BhG 4.9

janma karma ca me divyam evaṃ yo vetti tattvataḥ
tyaktvā dehaṃ punar-janma naiti mām eti so rjuna

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he arjuna (o Ardźuno!),
evam (w ten sposób) yaḥ (kto) me (moje) divyam (boskie) janma (narodziny) karma ca (i czyny) tattvataḥ (prawdziwie) vetti (zna),
saḥ (on) deham (ciało) tyaktvā (porzuciwszy)
punar-janma (do następnych narodzin) na eti (nie idzie),
[kiṃtu(ale) mām eva (jedynie do mnie) eti (idzie).

 

tłumaczenie polskie

Ardźuno, kto w ten sposób zna moje boskie narodziny i czyny,
ten porzuciwszy ciało nie idzie ku następnym narodzinom,
[ale] zaprawdę idzie do mnie.

 

analiza gramatyczna

janma janman 2i.1 n. narodziny (od: jan – rodzić);
karma karman 2i.1 n. czyn, działanie (od: kṛ – robić);
ca av. i;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
divyam divya 2i.1 n. boski (od: div – jaśnieć, diva – niebiosa);
evam av. w ten sposób;
yaḥ yat sn. 1i.1 m. kto;
vetti vid (wiedzieć) Praes. P 1c.1 zna;
tattvataḥ av. prawdziwie (od: tat – to, abst. tat-tva – tość, prawda, realność; nieodmienny ablativus zakończony na: –tas);
tyaktvā tyaj (porzucać) absol. porzuciwszy;
deham deha 2i.1 m. ciało (od: dih – namaszczać, kleić, deha – forma, kształt, ciało);
punar-janma punar-janman 2i.1 n. ponowne narodziny (od: jan – rodzić, janman – narodziny; av. punaḥ – ponownie, jeszcze raz, z powrotem);
na av. nie;
eti i (iść) Praes. P 1c.1 idzie;
mām asmat sn. 2i.1do mnie;
eti i (iść) Praes. P 1c.1 idzie;
saḥ tat sn. 1i.1 m. on;
arjuna arjuna 8i.1 m. biały, jasny;

 

warianty tekstu

naiti → neti (nie ‘koniec wypowiedzi’);
so 'rjuna → pāṃḍava (o synu Pandu);

 
 

Śāṃkara


taj-janma māyā-rūpaṃ, karma ca sādhu-paritrāṇādi, me mama divyam aprākṛtam aiśvaram evaṃ yathoktaṃ yo vetti tattvatas tattvena yathāvat tyaktvā deham imaṃ punar janma punar utpattiṃ naiti na prāpnoti, mām ety āgacchati, sa mucyate he’rjuna

 

Rāmānuja


evaṃ karmamūlaheyatriguṇaprakṛtisaṃsargarūpajanmarahitasya sarvesvaratvasārvajñyasatyasaṅkalpatvādisamastakalyāṇaguṇopetasya sādhuparitrāṇamatsamāśrayaṇaikaprayojanaṃ divyam aprākṛtaṃ madasādhāraṇaṃ mama janma ceṣṭitaṃ ca tattvato yo vetti, sa vartamānaṃ dehaṃ parityajya punarjanma naiti, mām eva prāpnoti / madīyadivyajanmaceṣṭitayāthātmyavijñānena vidhvastasamastamatsamāśryaṇavirodhipāpaḥ asminn eva janmani yathoditaprakāreṇa mām āśritya madekapriyo madekacitto mām eva prāpnoti

 

Śrīdhara


evaṃ-vidhānām īśvara-janma-karmaṇāṃ jñāne phalam āha janmeti | svecchayā kṛtaṃ mama janma karma ca dharma-pālana-rūpaṃ divyam alaukikaṃ tattvataḥ parānugrahārtham eveti yo vetti sa dehābhimānaṃ tyaktvā punar janma saṃsāraṃ naiti na prāpnoti | kintu mām eva prāpnoti

 

Madhusūdana


janma nitya-siddhasyaiva mama sac-cid-ānanda-ghanasya līlayā tathānukaraṇam | karma ca dharma-saṃsthāpanena jagat-paripālanaṃ me mama nitya-siddheśvarasya divyam aprākṛtam anyaiḥ kartum aśakyam īśvarasyaivāsādharaṇam | evam ajo 'pi sann ity ādinā pratipāditaṃ yo vetti tattvato bhrama-nivartanena | mūḍhair hi mauṣyatva-bhrāntyā bhagavato 'pi garbha-vāsādi-rūpam eva janma sva-bhogārtham eva karmety āropitam | paramārthataḥ śuddha-sac-cid-ānanda-rūpatva-jñānena tad-apanudyājasyāpi māyayā janmānukaraṇam akartur api parānugrahāya karmānukaraṇam iy evaṃ yo vetti sa ātmano 'pi tattva-sphuraṇāt tyaktvā deham imaṃ punar janma naiti | kintu māṃ bhagavantaṃ vāsudevam eva sac-cid-ānanda-ghanam eti saṃsārān mucyata ity arthaḥ

 

