BhG 6.38

kac-cin nobhaya-vibhraṣṭaś chinnābhram iva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he mahā-bāho (o potężnoramienny!),
ubhaya-vibhraṣṭaḥ (odpadły od obu) [ataḥ eva] (i dlatego) apratiṣṭhaḥ (nie mający podstawy),
brahmaṇaḥ pathi (co do ścieżki brahmana) vimūḍhaḥ (omroczony),
chinnābhram iva (niczym zniszczona chmura) na naśyati kaccit (mam nadzieję, że nie ginie?).

 

tłumaczenie polskie


Czy ten, który upadł na obu [drogach], jest pozbawiony podstawy
i omroczony co do ścieżki brahmana, nie ginie niczym rozerwana chmura?

 

analiza gramatyczna

kac-cit av. partykuła pytająca mająca cechę życzenia: mam nadzieję że?, bodaj?, oby? (od: kim – co?; -cit – partykuła nieokreśloności);
na av. nie;
ubhaya-vibhraṣṭaḥ ubhaya-vibhraṣṭa 1i.1 m. ; TP : ubhayato vibhraṣṭa iti odpadły od obu (od: sn. ubhaya – obydwu; vi-bhraṃś – odpadać, upadać, ulec zniszczeniu, PP vibhraṣṭa – odpadły, oddzielony, zniszczony, stracony);
chinnābhram chinna-abhra 1i.1 n. ; KD : chinnam abhram itizniszczona chmura (od: chid – ciąć, PP chinna – przecięte, zniszczone; bhṛ – nieść, trzymać, dzierżyć, ab-bhra – nosiciel wody, chmura);
iva av. jakby, w taki sam sposób, niczym, prawie, dokładnie;
naśyati naś (niszczeć, zanikać, być straconym) Praes. P 1c.1 przepada, ginie;
apratiṣṭhaḥ a-pratiṣṭha 1i.1 m. ; yasya pratiṣṭhā nāsti saḥnie posiadający podstawy, niestabilny (od: prati-sthā – stać stabilnie, pratiṣṭhā – podstawa, fundamenty, rezydencja);
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
vimūḍhaḥ vimūḍha (vi-muh – mylić się, być skonsternowanym, omroczonym, ogłupiałym) PP 1i.1 m. omroczony, skonfundowany (co do czego? – wymaga locativusu);
brahmaṇaḥ brahman 6i.1 n. ducha, Wedy (od: bṛh – zwiększać);
pathi pathin 7i.1 n. droga, ścieżka, przejście, trakt, bieg (od: path – iść, ruszać się);

 

warianty tekstu


nobhaya-vibhraṣṭaśnobhaya-vibhraṃśāc / nobhaya-vibhraṣṭaṃ (nie [ginie], z powodu obu upadków / nie [ginie niczym chmura] odpadła od obu);
chinnābhram → chinnābhra (który jest [niczym] zniszczona chmura);
vimūḍho brahmaṇaḥ pathi → vināśaṃ vādhigacchati (lub idzie ku zniszczeniu);

 
 

Śāṃkara


kaścit kiṃ na ubhaya-vibhraṣṭaḥ karma-mārgāt yoga-mārgāc ca vibhraṣṭaḥ san chinnābhram iva naśyati, kiṃ vā na naśyaty apratiṣṭho nirāśrayo he mahābāho vimūḍhaḥ san brahmaṇaḥ pathi brahma-prāpti-mārge

 

Rāmānuja


komentarz wspólny przy wersecie BhG 6.39

 

Śrīdhara


praśnābhiprāyaṃ vivṛṇoti kaccid iti | karmaṇām īśvare ‚rpitatvād ananuṣṭhānāc ca tāvat karma-phalaṃ svargādikaṃ na prāpnoti | yogāniṣpatteś ca mokṣaṃ na prāpnoti | evam ubhayasmād bhraṣṭo ‚pratiṣṭho nirāśrayaḥ | ataeva brahmaṇaḥ prāpty-upāye pathi mārge vimūḍhaḥ san kaccit kiṃ naśyati ? kiṃ vā na naśyatīty arthaḥ | nāśe dṛṣṭāntaḥ – yathā cchinnam abhraṃ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ san madhya eva vilīyate tadvad ity arthaḥ

 

