BhG 4.14

na māṃ karmāṇi limpanti na me karma-phale spṛhā
iti māṃ yo bhijānāti karmabhir na sa badhyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

karmāṇi (czyny) mām (mnie) na limpanti (nie plamią),
karma-phale (w owocu czynów) me (moja) spṛhā (tęsknota) na [asti] iti (nie jest).
yaḥ (kto) mām (mnie) abhijānāti (rozpoznaje),
sa (on) karmabhiḥ (przez czyny) na badhyate (nie jest wiązany).

 

tłumaczenie polskie

„Czyny mnie nie plamią, nie ma we mnie tęsknoty za owocem czynów”.
Kto mnie poznaje, tego czyny nie wiążą.

 

analiza gramatyczna

na av. nie;
mām asmat sn. 2i.1mnie;
karmāṇi karman 1i.3 n. czyny, działania (od: kṛ – robić);
limpanti lip (namaszczać, smarować, plamić, kleić, pokrywać) Praes. P 1c.3 obsmarowują, plamią;
na av. nie;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
karma-phale karma-phala 7i.1 m. ; TP : karmaṇāṃ phala itiw owocu czynów (od: kṛ – robić, karman – czyn, działanie i jego skutki; phal – dojrzewać; phala – owoc, rezultat);
spṛhā spṛhā 1i.1 f. tęsknota, pragnienie, zazdrość (od: spṛh – tęsknić, pragnąć);
iti av. tak (zaznacza koniec wypowiedzi);
mām asmat sn. 2i.1mnie;
yaḥ yat sn. 1i.1 m. kto;
abhijānāti abhi-jñā (rozpoznawać) Praes. P 1c.1 rozpoznaje, rozumie;
karmabhiḥ karman 3i.3 n. przez czyny, przez działania i ich skutki (od: kṛ – robić);
na av. nie;
saḥ tat sn. 1i.1 m. on;
badhyate bandh (wiązać, pętać) Praes. pass. 1c.1 jest pętany;

 

warianty tekstu

limpanti → lipaṃti (plamią);
karma-phale spṛhākarma-phala-spṛhā / kāmaḥ phaleṣv api (tęsknota za owocem czynów / nawet żądza w owocach);
yo ‚bhijānātiyo vijānāti  (kto rozumie);
badhyate → padyate (jest przewracany);

 
 

Śāṃkara


yeṣāṃ tu karmaṇāṃ kartāraṃ māṃ manyase paramārthatas teṣām akartaivāham | yato—

na māṃ tāni karmāṇi limpanti dehādy-ārambhakatvenāhaṅkārābhāvāt | na ca teṣāṃ karmaṇāṃ phale me mama spṛhā tṛṣṇā | yeṣāṃ tu saṃsāriṇām ahaṃ kartety ābhimānaḥ karmasu spṛhā tat-phaleṣu ca tān karmāṇi limpantīti yuktam | tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo’nye’pi mām ātmatvenābhijānāti nāhaṃ kartā na me karma-phale spṛheti na karmabhir na badhyate | tasyāpi na dehādy-ārambhakāni karmāṇi bhavantīty arthaḥ

 

Rāmānuja


katham ity atrāha

yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti na māṃ saṃbadhnanti / na matprayuktāni tāni devamanuṣyādivaicitryāṇi / sṛjyānāṃ puṇyapāparūpakarmaviśeṣaprayuktānītyarthaḥ / ataḥ prāptāprāptavivekena vicitrasṛṣṭyāder nāhaṃ kartā; yataś ca sṛṣṭāḥ kṣetrajñāḥ sṛṣṭilabdhakaraṇakalebarāḥ sṛṣṭilabdhaṃ bhogyajātaṃ phalasaṅgādihetusvakarmānuguṇaṃ bhuṅjate; sṛṣṭyādkarmaphale ca teṣām eva spṛheti ne me spṛhā / tathāha sūtrakāraḥ vaiṣamyanairghṛṇye na sāpekṣatvād iti / tathā ca bhagavān parāśaraḥ „nimittamātram evāsau sṛjyānāṃ sargakarmaṇi / pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ // nimittamātraṃ muktvedaṃ nānyat kiṃcid apekṣate / nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām // BhGR_4.” iti / sṛjyānāṃ devādīnāṃ kṣetrajñānāṃ sṛṣṭeḥ kāraṇamātram evāyaṃ paramapuruṣaḥ; devādivaicitrye tu pradhānakāraṇaṃ sṛjyabhūtakṣetrajñānāṃ prācīnakarmaśaktaya eva / ato nimittamātraṃ muktvā sṛṣṭeḥ kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣetrajñavastu devādivicitrabhāve nānyad apekṣate; svagataprācīnakarmaśaktyā eva hi devādivastubhāvaṃ nīyata ityarthaḥ / evam uktena prakāreṇa sṛṣtyādeḥ kartāram apy akartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yo mām abhijānāti, sa karmayogārambhavirodhibhiḥ phalasaṅgādihetubhiḥ prācīnakarmabhir na saṃbadhyate / mucyata ityarthaḥ

