BhG 8.16

ā-brahma-bhuvanāl lokāḥ punar āvartino rjuna
mām upetya tu kaunteya punar janma na vidyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he arjuna (Ardźuno!), he kaunteya (Kuntjowicu!),
ā-brahma-bhuvanāt (aż po siedzibę Brahmy) lokāḥ (światy) punar-āvartinaḥ (powracające ponownie) [santi] (są).
mām tu (lecz mnie) upetya (osiągnąwszy)
punar-janma (ponowne narodziny) na vidyate (nie istnieją).

 

tłumaczenie polskie


Ardźuno! Światy aż do siedziby Brahmy [są miejscem] ponownego powracania,
lecz [dla tego, kto] mnie osiągnie, ponowne narodziny nie istnieją.

 

analiza gramatyczna

ā-brahma-bhuvanāt ā-brahma-bhuvana 5i.1 n. aż od siedziby Brahmy (od: ā – stojące przed wyrazem w ablativusie oznacza: aż do – włącznie z lub bez wyrazu, z którym jest związane; bṛh – zwiększać, brahman – duch, Weda, Brahma; bhū – być, bhuvana – istota, stworzenie, świat, siedziba);
lokāḥ loka 1i.3 m. światy;
punar-āvartinaḥ punar-āvaṛtin 1i.3 m. mające ponowne powracanie (od: av. punaḥ – ponownie, jeszcze raz, z powrotem; ā-vṛt – zawracać, obracać się; āvartin – zawracający, powracający);
arjuna arjuna 8i.1 m. biały, jasny;
mām asmat sn. 2i.1mnie;
upetya upa-i (podchodzić, osiągać) absol. osiągnąwszy, zbliżywszy się;
tu av. ale, wtedy, z drugiej strony, i;
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
punar-janma punar-janman 1i.1 n. ponowne narodziny (od: jan – rodzić, janman – narodziny; av. punaḥ – ponownie, jeszcze raz, z powrotem);
na av. nie;
vidyate vid (być) Praes. Ā 1c.1 jest;

 

warianty tekstu


ā-brahma-bhuvanālā-brahma-bhavanāl (aż do pałacu Brahmy);
lokāḥ → lokān / lokāt (światy / od światów);
punar-āvartino punar-āvṛttino;
upetya tu → upeyati;
 
 

Śāṃkara


kiṃ punas tvatto’nyat prāptāḥ punar āvartante ? ity ucyate—

ā brahma-bhuvanāt bhavanty asmin bhūtānīti bhuvanam | brahmaṇo bhuvanaṃ brahma-bhuvanam, brahma-loka ity arthaḥ | ā brahma-bhuvanāt saha brahma-bhuvanena lokāḥ sarve punar-āvartinaḥ punar-āvartana-svabhāvāḥ | he’rjuna | mām ekam upetya tu kaunteya punar-janma punar-utpattiḥ na vidyate

 

Rāmānuja


aiśvaryagatiṃ prāptānāṃ bhagavantaṃ prāptānāṃ ca punarāvṛttau apunarāvṛttau ca hetum anantaram āha

brahmalokaparyantāḥ brahmāṇḍodaravartinas sarve lokā bhogāiśvaryālayāḥ punarāvartinaḥ vināśinaḥ / ata aiśvaryagatiṃ prāptānāṃ prāpyasthānavināśād vināśitvam avarjanīyam / māṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadutpattisthitilayalīlaṃ paramakāruṇikaṃ sadaikarūpaṃ prāptānāṃ vināśaprasaṅgābhāvāt teṣāṃ punarjanma na vidyate

 

Śrīdhara


sarva eva jīvā mahā-sukṛtino ‚pi jāyante | mad-bhaktās tu tadvan na jāyanta ity āha ā-brahmeti | brahmaṇo bhuvanaṃ satya-lokaḥ tam abhivyāpya

 