Viśvanātha


ukta-lakṣaṇasya maj-janmanas tathā janmānantaraṃ mat-karmaṇaś ca tattvato jñāna-mātreṇaiva kṛtārthaḥ syād ity āha janmeti | divyam aprākṛtaṃ iti śrī-rāmānujācārya-caraṇāḥ śrī-madhusūdana-sarasvatī-pādāś ca | divyam alaukikaṃ iti śrī-svāmi-caraṇāḥ | lokānāṃ prakṛti-sṛṣṭatvād alaukika-śabdasya aprākṛtatvam evārthas teṣām apy abhipretaḥ | ataevāprākṛtatvena guṇātītatvād bhagavaj-janma-karmaṇo nityatvam | tac ca bhagavat-sandarbhe na vidyate yasya ca janma karma vā [BhP 8.3.8] ity atra śloke śrī-jīva-gosvāmi-caraṇair upapāditam | yad vā yukty-anupapannam api śruti-smṛti-vākya-balād atarkam evedaṃ mantavyam | tatra pippalāda-śākhāyāṃ puruṣa-bodhinī-śrutiḥ – eko devo nitya-līlānurakto bhakta-vyāpī bhakta-hṛdayāntarātmā iti | tathā janma-karmaṇo nityatvaṃ śrī-bhāgavatāmṛte bahuśa eva prapañcitam | evaṃ yo vetti tattvata iti ajo 'pi sann avyayatātmā ity asmiṃs tathā janma karma ca me divyam ity asmiṃś ca mad-vākya evāstikatayā maj-janma-karmaṇor nityatvam eva yo jānāti, na tu tayor nityatve kāñcid yuktim apy apekṣamāṇo bhavatīty arthaḥ | yad vā tattvataḥ oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ [Gītā 17.18] ity agrimoktes tac-chabdena brahmocyate tasya bhāvas tattvaṃ tena brahma-svarūpatvena yo vettīty arthaḥ | sa vartamānaṃ dehaṃ tyaktvā punar janma naiti kintu mām evaiti | atra dehaṃ tyaktvā ity asyādhikyād evaṃ vyācakṣate sma | sa dehaṃ tyaktvā punar janma naiti kintu deham atyaktvaiva mām eti | madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśrayaṇa-virodhi-pāpmāsminn eva janmani yathodita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti iti śrī-rāmānujācārya-caraṇāḥ

 

Baladeva


bahulāyāsaiḥ sādhana-sahasrair api durlabho mokṣo maj-janma-carita-śravaṇena mad-ekānti-pathānuvartināṃ sulabho 'stv ity etad arthaṃ ca sambhavāmīty āśayā bhagavān āha janmeti | mama sarveśvarasya satyecchasya vaidūryavan nitya-siddha-nṛsiṃha-raghunāthādi-bahula-rūpasya tatra tatrokta-lakṣṇaṃ janma tathā karma ca tat-tad-bhakta-sambandhaṃ caritaṃ tad ubhayaṃ divyam aprākṛtaṃ nityaṃ bhavatīty evam evaitad iti yas tattvato vetti yad gataṃ bhavac ca bhaviṣyac ca eko devo nitya-līlānurakto bhakta-vyāpī bhakta-hṛdy antarātmā iti śrutyā divyam iti mad-uktyā ca dṛḍha-śraddho yukti-nirapekṣaḥ san | he arjuna ! sa vartamānaṃ dehaṃ tyaktvā punaḥ prāpañcikaṃ janma naiti | kintu mām eva tat-tat-karma-manojñam eti mukto bhavatīty arthaḥ | yad vā mocakatva-liṅgena tat tvam asi iti śruteś ca me janma-karmaṇī tattvato brahmatvena yo vettīti vyākhyeyam | itarathā tam eva viditvātimṛtyum eti nānyaḥ panthā vidyate 'yanāya [ŚvetU 3.8] iti śrutir vyākupyet | samānam anyat | janmādi-nityatāyāṃ yuktayas tv anyatra vistṛtā draṣṭavyāḥ

 
 

Michalski


Kto zna dokładnie moje boskie pochodzenie i moją działalność, ten, gdy opuści ciało, już nie narodzi się więcej – on idzie do mnie, Ardżuno!

 

Olszewski


Kto zna istotnie moje narodzenie i moje boskie dzieło, ten, rozstając się ze swojem ciałem, nie wraca już do życia ziemskiego, ten idzie do mnie, Ardżuno.

 

Dynowska


Kto zna najgłębszą tajemnicę Mych boskich wcieleń i czynów ten, o Ardżuno, gdy opuszcza to ciało na ziemi już więcej nie wraca; do Mnie przychodzi.

 

Sachse


Ten, kto zna tę prawdę, Ardżuno,
o mych boskich narodzinach i uczynkach,
po śmierci ciała
nie ku powtórnym narodzinom zmierza,
lecz ku mnie.

 

Kudelska


Ten, Ardżuno, kto poznał prawdziwą rzeczywistość, boskość moich wcieleń i moich czynów,
Porzuciwszy swe ciało nie rodzi się więcej, lecz do mnie przychodzi.

 

Rucińska


Kto poznał prawdę, że czyn mój i narodziny są boskie,
Gdy umrze, już się nie rodzi, lecz do mnie idzie, Ardżuno!

 

Szuwalska


Kto zrozumie istotę mych wcieleń i czynów,
Nie narodzi się więcej, waleczny Ardżuno.

 
 

Both comments and pings are currently closed.