BhG 2.29

āścarya-vat paśyati kaś-cid enam āścarya-vad vadati tathaiva cānyaḥ
āścarya-vac cainam anyaḥ śṛṇoti śrutvāpy enaṃ veda na caiva kaś-cit

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna

kaś-cit (ktoś) enam (jego) āścarya-vat (niczym przedziwnego) paśyati(widzi).
tathā ca (i tak) anyaḥ eva (właśnie inny) [enam] (o nim) āścaryavat (niczym przedziwnym) vadati (mówi).
anyaḥ ca(a inny) enam (o nim) āścaryavat (niczym przedziwnym) śṛṇoti (słucha).
kaścit ca eva (a właśnie inny) śrutvā api (nawet usłyszawszy) enam (jego) na veda (nie zna).

 

tłumaczenie polskie

Jeden patrzy na niego jak na cudownego, drugi o nim jak o cudownym rozprawia,
inny słucha o nim jak o cudownym, a jeszcze inny nawet usłyszawszy, jego nie pojmuje.

 

analiza gramatyczna

āścarya-vat av.niczym cudowny (od: ā-car – podchodzić, āścarya – ciekawy, cudowny, wspaniały, zadziwiający, niezwykły, przedziwny; -vat – na końcu wyrazu: taki jak, podobny);
paśyati dṛś (widzieć) Praes. P 1c.1widzi;
kaś-cid kim-cit sn. 1i.1 m.ktoś (od: kim – co?; -cit – partykuła nieokreśloności);
enam etat sn. 2i.1 m.go;
āścarya-vat av.niczym cudowny (od: ā-car – podchodzić, āścarya – ciekawy, cudowny, wspaniały, zadziwiający, niezwykły, przedziwny; -vat – na końcu wyrazu: taki jak, podobny);
vadati vad (mówić) Praes. P 1c.1mówi;
tathā av.tak, w ten sposób, podobnie;
eva av.z pewnością, właśnie, dokładnie, jedynie;
ca av.i;
anyaḥ anya sn. 1i.1 m.inny;
āścarya-vat av.niczym cudowny (od: ā-car – podchodzić, āścarya – ciekawy, cudowny, wspaniały, zadziwiający, niezwykły, przedziwny; -vat – na końcu wyrazu: taki jak, podobny);
ca av.i;
enam etat sn. 2i.1 m.go;
anyaḥ anya sn. 1i.1 m.inny;
śṛṇoti śru (słuchać) Praes. P 1c.1słyszy;
śrutvā śru (słuchać) absol.usłyszawszy;
api av.jak również, także, co więcej, nawet;
enam etat sn. 2i.1 m.go;
veda vid (wiedzieć) Perf. P 1c.1 (w znaczeniu Praes.) – wie, zna;
na av.nie;
ca av.i;
eva av.z pewnością, właśnie, dokładnie, jedynie;
kaś-cit kim-cit sn. 1i.1 m.ktoś (od: kim – co?; -cit – partykuła nieokreśloności);

 

warianty tekstu

tathaiva cānyaḥ → tathainam anyaḥ / tathaivam anyaḥ (w ten sposób jego inny / w ten sposób zaiste inny);

 
 

Śāṃkara

Legenda:
fragmenty komentowanego wersetu
cytaty z różnych pism
wprowadzenie polemiki

Jaźń, będąca przedmiotem dyskusji, trudna jest do poznania. Gdy więc przyczyna błędu jest tak powszechna dlaczego obwiniam tylko ciebie jednego? O tym, jak jest ona trudna do poznania, mówi następującymi [słowy]:

durvijñeyo ’yaṃ prakṛta ātmā | kiṃ tvām evaikam upālabhe sādhāraṇe bhrānti-nimitte | kathaṃ durvijñeyo ’yam ātmā ity ata āha

Jeden patrzy na niego jak na cudownego,
drugi o nim jak o cudownym rozprawia,
inny słucha o nim jako o cudownym,
jeszcze inny, choć usłyszał, jego nie pojmuje.

āścaryavat paśyati kaścid enam
āścaryavad vadati tathaiva cānyaḥ |
āścaryavac cainam anyaḥ śṛṇoti

śrutvāpy enaṃ veda na caiva kaścit ||2.29||

Niczym cudowny – cud to zdumiewająca wcześniejsza niewidzialność i [obecna] niespodziewana widzialność. Dzięki temu patrzą na niego, czyli na jaźń jak na równą cudownej, czyli jakby cudowną.