Madhusūdana


bhagavantam upāgatānāṃ samyag-darśinām apunar-āvṛttau kathitāyāṃ tato vimukhānām asamyag-darśināṃ punar-āvṛttir artha-siddhety āha ābrahmeti | ābrahma-bhuvanāt bhavanty atra bhūtānīti bhuvanaṃ lokaḥ | abhividhāv ā-kāraḥ | brahma-lokena saha sarve ‚pi lokā mad-vimukhānām asamyag-darśināṃ bhoga-bhūtayaḥ punar-āvartinaḥ punar-āvartana-śīlāḥ | brahma-bhavanād iti pāṭhe bhavanaṃ vāsa-sthānam iti sa evārthaḥ | he ‚rjuna svataḥ-prasiddha-mahā-puruṣa |

kiṃ tadvad eva tvāṃ prāptānām api punar āvṛttir nety āha mām īśvaram ekam upetya tu | tur lokāntara-vailakṣaṇya-dyotanārtho ‚vadhāraṇārtho vā | mām eva prāpya nirvṛttānāṃ he kaunteya mātṛto ‚pi prasiddha-mahānubhāva punar-janma na vidyate punar-āvṛttir nāstīty arthaḥ | atrārjuna kaunteyeti sambodhana-dvayena svarūpataḥ kāraṇataś ca śuddhir jñāna-saṃpattaye sūcitā |

atreyaṃ vyavasthā | ye krama-mukti-phalābhirupāsanābhir brahma-lokaṃ prāptās teṣām eva tatrotpanna-samyag-darśanānāṃ brahmaṇā saha mokṣaḥ | ye tu pañcāgni-vidyādibhir atat-kratavo ‚pi tatra gatās teṣām avaśyambhāvi punar-janma | ataeva krama-mukty-abhiprāyeṇa brahma-lokam abhisampadyate na ca punar āvartate, anāvṛttiḥ śabdāt iti śruti-sūtrayor upapattiḥ | itaratra teṣām iha na punar āvṛttiḥ imaṃ mānavam āvartaṃ nāvartante itīhemam iti ca viśeṣaṇād gamanādhikaraṇa-kalpād anyatra punar āvṛttiḥ pratīyate

 

Viśvanātha


sarva eva jīvā mahā-sukṛtino ‚pi jāyante mad-bhaktās tu tavan na jāyanta ity āha ābrahmeti | brahmaṇo bhuvanaṃ satya-lokas tam abhivyāpya

 

Baladeva


mad-vimukhās tu karma-viśeṣaiḥ svargādi-lokān prāptā api tebhyaḥ patantīty āha ābrahmeti | abhividhāvākāraḥ brahma bhuvanaṃ vyāpyety arthaḥ | brahma-lokena saha sarve svargādayo lokās tat-tad-vartino jīvās tat-tat-karma-kṣaye sati punar āvartino bhūmau punar janma labhante | mām upetyeti punaḥ kathanaṃ dṛḍhīkaraṇārtham | atredaṃ bodhyaṃ pañcāgni-vidyayā mahāhava-maraṇādinā ye brahma-lokaṃ gatās teṣāṃ bhogānte pātaḥ syāt | ye tu sa-niṣṭhāḥ pareśa-bhaktāḥ svargādi-lokān krameṇānubhavantas tatra gatās teṣāṃ tu na tasmāt pātaḥ | kintu tal-loka-vināśe tat-patinā saha pareśa-loka-prāptir eva –

brahmaṇā saha te sarve samprāpte pratisañcare |
parasyānte kṛtātmānaḥ praviśanti paraṃ padam || iti smaraṇād iti ||

 
 

Michalski


Wszystkie światy, począwszy od świata Brahmana, podlegają nawrotom, Ardżuno, – lecz ten, kto we mnie się rozpłynie, Kauntejo, – już nie narodzi się ponownie.

 

Olszewski


Światy wracają do Brahmy, o Ardżuno; lecz kto mnie dosięże, ten się więcej nie odradza.

 

Dynowska


Wszystkie sfery kosmiczne, o Ardżuno, aż do świata Brahmy, podlegają prawu narodzin ponownych; lecz ten, kto się we Mnie pogrąży, o Kauntejo, od narodzin jest wolny.

 

Sachse


Poczynając od świata Brahmy
wszyscy zmuszeni są do ponownych narodzin, Ardżuno.
Kiedy zaś przybędzie się do mnie, o synu Kunti,
ponownych narodzin już nie ma.

 

Kudelska


Wszystkie światy, Ardżuno, aż do Brahmy królestwa, podlegają ciągłym narodzinom,
Lecz mnie osiągając, synu Kunti, ponownych narodzin unikniesz.

 

Rucińska


Światy po Brahmy krainę powracać każą, Ardżuno –
Kto do mnie dotrze, Kauntejo, już więcej się nie narodzi!

 

Szuwalska


Wszystkie światy, począwszy od planety Brahmy,
Są miejscami kolejnych narodzin po śmierci.
Jednak ci, co są ze Mną, już się nie narodzą.
 
 

Both comments and pings are currently closed.