BhG 17.28

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat
asad
ity ucyate pārtha na ca tat pretya no iha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he pārtha (Prythowicu!),
aśraddhayā (bez wiary) yat (co) hutam (złożone w ofierze) dattam (dane w darze) tapaḥ (asceza) taptam (praktykowana) kṛtaṃ ca (i uczyniona) [asti] (jest),
[tat] asat iti (ta niebytem) ucyate (jest zwana),
tat na iha (ta nie tutaj) na ca pretya (i nie po śmierci) [phalati] (owocuje).
 

tłumaczenie polskie


Prythowicu, co bez wiary złożone jest w ofierze, dane w darze
i odprawione w ascezie – to zwane jest niebytem,
nie [przyniesie owocu] ani tutaj ani po śmierci.
 

analiza gramatyczna

aśraddhayā a-śraddhā 3i.1 f. przez brak wiary (od: śrat  – w złożeniach: wiara; dhā – pokładać [wiarę]; śraddhā – wiara, przekonanie);
hutam huta (od: hu – składać ofiarę) PP 1i.1 n. złożone w ofierze;
dattam datta ( – dawać) PP 1i.1 n. dane;
tapaḥ tapas 1i.1 n. gorąco, asceza (od: tap – topić, palić);
taptam tap (topić, palić) PP 1i.1 n. rozgrzane, praktykowane;
kṛtam kṛta (kṛ – robić) PP 1i.1 n. zrobione, uczynione;
ca av. i;
yat yat sn. 2i.1 n. co; yat sn. 1i.1 n. który;
asat a-sant (as – być) PPr 1i.1 n. nieprawdziwy, nieistniejący (od: sant – będący, istniejący, prawdziwy, esencja);
iti av. tak (zaznacza koniec wypowiedzi);
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o, jest nazywane;
pārtha pārtha 8i.1 m. o synu Prythy (od: pṛth – rozszerzać, pṛthā – Kunti, matka Pandowiców);
na av. nie;
ca av. i;
tat tat sn. 1i.1 n. to;
pretya pra-i (odchodzić, umierać) absol. umarłszy, po śmierci, w następnym świecie (przeciwieństwo do: iha – tutaj);
na av. nie;
iha av. tutaj (często w znaczeniu: w tym świecie);

 

warianty tekstu


dattaṃ → dānaṃ (dar);
asad ity → asatīty  (w niebycie);
ca tat → caitat (i to);
 
 



Śāṃkara


tatra ca sarvatra śraddhā-pradhānatayā sarvaṃ saṃpādyate yasmāt, tasmāt—
aśraddhayā hutaṃ havanaṃ kṛtam | aśraddhayā dattaṃ brāhmaṇebhyaḥ | aśraddhayā tapas taptam anuṣṭhitam | tathāśraddhayaiva kṛtaṃ yat stuti-namaskārādi, tat sarvam asad ity ucyate mat-prāpti-sādhana-mārga-bāhyatvāt pārtha | na ca tad bahulāyāsam api pretya phalāya no apīhārtham, sādhubhir ninditatvād iti
 

Rāmānuja


aśraddhayā kṛtaṃ śāstrīyam api homādikam asad ity ucyate / kutaḥ ? na ca tat pretya, no iha na mokṣāya, na sāṃsārikāya ca phalāyeti
 

Śrīdhara


idānīṃ sarva-karmasu śraddhayaiva praṛtty-artham aśraddhayā kṛtaṃ sarvaṃ nindati aśraddhayeti | aśraddhayā hutaṃ havanam | dattaṃ dānam | tapas taptaṃ nirvartitam | yac cānyad api kṛtaṃ karma | tat sarvam asad ity ucyate yatas tat pretya lokāntare na phalati viguṇatvāt | no iha na ca asmin loke phalati ayaśaskatvāt |
 