āścaryavat āścaryam adṛṣṭa-pūrvam adbhutam akasmād dṛśyamānaṃ tena tulyam āścaryavat āścaryam iva enam ātmānaṃ paśyati kaścit |

Drugi o nim jak o cudownym rozprawia, inny słucha o nim jako o cudownym, a jeszcze inny choć usłyszał, zobaczył czy powiedział to owej jaźni nie pojmuje.

āścaryavad enaṃ vadati tathaiva cānyaḥ | āścaryavac cainam anyaḥ śṛṇoti | śrutvā dṛṣṭvā uktvāpi enam ātmānaṃ veda na caiva kaścit |

Albo też [można zinterpretować], kto postrzega ową jaźń, ten sam jest cudem. Kto o niej mówi, kto słucha, ten jest [wyjątkiem] jednym na wiele tysięcy. Dlatego trudna do zrozumienia jest jaźń. Oto sens [wypowiedzi].

athavā yo ’yam ātmānaṃ paśyati sa āścarya-tulyaḥ, yo vadati ya ca śṛṇoti so ’neka-sahasreṣu kaścid eva bhavati | ato durbodha ātmā ity abhiprāyaḥ ||2.29||

 

Rāmānuja

evaṃ śarīrātma-vāde’pi nāsti śoka-nimittam ity uktvā śarīrātirikta āścarya-svarūpa ātmani draṣṭā vaktā śrotā śravaṇāyattātma-niścayaś ca durlabha ity āha—āścaryavad iti | evam ukta-svabhāvaṃ svetara-samasta-vastu-visajātīyatayā āścaryavad avasthitam ananteṣu jantuṣu mahatā tapasā kṣīṇa-pāpopacita-puṇyaḥ kaścit paśyati | tathā-vidhaḥ kaścit parasmai vadati | evaṃ kaścid eva śṛṇoti | śrutvāpy enaṃ yathāvad avasthitaṃ tattvato na kaścid veda | ca-kārād draṣṭṛ-vaktṛ-śrotṛṣv api tattvato darśanaṃ tattvato vacanaṃ tattvataḥ śravaṇaṃ durlabham ity uktaṃ bhavati

 

Śrīdhara

kutas tarhi vidvāṃso ‚pi loke śocanti ? ātmā-jñānād eva ity āśayenātmano durvijñeyatvam āha āścaryavad ityādi | kaścid enam ātmānaṃ śāstrācāryopadeśābhyāṃ paśyann āścaryavat paśyati | sarva-gatasya nitya-jñānānada-svabhāvasyātmanaḥ alaukikatvād aindrajālikavad ghaṭamānaṃ paśyann iva vismayena paśyati asambhāvanābhibhūtatvāt | tathā āścaryavad anyo vadati ca | śṛṇoti cānyaḥ | kaścit punaḥ viparīta-bhāvanābhibhūtaḥ śrutvāpi naiva veda | ca-śabdād uktvāpi na dṛṣṭvāpi na samyag vedeti draṣṭavyam

 