Madhusūdana


etad eva saṃśaya-bījaṃ vivṛṇoti kaccid iti | kaccid iti sābhilāṣa-praśne | he mahābāho mahāntaḥ sarveṣāṃ bhaktānāṃ sarvopadrava-nivāraṇa-samarthāḥ puruṣārtah-catuṣṭaya-dāna-samarthā vā catvāro bāhavo yasyeti praśna-nimitta-krodhābhāvas tad-uttara-dāna-sahiṣṇutvaṃ ca sūcitam | brahmaṇaḥ pathi brahma-prāpti-mārge jñāne vimūḍho vicittaḥ, anutpanna-brahmātmaikya-sākṣātkāra iti yāvat | apratiṣṭho deva-yāna-pitṛ-yāna-mārga-gamana-hetubhyām upāsanā-karmabhyāṃ pratiṣṭhābhyāṃ sādhanābhyāṃ rahitaḥ sopāsanānāṃ sarveṣāṃ karmaṇāṃ parityāgāt | etādṛśa ubhaya-vibhraṣṭaḥ karma-mārgāj jñāna-mārgāc ca vibhraṣṭaś chinnābhram iva vāyunā chinnaṃ viśakalitaṃ pūrvasmān meghād bhraṣṭam uttaraṃ megham aprāptam abhraṃ yathā vṛṣṭy-ayogyaṃ sad-antarāla eva naśyati tathā yoga-bhraṣṭo ‚pi pūrvasmāt karma-mārgād vicchinna uttaraṃ ca jñāna-mārgam aprāpto ‚ntarāla eva naśyati karma-phalaṃ jñāna-phalaṃ ca labdhum ayogyo na kim iti praśnārthaḥ | etena jñāna-karma-samuccayo nirākṛtaḥ | etasmin hi pakṣe jñāna-phala-lābhe ‚pi karma-phala-lābha-sambhavenobhaya-vibhraṣṭatvāsambhavāt | na ca tasya karma-sambhave ‚pi phala-kāmanā-tyāgāt phala-bhraṃśa-vacanam avakalpata iti vācyaṃ niṣkāmānām api karmaṇāṃ phala-sad-bhāvasyāpastamba-vacanāndy-udāharaṇena bahuśaḥ pratipāditatvāt | tasmāt sarva-karma-tyāginaṃ praty evāyaṃ praśnaḥ | anartha-prāpti-śaṅkāyās tatraiva sambhavāt

 

Viśvanātha


kaccid iti praśne | ubhaya-vibhraṣṭaḥ karma-mārgāc cyuto yoga-mārgaṃ ca samyag aprāpta ity arthaḥ | chinnābhram iveti yathā chinnam abhraṃ meghaḥ pūrvasmād abhrād viśliṣṭam abhrāntaraṃ cāprāptaṃ sat madhye vilīyate tenāsya iha loke yoga-mārge praveśād viṣaya-bhoga-tyāgecchā samyag-vairāgyābhāvād viṣaya-bhogecchā ceti kaṣṭam | para-loke ca svarga-sādhanasya karmaṇo ‚bhāvāt | mokṣa-sādhanasya yogasyāpy aparipākān na svarga-mokṣāv ity ubhaya-loka evāsya vināśa iti dyotitam | ato brahma-prāpty-upāye pathi mārge vimūḍho ‚yam apratiṣṭhaḥ pratiṣṭhām āspadam aprāptaḥ san kaccit kiṃ naśyati na naśyati tvaṃ pṛcchyase

 

Baladeva


praśnāśayaṃ viśadayati kaccid iti praśne | niṣkāmatayā karmaṇo ‚nuṣṭhānān na svargādi-phalaṃ yogāsiddher nātmāvalokanaṃ ca tasyābhūt | evam ubhayasmād vibhraṣṭo ‚pratiṣṭho nirālambaḥ san kiṃ naśyati kiṃ vā na naśyati ? ity arthaḥ | chinnābhram iveti abhraṃ megho yathā pūrvasmād abhrād vicchinnaṃ param abhraṃ cāprāptam antarāle vilīyate, tadvad eveti nāśe dṛṣṭāntaḥ | katham evaṃ śaṅkā ? tatrāha – brahmaṇaḥ pathi prāpty-upāye yad asau vimūḍhaḥ

 
 

Michalski


Czyż nie utraci jednej i drugiej i czyż nie zginie, jak rozstrzępiony obłok, chwiejny, zbłąkany na drodze Brahmana, o silnoramienny?

 

Olszewski


brak tłumaczenia

 

Dynowska


Czy oddaliwszy się od obu dróg, chwiejny i niestały w swym do Boga dążeniu, nie zginie on, o Kriszno potężny, jak rozwiewający się obłok?

 

Sachse


Zboczywszy z obu [ścieżek],
pozbawiony oparcia,
zbłąkany na ścieżce brahmana,
czy nie ginie niczym rozdarty obłok, o Waleczny?

 

Kudelska


I czyż on, który pełen obaw i słaby, nie zginie jak rozwiany obłok;
Bez żadnej podpory, o Potężnoramienny, i zagubiony na drodze wiodącej do brahmana.

 

Rucińska


Zaliż nie ginie, z dróg obu zszedłszy, jak obłok rozdarty,
Bezradny o Wielkoręki, zgubiwszy ścieżkę Brahmana?

 

Szuwalska


Czy z tego powodu
Nie zginie on jak obłok, co przez wiatr rozwiany
Swego miejsca nie znalazł ani przeznaczenia?

 
 

Both comments and pings are currently closed.