BhG 4.37

yathaidhāṃsi samiddho gnir bhasmasāt kurute rjuna
jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

he arjuna (Ardźuno!),
yathā (jak) samiddhaḥ (rozniecony) agniḥ (ogień) edhāṃsi (opał) bhasma-sāt (w popiół) kurute (czyni),
tathā (tak) jñānāgniḥ (ogień wiedzy) sarva-karmāṇi (wszystkie czyny) bhasma-sāt (w popiół) kurute (czyni).

 

tłumaczenie polskie

Ardźuno, tak jak rozpalony ogień obraca w popiół paliwo,
tak ogień wiedzy obraca w popiół wszelkie czyny.

 

analiza gramatyczna

yathā av. tak jak (korelatyw do: tathā);
edhāṃsi edhas 2i.3 n. paliwo, opał;
samiddhaḥ samiddha (sam-indh – zapalać) PP 1i.1 m. rozpalony;
agniḥ agni 1i.1 m. ogień (od: ag – poruszać się pokrętnie);
bhasmasāt av. w popiół (od: bhas – pożerać; bhasman – popiół);
kurute kṛ (robić) Praes. Ā 1c.1 czyni;
arjuna arjuna 8i.1 m. biały, jasny;
jñānāgniḥ jñāna-agni  1i.1 m. ; TP : jñānasyāgnir iti ogień wiedzy (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; ag – poruszać się pokrętnie, agni – ogień);
sarva-karmāṇi sarva-karman 2i.3 n. ; TP : sarvāṇi karmāṇītiwszystkie czyny  (od: sarva – wszystko; kṛ – robić, karman – czyn, działanie i jego skutki);
bhasmasāt av. w popiół (od: bhas – pożerać; bhasman – popiół);
kurute kṛ (robić) Praes. Ā 1c.1 czyni;
tathā av. tak, w ten sposób, podobnie;

 
 

Śāṃkara


jñānaṃ kathaṃ nāśayati pāpaṃ ? iti sa-dṛṣṭāntam ucyate —-

yathaidhāṃsi kāṣṭhāni samiddhaḥ samyag iddho dīpto’gnir bhasmasāt bhasmībhāvaṃ kurute he arjuna, jñānam eva agnir jñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā nirbījīkarotīty arthaḥ | na hi sākṣād eva jñānāgniḥ karmāṇīndhanavat bhasmīkartuṃ śaknoti | tasmāt samyag darśanaṃ sarva-karmaṇāṃ nirbījatve kāraṇam ity abhiprāyaḥ | sāmarthyād yena karmaṇā arīram ārabdhaṃ tat pravṛtta-phalatvād upabhogenaiva kṣīyate | tasya tāvad eva ciraṃ yāvan na vimokṣye’tha sampatsye [candrhāuttaṃ 6.14.1] ato yāny apravṛtta-phalāni jñānotpatteḥ prāk kṛtāni jñāna-sahabhāvīni cātītāneka-janma-kṛtāni ca tāny eva sarvāṇi bhasmasāt kurute

 

Rāmānuja


samyakpravṛddho ‚gnir indhanasañcayam iva, ātmayāthātmyajñānarūpo ‚gnir jīvātmagatam anādikālapravṛttānantakarmasañcayaṃ bhasmīkaroti

 

Śrīdhara


samudravat sthitasyaiva pāpasyātilaṅghana-mātraṃ, na tu pāpasya nāśaḥ | iti bhrāntiṃ dṛṣṭāntena vārayann āha yathaidhāṃsīti | edhāṃsi kāṣṭhāni pradīpto ‚gnir yathā bhasmībhāvaṃ nayati tathātma-jñānam āpanno mumukṣuḥ kālena mahatātmani vindati labhata ity arthaḥ

 

