BhG 4.11

ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

ye (którzy) yathā (jak) mām (we mnie) prapadyante (przyjmują schronienie),
aham (ja) tān (tych) tathā eva (właśnie tak samo) bhajāmi (wielbię).
he pārtha (Prythowicu!),
manuṣyāḥ (ludzie) sarvaśaḥ (pod każdym względem) mama (moją) vartma (drogą) anuvartante (podążają).

 

tłumaczenie polskie

W jaki sposób oni uciekają się do mnie,
w taki sam sposób ja ich wielbię.
Prythowicu, ludzie pod każdym względem podążają moją drogą.

 

analiza gramatyczna

ye yat sn. 1i.3 m. którzy;
yathā av. tak jak (korelatyw do: tathā);
mām asmat sn. 2i.1mnie;
prapadyante pra-pad (przypadać) Praes. Ā 1c.3 przyjmują schronienie, uciekają się do;
tān tat sn. 2i.3 m. tych;
tathā av. tak, w ten sposób, podobnie;
eva av. z pewnością, właśnie, dokładnie, jedynie;
bhajāmi bhaj (dzielić, czcić, kochać, radować się) Praes. P 3c.1 wielbię, czczę;
aham asmat sn. 1i.1ja;
mama asmat sn. 6i.1 mój;
vartman vartman 2i.1 n. ścieżką, drogą, koleiną, przebiegiem (od: vṛt – toczyć się, poruszać, pozostawać);
ānuvartante anu-vṛt (iść za, podążać) Praes. Ā 1c.3 naśladują, podążają, przestrzegają;
manuṣyāḥ manuṣya 1i.3 m. ludzie (od: man – myśleć, manu – człowiek);
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
sarvaśaḥ av. całkowicie, gruntownie, wspólnie, ze wszystkich stron (od: sarva – wszystko);

 

warianty tekstu

Trzecia i czwarta pada 4.11 identyczna z trzecią i czwartą padą BhG 3.23;

 
 

Śāṃkara


tava tarhi rāga-dveṣau staḥ | yena kebhyaścit evātma-bhāvaṃ prayacchasi, na sarvebhyaḥ | ity ucyate —

ye yathā yena prakāreṇa yena prayojanena yat-phalārthitayā māṃ prapadyante tāṃs tathaiva tat-phala-dānena bhajāmy anugṛhṇāmy aham ity etat | teṣāṃ mokṣaṃ pratyanarthitvāt | na hy ekasya mumukṣutvaṃ phalārthitvaṃ ca yugapat sambhavati | ato ye yat-phalārthinas tāṃs tat-phala-pradānena, ye yathokta-kāriṇas tv aphalārthino mumukṣavaś ca tān jñāna-pradānena | ye jñāninaḥ sannyāsino mumukṣavaś ca tān mokṣa-pradānena, tathārtānārti-haraṇena ity evaṃ yathā prapadyante ye tāṃs tathaiva bhajāmīty arthaḥ | na punār rāga-dveṣa-nimittaṃ moha-nimittaṃ vā kaṃcid bhajāmi | sarvathāpi sarvāvasthasya mameśvarasya vartma mārgam anuvartante manuṣyāḥ | yat-phalārthitayā yasmin karmaṇy adhikṛtā ye prayatante te manuṣyā atra ucyante he pārtha sarvaśaḥ sarva-prakāraiḥ

 

Rāmānuja


na kevalaṃ devamanuṣyādirūpeṇāvatīrya matsamāśrayaṇāpekṣāṇāṃ paritrāṇaṃ karomi, api tu ye matsamāśrayaṇāpekṣā yathā yena prakāreṇa svāpekṣānurūpaṃ māṃ saṃkalpya prapadyante samāśrayante; tān prati tathaiva tanmanīṣitaprakāreṇa bhajāmi māṃ darśayāmi / kim atra bahunā, sarve manuṣyāḥ madanuvartanaikamanorathā mama vartma matsvabhāvaṃ sarvaṃ yogināṃ vāṅmanasāgocaram api svakīyāiś cakṣurādikaraṇaiḥ sarvaśaḥ svāpekṣitaiḥ sarvaprakārair anubhūyānuvartnte

