satataṃ kīrtayanto māṃ yatantaś ca dṛḍha-vratāḥ
namasyantaś ca māṃ bhaktyā nitya-yuktā upāsate
satatam | – | av. – zawsze, stale (od: sa-tata – stały, niewyczerpany, nieprzerwany); |
kīrtayantaḥ | – | kīrtayant ( √ kīrt – przyzywać, wołać, sławić) PPr 1i.3 m. – przyzywający, wysławiający; |
mām | – | asmat sn. 2i.1 – mnie; |
yatantaḥ | – | yatant ( √ yat – podejmować wysiłek) PPr 1i.3 m. – podejmujący wysiłek, trudzący się; |
ca | – | av. – i; |
dṛḍha-vratāḥ | – | dṛḍha-vrata 1i.3 m. ; BV : yeṣāṃ vratāni dṛḍhāni santi te – ci, których śluby są solidne (od: √ dṛṃh – uczynić mocnym, PP dṛḍha – stały, solidny, masywny, nie do zgięcia; √ vṛ – wybierać, lubić lub √ vṛ – zakrywać, powściągać, vrata – pokuta, asceza, ślub); |
namasyantaḥ | – | namasyant ( √ namasya – kłaniać się) PPr 1i.3 m. – kłaniający się, oddający cześć; |
ca | – | av. – i; |
mām | – | asmat sn. 2i.1 – mnie; |
bhaktyā | – | bhakti 3i.1 f. – z oddaniem, z miłością, z uwielbieniem (od: √ bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhakta – rozdany, rozdzielony, kochany; czciciel, wielbiciel, miłośnik, kochający, oddany); |
nitya-yuktāḥ | – | nitya-yukta 1i.3 m. ; nityaṃ yuktā iti – zawsze zaprzęgnięci (od: av. nityam – zawsze; √ yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony); |
upāsate | – | upa- √ ās (oddawać cześć, wielbić) Praes. Ā 1c.3 – oddają cześć, uczestniczą; |
Czwarta pada BhG 9.14 jest taka sama jak druga pada BhG 12.2.
satataṃ sarvadā bhagavantaṃ brahma-svarūpaṃ māṃ kīrtayantaḥ, yatantaś ca indriyopasaṃhāra-śama-dama-dayāhiṃsādi-lakṣaṇair dharmaiḥ prayatantaś ca, dṛḍha-vratā dṛḍhaṃ sthiram acālyaṃ vrataṃ yeṣāṃ te dṛḍha-vratā namasyantaś ca māṃ hṛdayeśayam ātmānaṃ bhaktyā nitya-yuktāḥ santa upāsate sevante
tathā namasyantaś ca māṃ kāya-vāṅ-manobhir namaskurvantaś ca māṃ bhagavantaṃ vāsudevaṃ sakala-kalyāṇa-guṇa-nidhānam iṣṭa-devatā-rūpeṇa guru-rūpeṇa ca sthitam | ca-kārāt-
śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pāda-sevanam |
arcanaṃ vandanaṃ dāsyaṃ sakhyam ātma-nivedanam || [BhP 7.5.23]
iti vandana-sahacaritaṃ śravaṇādy api bodhavyam | arcanaṃ pāda-sevanam ity api guru-rūpe tasmin sukaram eva |
atra mām iti punar vacanaṃ sa-guṇa-rūpa-parāmarśārtham | anyathā vaiyarthya-prasaṅgāt | tathā bhaktyā mad-viṣayeṇa pareṇa premṇā nitya-yuktāḥ sarvadā saṃyuktāḥ etena sarva-sādhana-pauṣkalyaṃ pratibandhakābhāvaś ca darśitaḥ |
yasya deve parā bhaktiḥ yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ || [ŚvetU 6.23]
patañjalinā coktaṃ tataḥ pratyak-cetanādhigamo ‚py antarāyābhāvaś ca [Ys 1.29] iti | tata īśvara-praṇidhānāt pratyak-cetanasya tvaṃ-poada-lakṣyasyādhigamaḥ sākṣātkāro bhavati | antarāyāṇāṃ vighnānāṃ cābhāvo bhavatīti sūtrasyārthaḥ |
tad evaṃ śama-damādi-sādhana-sampannā vedānta-śravaṇa-manana-parāyaṇāḥ parameśvare parama-gurau premṇā namaskārādinā ca vigata-vighnāḥ paripūrṇa-sarva-sādhanāḥ santo mām upāsate vijātīya-pratyayānantaritena sajātīya-pratyaya-pravāheṇa śravaṇa-mananottara-bhāvinā satataṃ cintayanti mahātmānaḥ | anena nididhyāsanaṃ carama-sādhanaṃ darśitam | etādṛśa-sādhana-pauṣkalye sati yad vedānta-vākyajam akhaṇḍa-gocaraṃ sākṣātkāra-rūpam ahaṃ brahmāsmīti jñānaṃ tat-sarva-śaṅkā-kalaṅkāspaṣṭaṃ sarva-sādhana-phala-bhūtaṃ svotpatti-mātreṇa dīpa iva tamaḥ sakalam ajñānaṃ tat-kāryaṃ ca nāśayatīti nirapekṣam eva sākṣān-mokṣa-hetur na tu bhūmi-jaya-krameṇa bhrū-madhye prāṇa-praveśanaṃ mūrdhanyayā nāḍyā prāṇotkramaṇam arcir-ādi-mārgeṇa brahma-loka-gamanaṃ tad-bhogānta-kāla-vilambaṃ vā pratīkṣate | ato yat-prāk-pratijñātam idaṃ tu te guhyatamaṃ pravakṣyāmy uanasūyave jñānam iti tad etad uktam | phalaṃ cāsyāśubhān mokṣaṇaṃ prāg uktam evetīha punar noktam | evam atrāyaṃ gambhīro bhagavato ‚bhiprāyaḥ | uttānārthyas tu prakaṭa eva
na deśa-niyamas tatra na kāla-niyamas tatha |
nocchiṣṭhādau niṣedho ‚ sti śrī-harer nāmni lubdhaka || iti smṛteḥ |
yatanto yatamānaḥ | yathā kuṭumba-pālanārthaṃ dīnā gṛhasthā dhanika-dvārādau dhanārthaṃ yatante, tathaiva mad-bhaktāḥ kīrtanādi-bhakti-prāpty-arthaṃ bhakta-sabhādau yatante. prāpya ca bhaktim adhīyamānam śāstram paṭhata iva punaḥ punar abhyasyanti ca | etāvanti nāma-grahaṇāni, etāvatyaḥ praṇatayaḥ, etāvatyaḥ paricaryāś cāvaśya-kartavyā ity evaṃ dṛḍhāni vratāni niyamā yeṣāṃ te. yad vā, dṛḍhāny apatitāny ekādaśy-ādi-vratāni niyamā yeṣāṃ te.| namasyantaś ca ca-kāraḥ śravaṇa-pāda-sevanādy-anukta-sarva-bhakti-saṅgrahārthaḥ | nitya-yuktā bhāvinaṃ man-nitya-saṃyogam ākāṅkṣanta āśaṃsāyāṃ bhūtavac ceti vartamāne ‚pi bhūta-kālikaḥ kta-pratyayaḥ | atra māṃ kīrtayanta eva mām upāsata iti mat-kīrtanādikam eva mad-upāsanam iti vākyārthaḥ | ato mām iti na paunruktyam āśaṅkanīyam