Madhusūdana

nanu vidvāṃso ‚pi bahavaḥ śocanti tat kiṃ mām eva punaḥ punar evam upālabhase | anyac ca vaktur eva hi taj jāḍyaṃ śrotā yatra na budhyate iti nyāyāt tvad-vacanārthāpartipattiś ca tavāpy anyeṣām iva svāśaya-doṣād iti nokta-doṣa-dvayam ity abhipretyātmano durvijñeyatām āha āścaryavad iti |
enaṃ prakṛtaṃ dehinam āścaryeṇādbhutena tulyatayā vartamānam āvidyaka-nānā-vidha-viruddha-dharmavattayā satanm apy asantam iva sva-prakāśa-caitanya-rūpam api jaḍam ivānanda-ghanam api duḥkhitam iva nirvikāram api savikāram iva nityam anityam iva prakāśamānam apy aprakāśamānam iva brahmābhinnam api tad-bhinnam iva muktam api baddham ivādvitīyam api sa-dvitīyam iva sambhāvita-vicitrānekākāra-pratīti-viṣayaṃ paśyati śāstrācāryopadeśābhyām āvidyaka-sarva-dvaita-niṣedhena paramātma-svarūpa-mātrākārāyāṃ vedānta-mahā-vākya-janyāyāṃ sarva-sukṛta-phala-bhūtāyām antaḥkaraṇa-vṛttau pratiphalitaṃ samādhi-paripākena sākṣātkaroti kaścic chama-damādi-sādhana-sampanna-carama-śarīraḥ kaścid eva na tu sarvaḥ | tathā kaścid enaṃ yat paśyati tad āścaryavad iti kriyā-viśeṣaṇam | ātma-darśanam apy āścaryavad eva yat svarūpato mithyā-bhūtam api satyasya vyañjakam āvidyakam apy avidyāyā vighātakam avidyām upaghnat tat-kāryatayā svātmānam apy upahantīti | tathā yaḥ kaścid enaṃ paśyati sa āścaryavad iti kartṛ-viśeṣaṇam | yato ‚sau nivṛttāvidyātat-kāryo ‚pi prārabdha-karma-prābalyāt tadvān iva vyaharati sarvadā samādhi-niṣṭho ‚pi vyuttiṣṭhati vyutthito ‚pi punaḥ samādhim anubhavatīti prārabdha-karma-vaicitryād vicitra-caritraḥ prāpta-duṣprāpa-jñānatvāt sakala-loka-spṛhaṇīyo ‚ta āścaryavad eva bhavati | tad etat trayam apy āścaryam ātmā taj jñānaṃ taj-jñātā ceti parama-durvijñeyam ātmānaṃ tvaṃ katham anāyāsena jānīyā ity abhiprāyaḥ |
īvam upadeṣṭur abhāvād apy ātmā durvijñeyaḥ | yo hy ātmānaṃ jānāti sa eva tam anyasmai dhruvaṃ brūyāt | ajñasyopadeṣṭṛtvāsambhavāt, jānaṃs tu samāhita-cittaḥ prāyeṇa kathaṃ bravītu | vyutthita-citto ‚pi pareṇa jñātum aśakyaḥ | yathā kathaṃcij jñāto ‚pi lābha-pūjā-khyāty-ādi-prayojanānapekṣatvāc ca bravīty eva | kathaṃcit kāruṇya-mātreṇa bruvaṃs tu parameśvaravad atyanta-durlabha evety āha āścaryavad vadati tathaiva cānya iti | yathājānāti tathaiva vadati | enam ity anukarṣaṇārthaś ca-kāraḥ | sa cānyaḥ sarvājña-jana-vilakṣaṇaḥ | na tu yaḥ paśyati tato ‚nya iti vyāghātāt | atrāpi karmaṇi kriyāyāṃ kartari cāścaryavad iti yojyam | tatra karmaṇaḥ kartuś ca prāg āścaryavattvaṃ vyākhyātaṃ kriyāyās tu vyākhyāyate | sarva-śabdāvācyasya śuddhasyātmano yad vacanaṃ tad āścaryavat | tathā ca śrutiḥ – yato vāco nivartante aprāpya manasā saha iti | kenāpi śabdenāvācyasya śuddhasyātmano viśiṣṭa-śaktena padena jahad-ajahat-svārtha-lakṣaṇāyā kalpita-sambandhena lakṣyatāvacchedakam antareṇaiva pratipādanaṃ tad api nirvikalpa-sākṣātkāra-rūpam atyāścaryam ity arthaḥ |
athavā vinā śaktiṃ vinā lakṣaṇāṃ vinā sambandhāntaraṃ suṣuptotthāpaka-vākya-vat tattvam asyādi-vākyena yadātmatattva-pratipādanaṃ tad āścaryavat | śabda-śakter acintyatvāt | na ca vinā sambandhaṃ bodhanen ‚tiprasaṅgaḥ lakṣaṇā-pakṣe ‚pi tulyatvāt | śakya-sambandhasyāneka-sādhāraṇatvāt | tātparya-viśeṣān niyama iti cet, na | tasyāpi sarvān praty aviśeṣāt | kaścid eva tātparya-viśeṣam avadhārayati na sarva iti cet | hanta tarhi puruṣa-gata eva kaścid viśeṣo nirdoṣatva-rūpo niyāmakaḥ | na cāsmin pakṣe ‚pi na daṇḍa-vāritaḥ | tathā ca yādṛśasya śuddhāntaḥ-karaṇasya tātparyānusandhāna-puraḥ-saraṃ lakṣaṇayā vākyārtha-bodho bhavadbhir aṅgī kriyate tādṛśasyaiva kevalaḥ śabda-viśeṣo ‚khaṇḍa-sākṣātkāraṃ vināpi sambandhena janayatīti kim anupapannam | etasmin pakṣe śabda-vṛtty-aviṣayatvād yato vāco nivartanta iti sutarām upapannam | ayaṃ ca bhagavad-abhiprāyo vārtika-kāraiḥ prapañcitaḥ –