 

Śrīdhara


tad eva darśayann āha na mām iti | karmāṇi viśva-sṛṣṭy-ādīny api māṃ na limpanty āsaktaṃ na kurvanti | nirahaṅkāratvān mama karma-phale spṛhābhāvāc ca | māṃ limpantīti kiṃ kartavyam ? yataḥ karma-lepa-rahitatvena māṃ yo ‚bhijānāti so ‚pi karmabhir na badhyate | mama nirlepatve kāraṇaṃ nirahaṅkāratva-niḥspṛhatvādikaṃ jānatas tasyāpy ahaṅkārādi-śaithilyāt

 

Madhusūdana


karmāṇi viśva-sargādīni māṃ nirahaṅkāratvena kartṛtvena kartṛtvābhimāna-hīnaṃ bhagavantaṃ na limpanti dehārambhakatvena na badhnanti | evaṃ kartṛtvaṃ nirākṛtya bhoktṛtvaṃ nirākaroti na me mamāpta-kāmasya karma-phale spṛhā tṛṣṇā āpta-kāmasya kā spṛhā iti śruteḥ | kartṛtvābhimāna-phala-spṛhābhyāṃ hi karmāṇi limpanti tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo ‚nyo ‚pi mām akartāram abhoktāraṃ cātmatvenābhijānāti karmabhir na sa badhyate ‚kartrātma-jñānena mucyata ity arthaḥ

 

Viśvanātha


nanv etat tāvad āstām, samprati tvaṃ kṣatriya-kule ‚vatīrṇaḥ | kṣatriya-jāty-ucitāni karmāṇi pratyahaṃ karoṣy eva | tatra kā vārtā ity ata āha na mām iti | na limpanti jīvam iva na liptīkurvanti | nāpi jīvasyeva karma-phale svargādau spṛhā | parameśvaratvena svānanda-pūrṇatve ‚pi loka-pravartanārtham eva me karmādi-karaṇam iti bhāvaḥ | iti mām iti | yas tu na jānāti sa karmabhir badhyata iti bhāvaḥ

 

Baladeva


etad viśadayati na mām iti | karmāṇi viśva-sargādīni māṃ na limpanti vaiṣamyādi-doṣeṇa jīvam iva liptaṃ na kurvanti, yat tāni sṛjya-jīva-karma-prayuktāni na ca mat-prayuktāni na ca sargādi-karma-phale mama spṛhāsty ato na limpantīti | phala-spṛhayā yaḥ karmāṇi karoti sa tat-phalair lipyate | ahaṃ tu svarūpānanda-pūrṇaḥ prakṛti-vilīna-kṣetrajña-bubhukṣābhyudita-dayaḥ | parjanyavan nimitta-mātraḥ san tat-karmāṇi pravartayāmīti | smṛtiś ca –

nimitta-mātram evāsau sṛjyānāṃ sarga-karmaṇi |
pradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ || ity ādyā |

sṛjyānāṃ deva-mānavādi-bhāva-bhājāṃ kṣetrajñānāṃ sarga-kriyāyām asau pareśo nimitta-mātram eva devādi-bhāva-vaicitryāṃ kāraṇībhūtās tu sṛjyānāṃ teṣāṃ prācīna-karma-śaktaya eva bhavantīti tad-arthaḥ | evam āha sūtrakṛt – vaiṣamya-nairghṛṇyena [Vs. 2.1.35] ity ādinā | evaṃ jñānasya phalam āha iti mām iti | itthambhūtaṃ māṃ yo ‚bhijānāti, sa tad-virodhibhis tad-dhetubhiḥ prācīna-karmabhir na badhyate | tair vimucyata ity arthaḥ

 
 

Michalski


Mnie żaden czyn nie plami, owoców czynu żadnego nie pragnę! Kto mnie jako takiego pozna, ten nie wiąże się swemi czynami.

 

Olszewski


Czyny mię nie kalają, bo mi nie przynoszą żadnych owoców, i ten, kto zna tę moją naturę, nie jest skrępowany więzami czynów.

 

Dynowska


i żaden nie dotyka Mnie czyn, żaden nie nęci Mnie plon. Kto takim Mnie zna, tego własne jego czyny nie wiążą.

 

Sachse


Uczynki nie pozostawiają we mnie śladu.
Nie pragnę owocu czynu.
Kto poznał mnie takim właśnie,
temu czyny nie narzucają więzów.

 

Kudelska


Żaden czyn mnie nie dotyczy, ani nie pragnę żadnych jego skutków,
Ten, kto poznał mnie takim, tego żaden czyn nie zwiąże.

 

Rucińska


Ani mnie czyny nie plamią, ni owoc czynu nie nęci –
Kto takim mnie rozpoznaje, ten się nie wiąże czynami.

 

Szuwalska


Żaden czyn Mnie nie skala, gdyż nie pragnę zysku.
Nie uwikła się pracą ten, kto to zrozumiał.

 
 

Both comments and pings are currently closed.