BhG 4.7

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he bhārata (o potomku Bharaty!),
yadā yadā hi (zaiste zawsze kiedy) dharmasya (dharmy) glāniḥ (zmniejszenie) bhavati (jest),
adharmasya [ca] (i antydharmy) abhyutthānam (wzrost) [bhavati] (jest),
tadā (wtedy) aham (ja) ātmānam (siebie) sṛjāmi (emanuję).

 

tłumaczenie polskie

O Bharato, zaiste kiedykolwiek zanika dharma [i] wzrasta antydharma,
wtedy ja siebie emanuję.

 

analiza gramatyczna

yadā yadā av. kiedy, kiedy, kiedykolwiek (korelatyw do: tadā – wtedy, wówczas; użycie dystrybutywne);
hi av. ponieważ, albowiem, właśnie, zaiste, z pewnością;
dharmasya dharma 6i.1 m. dharmy (od: dhṛ – dzierżyć, posiadać);
glāniḥ glāni 1i.1 f. wyczerpanie, osłabienie, zmniejszenie, choroba (od: glai – nie lubić, być wyczerpanym, omdlewać);
bhavati bhū (być) Praes. P 1c.1 staje się, jest;
bhārata bhārata 8i.1 m. potomku Bharaty;
abhyutthānam abhi-utthāna 1i.1 n. powstanie, podniesienie się, wzrost (od: abhi-ut-sthā – powstać);
adharmasya a-dharma 6i.1 m. antydharmy (od: dhṛ – dzierżyć, posiadać);
tadā av. wtedy, wówczas;
ātmānam ātman 2i.1 m. jaźń, siebie;
sṛjāmi sṛj (uwalniać, emitować) Praes. P 3c.1 uwalniam, wypuszczam, stwarzam, emanuję;
aham asmat sn. 1i.1ja;

 

warianty tekstu

tadātmānaṃ → tadātmāṃśaṃ (wtedy swoją cząstkę);

 
 

Śāṃkara


tac ca janma kadā kim-arthaṃ ca ? ity ucyate —

yadā yadā hi dharmasya glānir hānir varṇāśramādi-lakṣaṇasya prāṇinām abhyudaya-niḥśreyasa-sādhanasya bhavati | bhārata ! abhyutthānam udbhavo’dharmasya tadātmānaṃ sṛjāmy ahaṃ māyayā

 

Rāmānuja


janmakālam āha

na kālaniyamo ‚smatsaṃbhavasya / yadā yadā hi dharmasya vedoditasya cāturvarṇyacāturāśramyavyavasthayāvasthitasya kartavyayasya glānir bhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānam tadāham eva svasaṅkalpenoktaprakāreṇātmānaṃ sṛjāmi

 

Śrīdhara


kadā sambhavasīty apekṣāyām āha yadā yadeti | glānir hāniḥ | abhyutthānam ādhikyam

 

Madhusūdana


evaṃ sac-cid-ānanda-ghanasya tava kadā kim-arthaṃ vā dehivad vyavahāra iti tatrocyate yadā yadeti | dharmasya veda-vihitasya prāṇinām abhyudaya-niḥśreyasa-sādhanasya pravṛtti-nivṛtti-lakṣaṇasya varṇāśrama-tad-ācāra-vyaṅgyasya yadā yadā glānir hānir bhavati he bhārata bharata-vaṃśodbhavatvena bhā jñānaṃ tatra ratatvena vā tvaṃ na dharma-hāniṃ soḍhuṃ śaknoṣīti sambodhanārthaḥ | evaṃ yadā yadābhyutthānam udbhavo ‚dharmasya veda-niṣiddhasya nānā-vidha-duḥkha-sādhanasya dharma-virodhinas tadā tadātmānaṃ dehaṃ sṛjāmi nitya-siddham eva sṛṣṭam iva darśayāmi māyayā

 

Viśvanātha


kadā sambhavāmīty apekṣāyām āha yadeti | dharmasya glānir hānir adharmasyābhyutthānaṃ vṛddhis te dve soḍhum aśaknuvan tayor vaiparītyaṃ kartum iti bhāvaḥ | ātmānaṃ dehaṃ sṛjāmi nity siddham eva taṃ sṛṣṭam iva darśayāmi māyayā iti śrī-madhusūdana-sarasvatī-pādāḥ

 

Baladeva


atha sambhava-kālam āha yadeti | dharmasya vedoktasya glānir vināśaḥ adharmasya tad-viruddhasyābhyutthānam abhuyudayas tadāham ātmānaṃ sṛjāmi prakaṭayāmi | na tu nirmame tasya pūrva-siddhatvād iti nāsti mat-sambhava-kāla-niyamaḥ

 
 

Michalski


Kiedy bowiem cnota się wyczerpie, Bharato, a panowanie zła nastaje, wtedy zawsze stwarzam na nowo sam siebie,

 

Olszewski


Kiedy sprawiedliwość słabnie, Bharato, kiedy niesprawiedliwość się podnosi, wtedy staję się sam przez się tworem i tak odradzam się w różnych epokach,

 

Dynowska


Zaprawdę, o Bharato, gdy sprawiedliwość upada a nieprawość górę bierze, wówczas przychodzę na ziemię Ja Sam;

 

Sachse


Ilekroć wyczerpuje się prawo, Bharato,
a krzewi się bezprawie,
tylekroć zsyłam sam siebie.

 

Kudelska


Bo kiedykolwiek, Bharato, prawo zanika, a górę bierze nieprawość,
To wtedy Ja sam we własnej osobie na ten świat przychodzę.

 

Rucińska


Kiedy czas taki nastaje, że prawo słabnie, Bharato,
A w siłę rośnie bezprawie, ja wtedy stwarzam sam siebie.

 

Szuwalska


Gdy zanika pobożność i zło się panoszy,
Zstępuję,

 
 

Both comments and pings are currently closed.