 

Śrīdhara


nanu tarhi kiṃ tvayy api vaiṣamyam asti ? yad evaṃ tvad-eka-śaraṇānām evātmābhāvaṃ dadāsi nānyeṣāṃ sakāmānām iti | ata āha ya iti | yathā yena prakāreṇa sakāmatayā niṣkāmatayā vā ye māṃ bhajante tān ahaṃ tathaiva tad-apekṣita-phala-dānena bhajāmi anugṛhṇāmi, na tu sakāmā māṃ vihāyendrādīn eva ye bhajante tān aham upekṣa iti mantavyam | yataḥ sarvaśaḥ sarva-prakārair indrādi-sevakā api mamaiva vartma bhajana-mārgam anuvartante | indrādi-rūpeṇāpi mamaiva sevyatvāt

 

Madhusūdana


nanu ye jñāna-tapasā pūtā niṣkāmās te tvad-bhāvaṃ gacchanti, ye tv apūtāḥ sakāmās te na gacchantīti phala-dātus tava vaiṣamya-nairghṛṇye syātām iti nety āha ye yatheti | ya ārtā arthārthino jijñāsavo jñāninaś ca yathā yena prakāreṇa sakāmatayā niṣkāmatayā ca mām īśvaraṃ sarva-phala-dātāraṃ prapadyante bhajanti tāṃs tathaiva tad-apekṣita-phala-dānenaiva bhajāmy anugṛhṇāmy ahaṃ na viparyayeṇa | tatrāmumukṣūn ārtān arthārthinaś cārti-haraṇenārtha-dānena cānugṛhṇāmi | jiijñāsūn vividiṣanti yajñenety ādi-śruti-vihita-niṣkāma-karmānuṣṭhātṝn jñāna-dānena jñāninaś ca mumukṣūn mokṣa-dānena na tv anya-kāmāyānyad dadāmīty arthaḥ |

nanu tathāpi sva-bhaktānām eva phalaṃ dadāsi na tv anya-deva-bhaktānām iti vaiṣamyaṃ sthitam eveti nety āha mama sarvātmano vāsudevasya vartma bhajana-mārgaṃ karma-jñāna-lakṣaṇam anuvartante he pārtha sarvajñaḥ sarva-prakārair indrādīn apy anuvartamānā manuṣyā iti karmādhikāriṇaḥ | indraṃ mitraṃ varuṇam agnim āhuḥ ity ādi-mantra-varṇāt phalam ata upapatteḥ [Vs. 3.2.38] iti nyāyāc ca sarva-rūpeṇāpi phala-dātā bhagavān eka evety arthaḥ | tathā ca vakṣyati ye 'py anya-devatā-bhaktā [Gītā 9.23] ity ādi

 

Viśvanātha


nanu tvad-ekānta-bhaktāḥ kilataj-janma-karmaṇor nityatvaṃ manyanta eva | kecit tu jñānādi-siddhy-arthaṃ tvāṃ prapannā jñāni-prabhṛtayas tvaj-janma-karmaṇor nityatvaṃ nāpi manyanta iti tatrāha ya iti | yathā yena prakāreṇa māṃ prapadyante bhajante aham api tāṃs tenaiva prakāreṇa bhajāmi | bhajana-phalaṃ dadāmi |