Madhusūdana


nanu samudravat taraṇe karmaṇāṃ nāśo na syād ity āśaṅkya dṛṣṭāntaram āha yathaidhāṃsīti | yathaidhāṃsi kāṣṭhāni samiddhaḥ prajvalito ‚gnir bhasmasāt kurute bhasmībhāvaṃ nayati he ‚rjuna jñānāgniḥ sarva-karmāṇi pāpāni puṇyāni cāviśeṣeṇa prārabdha-phala-bhinnāni bhasmasāt kurute tathā tat-kāraṇājñāna-vināśena vināśayatīty arthaḥ | tathā ca śrutiḥ –

bhidyate hṛdaya-granthiś chidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare || [MuṇḍU 2.2.8] iti |

tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt | itarasyāpy evam asaṃśleṣaḥ pāte tu [Vs. 4.1.13-14] iti ca sūtre | anārabdhe puṇya-pāpe naśyata evety atra sūtram anārabdha-kārya eva tu pūrve tad-avadheḥ [Vs. 4.1.15] iti | jñānotpādaka-dehārambhakāṇāṃ tu tad-dehānta eva vināśaḥ | tasya tāvad eva ciraṃ yāvan na vimokṣye [ChāndU 6.14.2] iti śruteḥ | bhogena tv itare kṣapayitvā sampadyate [Vs. 4.1.19] iti sūtrāc ca | ādhikārikāṇāṃ tu yāny eva jñānotpādaka-dehārambhakāṇi tāny eva dehāntarārambhakāṇy api | yathā vasiṣṭāpāntara-tamaḥ-prabhṛtīnām | tathā ca sūtraṃ yāvad-adhikāram avasthitir ādhikārikāṇām [Vs. 3.3.32] iti | adhikāro ‚neka-dehārambhakaṃ balavat-prārabdha-phalaṃ karma | tac copāsakānām eva nānyeṣāṃ | anārabdha-phalāni naśyanti ārabdha-phalāni tu yāvad-bhoga-samāpti tiṣṭhanti | bhogaś caikena dehenānekena veti na viśeṣaḥ | vistaras tv ākara draṣṭavyaḥ

 

Viśvanātha


śuddhāntaḥkaraṇasyotpannaṃ tu prārabdha-bhinnaṃ karma-mātraṃ vināśayatīti sa-dṛṣṭāntam āha yatheti | samiddhaḥ prajvalitaḥ

 

Baladeva


brahma-vidyayā pāpa-karmāṇi naśyantīty uktam | idānīṃ puṇya-karmāṇy api naśyantīty āha yatheti | edhāṃsi kāṣṭhāni samiddhaḥ prajvalito ‚gnir yathā bhasmasāt kurute, tathā jñānāgniḥ sva-parātmānubhava-vahniḥ sarvāṇi karmāṇi puṇyāni pāpāni ca prārabdhetarāṇi bhasmasāt kurute | tatra sañcitāni prārabdhetarāṇīpīkatulavan nirdahati kriyamāṇāni padma-patrāmbu-binduvad viśeṣayati prārabdhāni tu tat-prabhāvenātijīrṇāny api sat-patha-pracārārthayā harer icchayaivātmānubhaviny avasthāpayatīti | śrutiś ca -ubhe uhaivaiṣa ete taraty amṛtaḥ sādhvasādhunī iti | eṣa brahmānubhavī ubhe saṃcitya kriyamāṇe ete sādhvasādhunī puṇya-pāpe karmaṇī tarati krāmatīty arthaḥ | evam āha sūtrakāraḥ tad-adhigama uttara-pūrvārdhayor aśleṣa-vināśau tad-vyapadeśāt [Vs. 4.1.13] ity ādibhiḥ

 
 

Michalski


Jak rozniecony ogień obraca w popiół drzewo, tak samo ogień wiedzy, Ardżuno, obraca w popiół wszystkie czyny.

 

Olszewski


Jako ogień rozniecony zamienia drzewo w popiół, Ardżuno, tak ogień wiedzy pożera wszelkie dzieło.

 

Dynowska


Jak ogień drwa w popiół obraca, tak płomień mądrości Ducha wszelkie czyny spopiela do cna.

 

Sachse


Tak jak ogień
zamienia drwa w popiół, Ardżuno,
tak i ogień wiedzy
obraca w popiół wszelkie uczynki.

 

Kudelska


Tak jak ogień w palenisku drewno spalając w popiół je obraca,
Tak ogień mądrości, Ardżuno, w popiół zamienia wszystkie uczynki.

 

Rucińska


Jak ogień płonący w popiół obraca szczapy, Ardżuno,
Tak samo ogień poznania spopiela wszelki uczynek.

 

Szuwalska


Niczym ogień w lesie
Spala drzewa na popiół, tak też płomień wiedzy
Niszczy skutki działania, waleczny Ardżuno.

 
 

Both comments and pings are currently closed.