atha ṣoḍaśo ‘dhyāyaḥ – devāsura-sampad-vibhāga-yogaḥ

A oto rozdział szesnasty: „Joga podziału na doskonałości niebian i demonów”


Śrīdhara


āsurīṃ sampadaṃ tyaktvā daivīm evāśritā narāḥ |
mucyanta iti nirṇetuṃ tad-viveko ‚tha ṣoḍaśe ||
 

Madhusūdana


anantārādhyāye adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke [Gītā 15.2] ity atra manuṣya-dehe prāg-bhavīya-karmānusāreṇa vyajyamānā vāsanāḥ saṃsārasyāvāntara-mūlatvenoktās tāś ca daivyāsurī rākṣasī ceti prāṇināṃ prakṛtayo navame ‚dhyāye sūcitāḥ | tatra veda-bodhita-karmātma-jñānopāyaānuṣṭhāna-pravṛtti-hetuḥ sāttvikī śubha-vāsanā daivī prakṛtir ity ucyate | evaṃ vaidika-niṣedhātikrameṇa svabhāva-siddha-rāga-dveṣānusāri-sarvānartha-hetu-pravṛtti-hetu-bhūtā rājasī tāmasī cāśubha-vāsanāsurī rākṣasī ca prakṛtir ucyate | tatra ca viṣaya-bhoga-prādhānyena rāga-prābalyād āsurītvaṃ hiṃsā-prādhānyena dveṣa-prābalyād rākṣasītvam iti vivekaḥ | samprati tu śāstrānusāreṇa tad-vihita-pravṛtti-hetu-bhūtā sāttvikī śubha-vāsanā daivī sampat | śāstrātikrameṇa tan-niṣiddha-viṣaya-pravṛtti-hetu-bhūtā rājasī tāmasī cāśubha-vāsanā rākṣasy āsuryor ekīkaraṇenāsurī sampad iti dvairāśyenaśubhāśubha-vāsanābhedaṃ dvayā ha prājāpatyā devāś cāsurāś ca ity ādi-śruti-prasiddhaṃ śubhānām ādānāyāśubhānāṃ hānāya ca pratipādayituṃ ṣoḍaśo ‚dhyāya ārabhyate | tatrādau śloka-trayenṇādeyāṃ daivīṃ sampadam |
śāstropadiṣṭe ‚rthe sandehaṃ vinānuṣṭāna-niṣṭhatvam ekākī sarva-parigraha-śūnyaḥ kathaṃ jīviṣyāmīti bhaya-rāhityaṃ vābhayam | sattvasyāntaḥ-karaṇasya śuddhir nirmalatā tasyāḥ samyaktā bhagavat-tattva-sphūrti-yogyatā sattva-saṃśuddhiḥ para-vañcana-māyānṛtādi-parivarjanaṃ vā | parasya vyājena vaśīkaraṇaṃ para-vañcanam | hṛdaye ‚nyathā kṛtvā bahir anyathā vyavaharaṇaṃ māyā, anyathādṛṣṭa-kathanam anṛtam ity ādi | jñānaṃ śāstrād ātma-tattvasyāvagamaḥ | cittaikāgratayā tasya svānubhavārūḍhatvaṃ yogaḥ | tayor vyāvasthitiḥ sarvadā tan-niṣṭhatā jñāna-yoga-vyavasthitiḥ | yadā tv abhayaṃ sarva-bhūtābhaya-dāna-saṅkalpa-pālanam | etac cānyeṣām api paramahaṃsa-dharmāṇām upalakṣaṇam | sattva-saṃśuddhiḥ śravaṇādi-paripākeṇāntaḥ-karaṇasyāsambhāvanā-viparīta-bhāvanādi-mala-rāhityam | jñānam ātma-sākṣātkāraḥ | yogo mano-nāśa-vāsanā-kṣayānukūlaḥ puruṣa-prayatnas tābhyāṃ viśiṣṭā saṃsāri-vilakṣaṇāvasthitir jīvan-muktir jñāna-yoga-vyavasthitir ity evaṃ vyākhyāyate tadā phala-mūrtaiva daivī sampad iyaṃ draṣṭavyā | bhagavad-bhaktiṃ vināntaḥ-karaṇa-saṃśuddher ayogāt tayā sāpi kathitā |
mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ |
bhajanty ananya-manaso jñātvā bhūtādim avyayam ||
iti navame daivyāṃ sampadi bhagavad-bhakter uktatvāc ca | bhagavad-bhakter atiśreṣṭhatvād abhayādibhiḥ saha pāṭho na kṛta iti draṣṭavyam |
 

Viśvanātha


ṣoḍaśe sampadaṃ daivīm āsurīm apy avarṇayat |
sargaṃ ca dvividhaṃ daivam āsuraṃ prabhur akṣayāt ||
 

Baladeva


daivīṃ tathāsurīṃ kṛṣṇaḥ sampadaṃ ṣoḍaśe ‚bravīt |
pādeyatva-heyatve bodhayan kramatas tayoḥ ||
 
 

Both comments and pings are currently closed.