BhG 6.29

sarva-bhūta-stham ātmānaṃ sarva-bhūtāni cātmani
īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


yoga-yuktātmā (ten, którego jaźń zaprzężona jest do jogi) sarvatra sama-darśanaḥ (we wszystkim mający jednaką wizję)
ātmānam (jaźń) sarva-bhūta-stham (znajdującą się we wszelkim bycie)
sarva-bhūtāni ca (i wszystkie byty) ātmani (w jaźni) īkṣate (widzi).

 

tłumaczenie polskie


Ten, który jaźń zaprzągł dzięki jodze i we wszystkim ma jednaką wizję,
widzi jaźń znajdującą się we wszelkim bycie, a wszelki byt w jaźni.

 

analiza gramatyczna

sarva-bhūta-stham sarva-bhūta-stha 2i.1 m. yo sarveṣu bhūteṣu tiṣṭhati tamtego, który przebywa we wszystkich istotach (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt; sthā – stać, stha – na końcu złożeń: znajdujący się w);
ātmānam ātman 2i.1 m. jaźń;
sarva-bhūtāni sarva-bhūta 2i.3 n. ; KD : sarvāṇi bhūtānītiwszystkie istoty (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
ca av. i;
ātmani ātman 7i.1 m. w jaźni, w sobie;
īkṣate īkṣ (patrzeć) Praes. Ā 1c.1 widzi;
yoga-yuktātmā yoga-yuktātman 1i.1 m. ; BV : yasyātmā yoge yukto ‘sti saḥten, którego jaźń zaprzężona jest do jogi (od: yuj – zaprzęgać, łączyć, yoga  – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej; yuj – zaprzęgać, łączyć, PP yukta – połączony, zaprzężony, ātman – jaźń);
lub: BV : yasyātmā yogena yukto ‘sti saḥten, którego jaźń zaprzężona jest dzięki jodze;
sarvatra av. wszędzie, we wszystkim (od: sarva – wszędzie; locativus nieodmienny zakończony na –tra);
sama-darśanaḥ sama-darśana 1i.1 m. ; BV : yasya darśanaṃ samam asti saḥ ten, kogo wizja jest jednaka (od: sama – równość, płaskość, jednakowość; dṛś – widzieć, darśana – widzenie, obserwacja, spojrzenie);

 

warianty tekstu


īkṣate → paśyate / ikṣeta / paśyato (widzi / oby widział / oni dwaj widzą);
sama-darśanaḥsama-darśinaḥ (patrzącego jednako);
druga pada BhG 6.29 podobna do trzeciej pady: īśāvāsyopaniṣad 6.

 
 

Śāṃkara


idānīṃ yogasya yat phalaṃ brahmaikatva-darśanaṃ sarva-saṃsāra-viccheda-kāraṇaṃ tat pradarśayate—

sarva-bhūta-sthaṃ sarveṣu bhūteṣu sthitaṃ svam ātmānaṃ sarva-bhūtāni ca ātmani brahmādīni stamba-paryantāni ca sarva-bhūtāni ātmany ekatāṃ gatāni īkṣate paśyati yoga-yuktātmā samāhitāntaḥ-karaṇaḥ sarvatra sama-darśanaḥ sarveṣu brahmādi-sthāvarānteṣu viṣameṣu sarva-bhūteṣu samaṃ nirviśeṣaṃ brahmātmaikatva-viṣayaṃ darśanaṃ jñānaṃ yasya sa sarvatra sama-darśanaḥ

 

Rāmānuja


atha yogavipākadaśā catuṣprakārocyate

svātmanaḥ pareṣām ca bhūtānāṃ prakṛtiviyuktasvarūpāṇāṃ jñānaikākāratayā sāmyād vaiṣamyasya ca prakṛtigatatvād yogayuktātmā prakṛtiviyukteṣv ātmasu sarvatra jñānaikākāratayā samadarśanaḥ sarvabhūtasthaṃ svātmānaṃ sarvabhūtāni ca svātmanīkṣate sarvabhūtasamānākāraṃ svātmānaṃ svātmasamānākārāṇi ca sarvabhūtāni paśyatītyarthaḥ / ekasmin ātmani dṛṣṭe sarvasyātmavastunas tatsāmyāt sarvam ātmavastu dṛṣṭaṃ bhavatītyarthaḥ / „sarvatra samadarśanaḥ” iti vacanāt / „yo ‚yaṃ yogas tvayā proktaḥ sāmyena” ityanubhāṣaṇāc ca / „nirdoṣaṃ hi samaṃ brahma” iti vacanāc ca