Madhusūdana


yady ālasyādinā śāstrīyaṃ vidhim utsṛjya śraddadhānatayaiva vṛddha-vyavahāra-mātreṇa yajña-tapo-dānādi kurvatāṃ pramādād vaiguṇyaṃ prāpta oṃ tat sad iti brahma-nirdeśena tat-parihāras tarhy aśraddadhānatayā śāstrīyaṃ vidhim utsṛjya kāma-kāreṇa yat kiṃcid yajñādi kurvatām asurāṇām api tenaiva vaiguṇya-parihāraḥ syād iti kṛtaṃ śraddhayā sāttvikatva-hetu-bhūtayety ata āha aśraddhayeti | aśraddhayā yad dhutaṃ havanaṃ kṛtam agnau dattaṃ yad brāhmaṇebhyo yat tapas taptaṃ yac cānyat karma kṛtaṃ stuti-namaskārādi tat sarvam aśraddhayā kṛtam asad asādhv ity ucyate | ata eva oṃ tat sad iti nirdeśena na tasya sādhu-bhāvaḥ śakyate kartuṃ sarvathā tad-ayogyatvāc chilāyā ivāṅkuraḥ |
tat kasmād asad ity ucyate śṛṇu he pārtha | co hetau | yasmāt tad-aśraddhākṛtaṃ na pretya para-loke phalati viguṇatvenāpūrvājanakatvāt | no iha nāpīha loke yaśaḥ sādhubhir ninditatvāt | ata aihikāmuṣmika-phala-vikalatvād aśraddhā-kṛtasya sāttvikyā śraddhayaiva sāttvikaṃ yajñādi kuryād antaḥ-karaṇa-śuddhaye | tādṛśasyaiva śraddhā-pūrvakasya sāttvikasya yajñāder daivād vaiguṇya-śaṅkāyāṃ brahmaṇo nāma-nirdeśena sādguṇyaṃ sampādanīyam iti paramārthaḥ | śraddhā-pūrvakam asāttvikam api yajñādi viguṇaṃ brahmaṇo nāma-nirdeśena sāttvikaṃ sa-guṇaṃ ca sampāditaṃ bhavatīti bhāṣyam |
tad evam asminn adhyāya ālasyādinānādṛta-śāstrāṇāṃ śraddhā-pūrvakaṃ vṛddha-vyavahāra-mātreṇa pravartamānānāṃ śāstrānādareṇāsura-sādharmyeṇa śraddhā-pūrvakānuṣṭhānena ca deva-sādharmyeṇa kim asurā amī devā vety arjuna-saṃśaya-viṣayāṇāṃ rājasa-tāmasa-śraddhā-pūrvakaṃ rājasa-tāmasa-yajñādi-kāriṇo ‚surāḥ śāstrīya-jñāna-sādhanān adhikāriṇaḥ sāttvika-śraddhā-pūrvakaṃ sāttvika-yajñādi-kāriṇas tu devāḥ śāstrīya-jñāna-sādhanādhikāriṇa iti śraddhā-traividhya-pradarśana-mukhenāhārādi-traividhya-pradarśanena bhagavatā nirṇayaḥ kṛta iti siddham
 

Viśvanātha


sat karma śrutam | tathāsat karma kim ity apekṣāyām āha aśraddayeti | hutaṃ havanam | dattaṃ dānam | tapas taptaṃ kṛtam | yad anyac cāpi karma kṛtaṃ tat sarvam asad iti hutam apy ahutam eva | dattam apy adattam eva | tapo ‚py ataptam eva kṛtam apy akṛtam eva | yatas tat na pretya na para-loke phalati nāpīha-loke phalati
 

Baladeva


atha sāttvikyā śraddhayā sarveṣu karmasu pravartitavyam | tayā vinā sarvaṃ vyartham iti nindati aśraddhayeti | hutaṃ homo | dattaṃ dānam | taptam anuṣṭhitaṃ yac cānyad api stuti-praṇaty-ādi-karma kṛtaṃ, tat sarvam asan nindyam ity ucyate | kuta ity atrāha na ceti | hetau ca-śabdo yato ‚śraddhayā kṛtaṃ, tat pretya para-loke na phalati viguṇāt tasmāt pūrvānutpatter nāpīha loke kīrtiḥ sadbhir ninditatvāt
 
 



Michalski


Wszystko zaś, co jest bez wiary ofiarowane, podarowane lub jako pokuta spełnione, wszystko, co bez wiary jest uczynione, o Partho, nosi nazwę ASAT. Nic ono nie znaczy ani po śmierci, ani tu na ziemi.
 

Olszewski


Lecz wszelka ofiara, wszelki dar, wszelka pokuta, wszelki uczynek, spełnione bez Wiary, nazywają się złemi, synu Prithy i nie są niczem ani w tem ani w innem życiu.
 

Dynowska


Zaś wszelki czyn, ofiara, dar, rytuał czy wysiłek, bez wiary, bez prawdy wewnętrznej spełniany – „A-sat” jest zwany, jakoby nie istniejący był, albowiem zaprawdę niczym jest on, Ardżuno, zarówno w tym jak i następnym świecie.
 

Sachse


Bez wiary złożona ofiara lub dar,
pozbawiona wiary asceza
i w ogóle wszystko, co spełnione jest bez wiary,
zwane jest a-SAT, o synu Prithy,
i nie ma wartości
ani za życia, ani po śmierci [człowieka].
 

Kudelska


O każdej ofierze, darze, ascezie i czynie spełnianym bez wiary, powiada się, iż jest aSat,
To jest niczym, Partho, zarówno tu, jak i na tamtym świecie.
 

Rucińska


To, co czynione bez wiary: ofiary, asceza, dary,
Asat się zwie – i tu, Partho, i w przyszłym świecie jest na nic!
 

Szuwalska


Zaś wszelki czyn, rytuał, wysiłek bez wiary
Zwie się ASAT, Ardżuno, tak jakby nie istniał,
Nie znacząc nic w tym życiu ani też w następnych.«
 
 

Both comments and pings are currently closed.