BhG 8.25

dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam
tatra cāndra-masaṃ jyotir yogī prāpya nivartate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


dhūmaḥ (dym) rātriḥ (noc) tatha kṛṣṇaḥ (podobnie ciemny [dwutydzień]) ṣaṇ-māsāḥ dakṣiṇāyanam (sześć miesięcy południowego kursu [słońca]),
tatra (tutaj) yogī (jogin) cāndramasam jyotiḥ (światło, sferę księżycową) prāpya (osiągnąwszy) nivartate (powraca).

 

tłumaczenie polskie


Dym, noc, także ciemny [dwutydzień] i sześć miesięcy południowego kursu [słońca].
Jogin wówczas [umierający] osiąga świetlistą [sferę] księżycową, [lecz] powraca.

 

analiza gramatyczna

dhūmaḥ dhūma 1i.1 m. dym (od: dhū – trząść, rozniecać);
rātriḥ rātri 1i.1 f. noc (od: – obdarowywać lub ram – radować,);
tathā av. tak, w ten sposób, podobnie;
kṛṣṇaḥ kṛṣṇa 1i.1 m. czarny, ciemny, ciemny dwutydzień (kṛṣṇa-pakṣa – połowa miesiąca, podczas której ubywa księżyca);
ṣaṇ-māsāḥ ṣaṇ-māsa 1i.3 m. sześć miesięcy (od: ṣaṭ / ṣaṣ – sześć; mās – księżyc, miesiąc, māsa – miesiąc);
dakṣiṇāyanam dakṣiṇa-ayaṇa 1i.1 n. południowy kurs [słońca], okres od przesilenia letniego do zimowego (od: dakṣiṇa – prawy, południowy, szczery, dar, okrążanie na znak szacunku; ayana – droga, kurs, bieg);
tatra av. tam (od: tat; locativus nieodmienny zakończony na -tra);
cāndramasam cāndra-masa 1i.1 n. związany z księżycem, księżycowy (od: candramas – księżyc);
jyotiḥ jyotiḥ 1i.1 n. światło, jasność, ogień, oko;
yogī yogin 1i.1 m. jogin, połączony (yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
prāpya pra-āp (osiągać) absol. osiągnąwszy, otrzymawszy;
nivartate ni-vṛt (zatrzymać, zawrócić) Praes. Ā 1c.1 zawraca;

 

warianty tekstu


kṛṣṇaḥ → kṛṣṇā (ciemną);
dhūmo rātris tathā kṛṣṇaḥ → dhūmaḥ kṛṣṇas tathā rātriḥ (dym, ciemny dwutydzień podobnie noc);
nivartate → na muhyati (nie ulega omroczeniu);
 
 

Śāṃkara


dhūmo rātrir dhūmābhimāninī rātry-abhimāninī ca devatā | tathā kṛṣṇaḥ kṛṣṇa-pakṣa-devatā | ṣaṇ-māsā dakṣiṇāyanam iti ca pūrvavat devataiva | tatra candramasi bhavaṃ cāndramasaṃ jyotiḥ phalam iṣṭādi-kārī yogī karmī prāpya bhuktvā tat-kṣayād iha punar nivartate

 

Rāmānuja


etac ca dhūmādimārgasthapitṛlokādeḥ pradarśanam / atra yogiśabdaḥ puṇyakarmasaṃbandhiviṣayaḥ

 

Śrīdhara


āvṛtti-mārgam āha dhūma iti | dhūmo dhūmābhimāninī devatā | rātry-ādi-śabdaiś ca pūrvavad eva rātri-kṛṣṇa-pakṣa-dakṣiṇāyana-rūpa-ṣaṇ-māsābhimāninyas tisro devatā upalakṣyante | etābhir devatābhir upalakṣito yo mārgas tatra prayātaḥ karma-yogī cāndramasaṃ jyotis tad-upalakṣitaṃ svarga-lokaṃ prāpya tatreṣṭāpūrta-karma-phalaṃ bhuktvā punar āvartate | tatrāpi śrutiḥ-te dhūmam abhi sambhavanti dhūmād rātriṃ rātrer apakṣīyamāṇa-pakṣam apakṣīyamāṇa-pakṣād yān ṣaṇmāsān dakṣiṇāditya eti māsebhyaḥ pitṛ-lokaṃ pitṛ-lokāt candraṃ te candraṃ prāpya annaṃ bhavanti iti | tad evaṃ nivṛtti-karma-sahitopāsanayā krama-muktiḥ kāmya-karmabhiś ca svarga-bhogānantaram āvṛttiḥ | niṣiddha-karmabhis tu naraka-bhogānāntaram āvṛttiḥ | kṣudra-karmaṇāṃ tu jantūnām atraiva punaḥ punar janmeti draṣṭavyam

