BhG 18.13

pañcaitāni mahābāho kāraṇāni nibodha me
sāṃkhye kṛtānte proktāni siddhaye sarva-karmaṇām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he mahā-bāho (o potężnoramienny!),
[tvam] (ty) etāni pañca kāraṇāni (te pięć przyczyn) me (ode mnie) nibodha (dowiedz się).
sāṅkhye (w sankhji) kṛtānte [ca] (i w uczynionej konkluzji) sarva-karmaṇām (wszystkich czynów) siddhaye (dla doskonałości) [etāni] proktāni (one omówione) [santi] (są).
 

tłumaczenie polskie


O potężnoramienny, dowiedz się ode mnie o pięciu przyczynach.
Omówione są one w sankhji i w konkluzji dla doskonałości wszelkich czynów.
 

analiza gramatyczna

pañca pañca 2i.3 n. pięć;
etāni etat sn. 2i.3 n. te;
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
kāraṇāni kāraṇa 2i.3 n. przyczyna, powód, motyw, zasada, środek (od: kṛ – robić, karaṇa – czyn, bezpośrednia przyczyna, instrument, pomocnik);
nibodha ni-budh (dowiadywać się) Imperat. P 2c.1 dowiedz się;
me asmat sn. 6i.1 mój (skrócona forma od: mama);
sāṃkhye sāṃkhya 7i.1 n. w sankhji (od: sam-khyā – liczyć, sāmkhya – związany z liczbami, racjonalny, jedna ze szkół filozofii indyjskiej);
kṛtānte kṛta-anta 7i.1 n. ; BV : yasyāntaḥ kṛto ‘sti tasminw tym co ma uczynioną konkluzję, w Wedancie (od: kṛ – robić, kṛta PP – uczyniony; anta – koniec, kres, granica);
proktāni prokta (pra-vac – ogłaszać, mówić) PP 1i.3 n. ogłoszone, powiedziane;
siddhaye siddhi 4i.1 f. dla osiągnięcia, dla spełnienia, dla doskonałości, dla sukcesu (od: sidh – odnosić sukces, osiągać doskonałość);
sarva-karmaṇām sarva-karman 6i.3 n. ; TP : sarveṣāṃ karmaṇām itiwszystkich czynów  (od: sarva – wszystko; kṛ – robić, karman – czyn, działanie i jego skutki);

 

warianty tekstu


pañcaitāni → pañcemāni (tych pięć);
mahābāho → mahābhāga (o szczęsny!);
 
 



Śāṃkara


ataḥ paramārtha-darśina evāśeṣa-karma-saṃnyāsitvaṃ sambhavaty avidyādhyāropitatvād ātmani kriyā-kāraka-phalānām | na tv ajñasyādhiṣṭhānādīni kriyā-kartṛ-kārakāṇy ātmatvenaiva paśyato’śeṣa-karma-saṃnyāsaḥ sambhavati | tad etad uttaraiḥ ślokair darśayati—
pañcaitāni vakṣyamāṇāni | he mahābāho ! kāraṇāni nirvartakāni | nibodha me mameti uttaratra cetaḥ-samādhānārtham, vastu-vaiṣamya-pradarśanārthaṃ ca | tāni ca kāraṇāni jñātavyatayā stauti—sāṅkhye jñātavyāḥ padārthāḥ saṃkhyāyante yasmin śāstre tat sāṃkhyaṃ vedāntaḥ | kṛtānte iti tasyaiva viśeṣaṇam | kṛtam iti karmocyate, tasyāntaḥ parisamāptir yatra sa kṛtāntaḥ, karmānta ity etat | yāvān artha udapāne [gītā 2.46] sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate [gītā 4.33] ity ātma-jñāne saṃjāte sarva-karmaṇāṃ nivṛttiṃ darśayati | atas tasmin ātma-jñānārthe sāṃkhye kṛtānte vedānte proktāni kathitāni siddhaye niṣpatty-arthaṃ sarva-karmaṇām
 

Rāmānuja


idānīṃ bhagavati puruṣottame antaryāmiṇi kartṛtvānusaṃdhānena ātmani akartṛtvānusaṃdhānaprakāram āha, tata eva phalakarmaṇor api mamatāparityāgo bhavatīti / paramapuruṣo hi svakīyena jīvātmanā svakīyaiś ca karaṇakalevaraprāṇaiḥ svalīlāprayojanāya karmāṇy ārabhate / ato jīvātmagataṃ kṣunnivṛttyādikam api phalam, tatsādhanabhūtaṃ ca karma paramapuruṣasyaiva /
sāṃkhyā buddhiḥ, sāṃkhye kṛtānte yathāvasthitatattvaviṣayayā vaidikyā buddhyā anusaṃhite nirṇaye sarvakarmaṇāṃ siddhaye utpattaye, proktāni pañcaitāni kāraṇāni nibodhe me mama sakāśād anusaṃdhatsva / vaidikī hi buddhiḥ śarīrendriyaprāṇajīvātmopakaraṇaṃ paramātmānam eva kartāram avadhārayati, „ya ātmani tiṣṭhan ātmano ‚ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ”, „antaḥpraviṣṭaḥ śāstā janānāṃ sarvātmā” ityādiṣu
 