 

Śrīdhara


brahma-sākṣātkāram eva darśayati sarva-bhūta-stham iti | yogenābhyasyamānena yuktātmā samāhita-cittaḥ | sarvatra samaṃ brahmaiva paśyatīti sama-darśanaḥ | tathā sa svam ātmānam avidyākṛta-dehādi-pariccheda-śūnyaṃ sarva-bhūteṣu brahmādi-sthāvarānteṣv avasthitaṃ paśyati | tāni cātmany abhedena paśyati

 

Madhusūdana


tad evaṃ nirodha-samādhinā tvaṃ-pada-lakṣye tat-pada-lakṣye ca śuddhe sākṣātkṛte tadaikya-gocarā tattvam asīti vedānta-vākya-janyā nirvikalpaka-sākṣātkāra-rūpā vṛttir brahma-vidyābhidhānā jāyate | tataś ca kṛtsnāvidyā-tat-kārya-nivṛttyā brahma-sukham atyantam aśnuta ity upapādayati tribhiḥ ślokaiḥ | tatra prathamaṃ tva-pada-lakṣyopasthitim āha sarveti |

sarveṣu bhūteṣu sthāvara-jaṅgameṣu śarīreṣu bhoktṛtayā sthitam ekam eva vibhum ātmānaṃ pratyak-cetanaṃ sākṣiṇaṃ paramārtha-satyam ānanda-ghanaṃ sākṣyebhyo ‚nṛta-jaḍa-paricchinna-duḥkha-rūpebhyo vivekenekṣate sākṣātkaroti | tasmiṃś cātmani sākṣiṇi sarvāṇi bhūtāni sākṣyāṇy ādhyāsikena sambandhena bhogyatayā kalpitāni sākṣi-sākṣyayoḥ sambandhāntarānupapatter mithyā-bhūtāni paricchinnāni jaḍāni duḥkhātmakāni sākṣiṇo vivekenekṣate |

kaḥ ? yoga-yuktātmā yogena nirvikcāra-vaiśāradya-rūpeṇa yuktaṃ prasādaṃ prāpta ātmāntaḥkaraṇaṃ yasya sa tathā | tathā ca prāg evoktaṃ – nirvicāra-vaiśāradye ‚dhyātma-prasādaḥ [YogaS 1.47] ṛtaṃbharā tatra prajñā [YogaS 1.48] śrutānumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt [YogaS 1.49] iti | tathā ca śabdānumānāgocara-yathārtha-viśeṣa-vastu-gocara-yoga-pratyakṣeṇa ṛtaṃbhara-saṃjñena yugapat sūkṣmaṃ vyavahitaṃ viprakṛṣṭaṃ ca sarvaṃ tulyam eva paśyatīti sarvatra samaṃ darśanaṃ yasyeti sarvatra sama-darśanaḥ sann ātmānam anātmānaṃ ca yoga-yuktātmā yathā-sthitam īkṣata iti yuktam |

athavā yo yoga-yuktātmā yo vā sarvatra-sama-darśanaḥ sa ātmānam īkṣata iti yogi-sama-darśināv ātmekṣaṇādhikāriṇāv uktau | yathā hi citta-vṛtti-nirodhaḥ sākṣi-sākṣātkāra-hetus tathā jaḍa-vivekena sarvānusyūta-caitanya-pṛthak-karaṇam api | nāvaśyaṃ yoga evāpekṣitaḥ | ata evāha vasiṣṭhaḥ –

dvau kramau citta-nāśasya yogo jñānaṃ ca rāghava |
yogo vṛtti-nirodho hi jñānaṃ samyag-avekṣaṇam ||
asādhyaḥ kasyacid yogaḥ kasyacit tattva-niścayaḥ |
prakārau dvau tato devo jagāda paramaḥ śivaḥ || iti |