 

Madhusūdana


deva-yāna-mārgastuty-arthaṃ pitṛ-yāna-mārgam āha dhūma iti | atrāpi dhūma iti dhūmābhimāninī devatā rātrir iti rātry-abhimāninī kṛṣṇa iti kṛṣṇa-pakṣābhimāninī | ṣaṇmāsā dakṣiṇāyanam iti dakṣiṇāyanābhimāninī lakṣyate etad apy anyāsāṃ śruty-uktānām upalakṣaṇam | tathā hi śrutiḥ — te dhūmam abhi sambhavanti dhūmād rātriṃ rātrer apara-pakṣam apara-kṣīyamāṇa-pakṣād yān ṣaḍ-dakṣiṇaiti māsāṃs tān anite saṃvatsaram abhiprāpnuvanti māsebhyaḥ pitṛ-lokaṃ pitṛ-lokād ākāśam ākāśāc candramasam eṣa somo rājā tad-devānām annaṃ taṃ devā bhakṣayanti tasmin yāvat saṃpātam uṣitvāthaitam evādhvyānaṃ punar nivartante iti | tatra tasmin pathi prayātāś cāndramasaṃ jyotiḥ phalaṃ yogī karma-yogīṣṭāpūrta-datta-kārī prāpya yāvat-sampātam uṣitvā nivartate | sampataty aneneti sampātaḥ karma | tasmād etasmād āvṛtti-mārgād anāvṛtti-mārgaḥ śreyān ity arthaḥ

 

Viśvanātha


karmiṇām āvṛtti-mārgam āha dhūma iti | dhūmābhimāninī devatā | rātry-ādi-śabdaiś ca pūrvavad eva tat-tad-abhimāninyas tisro devatā lakṣyante | etābhir devatābhir upalakṣito yo mārgas tatra prayātaḥ karma-yogī cāndramasaṃ jyotis tad-upalakṣitaṃ svarga-lokaṃ prāpya karma-phalaṃ bhuktvā nivartate

 

Baladeva


athāvṛtti-patham āha dhūmo rātrir iti | tatrāpi pūrvavat dhūma-rātri-kṛṣṇa-pakṣa-ṣaṇmāsātmaka-dakṣiṇāyanānām abhimānino devā lakṣyāḥ | saṃvatsara-pitṛ-lokākāśa-candramasāṃ śruty-uktānām upalakṣaṇam etat | chāndogyāḥ paṭhanti – atha ya ime grāma iṣṭā-pūrte dattam ity upāsate te dhūmam abhisambhavanti | dhūmād rātriṃ rātrer apara-pakṣam apara-pakṣādyān ṣaḍ-dakṣiṇaiti māsāṃs tān naite saṃvatsaram abhiprāpnuvanti || māsebhyaḥ pitṛ-lokaṃ pitṛ-lokād ākāśam ākāśāc candramasam eṣa somo rājā tad devānām annaṃ taṃ devā bhakṣayanti | tasmin yavāt saṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante (5.10.3-5) iti |

tathā ca dhūmādibhiḥ pareśa-nideśasthair aṣṭabhir devaiḥ pālitena pathā kāmya-karmiṇaś candra-lokaṃ pāpya bhoga-kṣaye sati tasmāt punar nivartanta iti

 
 

Michalski


Dym, noc, ciemna połowa miesiąca, sześć miesięcy, kiedy słońce kłoni się ku południowi: – w tym czasie jogin dosięga miesięcznego światła i wraca z powrotem.

 

Olszewski


Dym, noc, ubywanie księżyca, sześć miesięcy południa są czasem, kiedy Yogi idzie na orbitę Księżyca, żeby stamtąd później wrócić.

 

Dynowska


Noc, dym, zmniejszający się księżyc i południowego biegu słońca półrocze, towarzyszą śmierci Joga, który w światłość księżycową wchodzi i powrócić tu musi.

 

Sachse


Mgła, noc, ciemne kwadry księżyca,
półroczna wędrówka słońca na południe —
wówczas jogin udaje się ku światłu księżyca,
poczem powraca [na ziemię].

 

Kudelska


W dym, noc, w ciemną stronę księżyca, w sześć miesięcy południowej słońca drogi podążają inni;
Tam jogin księżyca blasku dosięga i znów tu powraca.

 

Rucińska


Przez dym, noc, ciemną połowę miesiąca, drugie półrocze
Do światła księżycowego dotarłszy, jogin powraca.

 

Szuwalska


W dym, noc, w ubywający księżyc oraz słońce,
Co na południe zdąża, wtedy właśnie jogin
W blask księżyca się wtapia, by znowu powrócić.
 
 

Both comments and pings are currently closed.