Śrīdhara


nanu karma kurvataḥ karma-phalaṃ kathaṃ na bhaved ity āśaṅkya saṅga-tyāgino nirahaṅkārasya sataḥ karma-phalena lepo nāstīty upapādayitum āha pañceti pañcabhiḥ | sarva-karmaṇāṃ siddhaye niṣpattaya imāni vakṣyamāṇāni pañca-kāraṇāni me vacanān nibodha jānīhi | ātmanaḥ kartṛtvābhimāna-nivṛtty-artham avaśyam etāni jñātavyānīty evam | teṣāṃ stuty-artham evāha sāṅkhya iti | samyak khyāyate jñāyate paramātmā ‚neneti sāṅkhyaṃ tattva-jñānam | prakāśamāna ātma-bodhaḥ sāṅkhyam | tasmin kṛtaṃ karma tasyāntaḥ samāptir asminn iti sāṅkhyam | kṛto ‚nto nirṇaye ‚sminn iti kṛtāntaṃ sāṅkhya-śāstram eva | tasmin proktāni | ataḥ samyaṅ nibodha ity arthaḥ |
 

Viśvanātha


nanu karmakurvataḥ karma-phalaṃ kathaṃ na bhaved ity āśaṅkya nirahaṅkāratve sati karma-lepo nāstīty upapādayitum āha pañcamānīti pañcabhiḥ | sarva-karmaṇāṃ siddhaye niṣpattaya imāni pañca-kāraṇāni me mama vacanān nibodha jānīhi | samyak paramātmānaṃ khyāti kathayati iti saṅkhyam eva sāṅkhyaṃ vedānta-śāstraṃ tasmin | kīdṛśe kṛtaṃ karma tasyānto nāśo yasmāt tasmin proktāni |
 

Baladeva


nanu karmāṇi kurvatāṃ tat-phalāni kuto na syur iti cet svasmin kartṛtvābhiniveśa-tyāgena parameśvare mukha-kartṛtva-niścayena bhavatīty āśayenāha pañcaitānīti pañcabhiḥ | he mahābāho sarva-karmaṇāṃ siddhaye niṣpattaye etāni pañca-kāraṇāni me matto nibodha jānīhi | pramāṇam āha sāṅkhya iti | sāṅkhyaṃ jñānaṃ tat-pratipādakaṃ vedānta-śāstram sāṅkhyaṃ tasmin | kīdṛśīty āha kṛtānte kṛta-nirṇaye sarveṣāṃ karma-hetūnāṃ pravartakaḥ paramātmeti nirṇaya-kāriṇīty arthaḥ | antaryāmi-brahmaṇe viditam etat | ihāpi sarvasya cāhaṃ hṛdi (Gītā 15.15) ity ādy uktaṃ | vakṣyate ca īśvaraḥ sarva-bhūtānām (Gītā 18.61) ity ādi |
 
 



Michalski


Poznaj teraz, o silnoramienny, pięć przyczyn, zawierających się w nauce Samkhja, przez które przychodzi do skutku wszelka działalność.
 

Olszewski


Dowiedz się teraz, o wojowniku, jakich jest pięć zasad, głoszonych przez Sankhyę, jako zawartych we wszelkim czynie całkowitym.
 

Dynowska


Usłysz teraz ode Mnie, o mocno-orężny, o pięciu czynnikach, które są – wedle filozofii Sankhji – wszelkiego działania przyczyną.
 

Sachse


Dowiedz się ode mnie, o Waleczny,
o tych pięciu omówionych w sankhji czynnikach,
które zapewniają spełnienie wszelkich uczynków:
 

Kudelska


Naucz się teraz ode mnie, Potężnoramienny, o pięciu czynnikach,
Które według teorii sankhji składają się na każdy czyn.
 

Rucińska


O pięciu przyczynach, mężny, ode mnie dowiedz się, w sankhji,
Kładącej kres czynom, danych dla wszelkich czynów spełnienia:
 

Szuwalska


Pięć przyczyn, o Potężny, ma wszelkie działanie.
Objaśnię ci je wszystkie, posłuchaj uważnie,
Zgodnie z tym, co podaje filozofia sankhji.
 
 

Both comments and pings are currently closed.