durbalatvād avidyāyā ātmatvād bodha-rūpiṇaḥ |
śabda-śakter acitnyatvād vidmas taṃ moha-hānataḥ ||
agṛhītvaiva sambandham abhidhānābhidheyayoḥ |
hitvā nidrāṃ prabudhyante suṣupter bodhitāḥ paraiḥ ||
jāgradvan na yataḥ śabdaṃ suṣupte vetti kaścana |
dhvaste ‚to jñānato ‚jñāne brahmāsmīti bhavet phalam ||
avidyā-ghātinaḥ śabdādyāhaṃ brahmeti dhīr bhavet |
naśyaty avidyayā sārdhaṃ hatvā rogam ivauṣadham || [Bṛhat.Vā 1.4.860-863]
ity ādinā granthena |
tad evaṃ vacana-viṣayasya vaktur vacana-kriyāyāś cātyāścarya-rūpatvād ātmano durvijñānatvam uktvā śrotur durmilatvād api tad āha āścaryavac cainam anyaḥ śṛṇoti śrtuvā ‚py enaṃ vedeti | anyo draṣṭur vaktuśc a muktād vilakṣaṇo mumukṣur vaktāraṃ brahma-vidaṃ vidhivad upasṛtyainaṃ śṛṇoti śravaṇākhya-vicāra-viṣayī karoti vedānta-vākya-tātparya-niścayenāvadhārayatīti yāvat | śrutvā cainaṃ manana-nididhyāsana-paripākād vedāpi sākṣātkaroty api āścaryavat | tathā cāścaryavat paśyati kaścid enam iti vyākhyātam | atrāpi kartur āścarya-rūpatvam aneka-janmānuṣṭhita-sukṛta-kṣālita-mano-malatayātidurlabhatvāt | tathā ca vakṣyati –
manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye |
yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ || [Gītā 7.3] iti |
śravaṇāyāpi bahubhir yo na labhyaḥ
śṛṇvanto ‚pi bahavo yaṃ na vidyuḥ |
āścaryo vaktā kuśalo ‚sya labdhā
āścaryo jñātā kuśalānuśiṣṭaḥ || [KaṭhU 1.2.7] iti śruteś ca |
evaṃ śravaṇa-śrotavyayor āścaryatvaṃ prāgvad vyākhyeyam |
nanu yaḥ śravaṇa-mananādikaṃ karoti sa ātmānaṃ vedeti kim āścaryam ata āha – na caiva kaścid iti | ca-kāraḥ kriyā-karma-padayor anuṣaṅgārthaḥ | kaścid enaṃ naiva veda śravaṇādikaṃ kurvann api | tad akurvaṃs tu na vedeti kim u vaktavyam | aihikam aprastuta-pratibandhe tad-darśanāt [Vs. 3.4.51] iti nyāyāt | uktaṃ ca vārtika-kāraiḥ –
kutas taj-jñānam iti cet tad dhi bandha-parikṣayāt |
asāv api ca bhūtau vā bhāvī vā vartate ‚thavā || [Bṛh. Vā. Sa. 294] iti |
śravaṇādi kurvatām api pratibandha-parikṣayād eva jñānaṃ jāyate | anyathā tu na | sa ca pratibandha-parikṣayaḥ kasyacid bhūta eva | yathā hiraṇyagarbhasya | kasyacid bhāvī | yathā vāsudevasya | kasyacid vartate | yathā śvetaketoḥ | tathā ca pratibandha-kṣaya-syātidurlabhatvāt | jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ iti smṛteś ca durvijñeyo ‚yam ātmeti nirgalito ‚rthaḥ |
yadi tu śrutvāpy enaṃ veda na caiva kaścid ity eva vyākhyāyeta tadā āścaryo jñātā kuśalānuśiṣṭaḥ [KaṭhU 1.2.7] iti śrutyaika-vākyatā na syāt | yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ [Gītā 7.3] iti bhagavad-vacana-virodhaś ceti vidvadbhir avinayaḥ kṣantavyaḥ | athavā na caiva kaścid ity asya sarvatra sambandhaḥ kaścid enaṃ na paśyati na vadati na śṛṇoti śrutvāpi na vedeti pañca prakārā uktāḥ kaścit paśyaty eva na vadati kaścit paśyati na vadati ca kaścit tad-vacanaṃ śṛṇoti ca tad-arthaṃ jānāti ca kaścic chrutvāpi na jānāti na kaścit tu sarva-bahirbhūta iti | avidvat-pakṣe tu asambhāvanā-viparīta-bhāvanābhibhūtatvād āścarya-tulyatvaṃ darśana-vadana-śravaṇeṣv iti nigada-vyākhyātaḥ ślokaḥ | caturtha-pāde tu dṛṣṭvoktvā śrutvāpīti yojanā