citta-nāśasya sākṣiṇaḥ sakāśāt tad-upādhi-bhūta-cittasya pṛthak-karaṇāt tad-adarśanasya | tasyopāya-dvayam – eko ‚samprajñāta-samādhiḥ | samprajñāta-samādhau hi ātmaikākāra-vṛtti-pravāha-yuktam antaḥ-karaṇa-sattvaṃ sākṣiṇānubhūyate niruddha-sarva-vṛttikaṃ tūpaśāntatvān nānubhūyata iti viśeṣaḥ | dvitīyas tu sākṣiṇi kalpitaṃ sākṣyam anṛtatvān nāsty eva sākṣy eva tu paramārtha-satyaḥ kevalo vidyata iti vicāraḥ | tatra pratamam upāyaṃ prapañca-paramārthatā-vādino hairaṇyagarbhādayaḥ prapedire | teṣāṃ paramārthasya cittasyādarśanena sākṣi-darśane nirodhātiriktopāya-sambhavāt | śrīmac-chaṅkara-bhagavat-pūjya-pāda-matopajīvinas tv aupaniṣadāḥ prapañcānṛtatva-vādino dvitīyam evopāyam upeyuḥ | teṣāṃ hy adhiṣṭhāna-jñāna-dārḍhye sati tatra kalpitasya bādhitasya cittasya tad-dṛśyasya cādarśanam anāyāsenaivopapadyate | ataeva bhagavat-pūjya-pādāḥ kutrāpi brahma-vidāṃ yogāpekṣāṃ na vyutpādayāṃ babhūva | ataeva caupaniṣadāḥ paramahaṃsāḥ śraute vedānta-vākya-vicāra eva gurum upasṛtya pravartante brahma-sākṣātkārāya na tu yoge | vicāreṇaiva citta-doṣa-nirākaraṇena tasyānyathā-siddhatvād iti kṛtam adhikena

 

Viśvanātha


jīvan-muktasya tasya brahma-sākṣātkāraṃ darśayati sarva-bhūta-stham ātmānam iti | paramātmanaḥ sarva-bhūtādhiṣṭhātṛtvam ātmanīti paramātmanaḥ sarva-bhūtādhiṣṭhānaṃ ca | īkṣate aparokṣatayānubhavati | yoga-yuktātmā brahmākārāntaḥkaraṇaḥ | samaṃ brahmaiva paśyatīti sama-darśanaḥ

 

Baladeva


evaṃ niṣpaṇṇa-samādhiḥ pratyakṣita-sva-parātma-yogī parātmanaḥ sarvagatatvaṃ tad anyātmanāṃ druhiṇādīnāṃ sarveṣāṃ tad-āśrayatvaṃ tasyāviṣayamatvaṃ cānubhavatīty āha sarveti | yoga-yuktātmā siddha-samādhis tad ātmānaṃ ātatatvāc ca mātṛtvād ātmā hi paramo hariḥ iti smṛteḥ | yo mām iti vivaraṇāc ca paramātmānaṃ sarva-bhūta-stham nikhilaṃ jīvāntaryāmiṇam īkṣate | ātmani tasminn āśraya-bhūte sarva-bhūtāni ca tam eva sarva-jīvāśrayaṃ cekṣate | sa ity āha sarvatreti | tat tat-karmānuguṇyenoccāvacatayā sṛṣṭeṣu sarveṣu jīveṣu samam vaiṣamya-śūnyaṃ parātmānaṃ paśyatīti tathā

 
 

Michalski


On widzi siebie we wszystkich stworzeniach i wszystkie stworzenia widzi w sobie, – on ducha swego Jodze poświęcił i wszędzie widzi tożsamość.

 

Olszewski


Widzi Duszę, przebywającą we wszystkich istotach żyjących i wszystkie te istoty w Duszy, kiedy jego własna dusza jest zjednoczona Jednością boską i kiedy widzi ze wszech stron Tożsamość.

 

Dynowska


Człowiek, Jogą zharmonizowany, Ducha widzi w każdej istocie, a każdą istotę w Duchu; jedność widzi wszędzie.

 

Sachse


Ten, kto osiągnął pełnię koncentracji,
widzi, że atman
obecny jest we wszystkich stworzeniach,
a wszystkie stworzenia — w atmanie,
ponieważ wszędzie dostrzega obecność
tego samego [pierwiastka].

 

Kudelska


Ten, którego duch jest w pełni zharmonizowany, postrzega atmana we wszystkich stworzeniach
l wszystkie stworzenia w atmanie, wszędzie widząc to samo.

 

Rucińska


W każdym stworzeniu jest Atman i wszelki stwór jest w Atmanie
Tak widzi skupiony w jodze, wszędzie jednako patrzący.

 

Szuwalska


Jogin tak utwierdzony widzi wszędzie jedność,
W każdej istocie siebie dostrzega, a w sobie
Wszystkie inne istoty.

 
 

Both comments and pings are currently closed.