dharmą, najprostsza i nieginąca!

 

Szuwalska


Jest to najwyższa z nauk, królowa tajemnic,
Czysta i najwznioślejsza. Łatwo ją zrozumieć.
Pomaga żyć pobożnie i szczęście zapewnia.

 
 

Both comments and pings are currently closed.