ayam arthaḥ – ye mat-prabhor janma-karmaṇī nitye eveti manasi kurvāṇās tat-tal-līlāyām eva kṛta-manoratha-viśeṣā māṃ bhajantaḥ sukhayanty aham apīśvaratvāt kartum akartum anyathā kartum api samarthas teṣām api janma-karmaṇor nityatvaṃ kartuṃ tān sva-pārṣadīkṛtya taiḥ sārdham eva yathā-samayam avatarann antar dadhānaś ca tān pratikṣaṇam anugṛhṇann eva tad-bhajana-phalaṃ premāṇam eva dadāmi | ye jñāni-prabhṛtayo maj-janma-karmaṇor naśvaratvaṃ mad-vigrahasya māyā-mayatvaṃ ca manyamānā māṃ prapadyante aham api tān punaḥ punar naśvara-janma-karmavato māyā-pāśa-patitān eva kurvāṇas tat-pratiphalaṃ janma-mṛtyu-duḥkham eva dadāmi | ye tu maj-janma-karmaṇor nityatvaṃ mad-vigrahasya ca sac-cid-ānandatvaṃ manyamānā jñāninaḥ sva-jñāna-siddhy-arthaṃ māṃ prapadyante, teṣāṃ sva-deha-dvaya-bhaṅgam evecchatāṃ mumukṣūṇām anaśvaraṃ brahmānandam eva sampādayan bhajana-phalam āvidyaka-janma-mṛtyu-dhvaṃsam eva dadāmi | tasmān na kevalaṃ mad-bhaktā eva māṃ prapadyante, api tu sarvaśaḥ sarve 'pi manuṣyā jñāninaḥ karmiṇo yoginaś ca devatāntaropāsakāś ca mama vartmānuvartante mama sarva-svarūpatvāt jñāna-karmādikaṃ sarvaṃ māmakam eva vartmeti bhāvaḥ

 

Baladeva


nanu nitya-janmādi-manojñaḥ sarveśvaras tvaṃ mayāvagata-kvacittvaṅguṣṭha-mātrādir apīśvaro janmādi-śūnyaḥ śrūyate | tat kiṃ tava tvad-upāsanasya ca vaividhyaṃ bhaved iti ced om ity āha ye yatheti | ye bhaktā mām ekaṃ vaidūryam iva bahu-rūpaṃ sarveśvaraṃ yathā yena prakāreṇa bhāveneti yāvat prapadyante bhajanti, tān ahaṃ tādṛśas tathaiva tad-bhāvānusāriṇā rūpeṇa bhāvena ca bhajāmi sākṣāt bhavann anugṛhṇāmi | nūnatām eva-kāro nivartayati | ato mamaikasyaiva bahu-rūpasya vartma-bahu-vidham upāsana-mārgam anādi-pravṛtta-tad-upāsaka-paramparānukampitā manuṣyāḥ sarve 'nuvartante anusaranti

 
 

Michalski


Bo tym, którzy do mnie przychodzą, ja łaski im swojej udzielam! Ludzie ciągną wszędzie za moim śladem, o Partho!

 

Olszewski


Albowiem wedle tego, jak ludzie Mnie cześć składają, ja im łask swoich udzielam. Wszyscy ludzie Kroczą mojemi drogami, synu Prithy.

 

Dynowska


Na każdej drodze, którą człowiek zbliża się ku Mnie, Ja Sam wychodzę mu naprzeciw; bowiem każda droga jest Moją, o Parto.

 

Sachse


Jeśli tylko ktoś zwraca się do mnie o pomoc,
biorę go w opiekę.
Ze wszech stron ludzie idą ścieżką,
która wiedzie ku mnie, o synu Prithy.

 

Kudelska


Obdarzam mą miłością tych, którzy mnie są oddani;
I tak to ludzie ze wszystkich stron, synu Prithy, podążają moją drogą.

 

Rucińska


Jak oni do mnie przychodzą, tak samo ja ich przyjmuję,
Mą drogą zdążają ludzie, Partho, na wszelkie sposoby!

 

Szuwalska


Ktokolwiek przyjmuje
We Mnie samym schronienie, będzie nagrodzony.

 
 

Both comments and pings are currently closed.