 

Viśvanātha

nanu kim idam āścaryaṃ brūṣe | kiṃ caitad apy āścaryam | yad eva prabodhyamānasyāpy aviveko nāpayātīti tatra satyam evem eva ity āha āścaryavad iti | enam ātmānaṃ dehaṃ ca tad-ubhaya-rūpaṃ sarva-lokam

 

Baladeva

nanu sarvajñena tvayā bahūpadiśyamāno ‚py ahaṃ śoka-nivārakam ātma-yāthātmyaṃ na budhye kim etad iti cet tatrāha āścaryavad iti | vijñānāndobhaya-svarūpatve ‚pi tad-bhedāpratiyoginaṃ vijñāna-svarūpatve ‚pi vijñātṛtayā santaṃ paramāṇutve ‚pi vyāpta-bṛhat-kāyaṃ nānā-kāya-sambandhe ‚pi tat-tad-vikārair aspṛṣṭam evam ādi bahu-viruddha-dharmatayāścaryavad adbhuta-sādṛśyena sthitam enaṃ mad-upadiṣṭaṃ jīvaṃ kaścid eva svadharmānuṣṭhānena satya-tapo-japādinā ca vimṛṣṭa-hṛd-guru-prasāda-labdha-tādṛśa-jñānaḥ paśyati yāthātmyenānubhavati | āścaryavad iti kriyā-viśeṣaṇaṃ vā kartṛ-viśeṣaṇaṃ veti vyākhyātāraḥ kaścid enam yat paśyati tad āścaryavat | yaḥ kaścit paśyati so ‚py āścaryavad ity arthaḥ | evam agre ‚pi | śrutvāpy enam iti kaścit samyag amṛṣṭa-hṛd ity arthaḥ | tathā ca duradhigamaṃ jīvātmayāthātmyam | śrutir apy evam āha –
śravaṇāyāpi bahubhir yo na labhyaḥ
śṛṇvanto ‚pi bahavo yaṃ na vidyuḥ |
āścaryo vaktā kuśalo ‚sya labdhā
āścaryo jñātā kuśalānuśiṣṭa || [KaṭhU 1.2.7] iti

 
 

Michalski

Jedni go widzą jak gdyby cud, — inni mówią o nim, jak gdyby o cudzie, — znowu inni go słyszą jak gdyby przez cud, — lecz choćby usłyszał, nikt znać go nie będzie.

 

Olszewski

Ten rozważa życie jako cud; ów mówi o niem, jako o cudzie; inny słucha mówiących, jako o cudzie: a wysłuchawszy wiele, nikt go jeszcze nie zna.

 

Dynowska

Niepojętym jest On; jako cud niezmierny widzą Go jedni; jako o dziwie nad dziwy mówią o Nim drudzy; jako o cudzie słuchają o Nim inni; lecz i mówiąc i słysząc, zaprawdę nikt Go pojąć nie zdoła.

 

Sachse


Niezwykle rzadko może go ktoś oglądać,
niezwykle rzadko może ktoś o nim mówić,
niezwykle rzadko może go ktoś usłyszeć,
ale nawet usłyszawszy
nikt nie posiadł o nim wiedzy.

 

Kudelska


Jeden postrzega ducha jako coś cudownego, inny mówi o nim jak o czymś cudownym,
A inny jeszcze słyszy, że jest pełen cudów; lecz nawet słysząc o nim nikt naprawdę nie wie, jakim on jest.

 

Rucińska

Jako na cudo ktoś na niego patrzy,
ktoś inny mówi o nim jak o cudzie,
Jako o cudzie ktoś znów o nim słucha –
lecz chociaż słyszał, nikt o nim nic nie wie.

 

Szuwalska

Niektórzy uważają rzecz tę za cudowną,
Inni tak o niej mówią, a inni słyszeli,
Jak bardzo jest niezwykła, nikt jej jednak nie zna.

 

Byrski

Cudem dostrzec ktoś go może, cudem inny o nim mówić,
Jeszcze inny cudem słyszeć – słysząc nawet, nikt go nie zna.

 
 

Both comments and pings are currently closed.