BhG 15.kolofon

iti śrī-mahābhārate bhiṣma-parvaṇi sapta-triṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


tłumaczenie polskie

A oto trzydziesty siódmy rozdział w chwalebnej Mahabharacie w parwanie Bhiszmy.
 

warianty tekstu


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*
A oto w chwalebnej Mahabharacie, w sanhicie Wjasowej, posiadającej sto tysięcy [wersów] w parwanie Bhiszmy
śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde akṣara-nirdeśo / puruṣottama-yogo / guhya-śāstra-vivarṇana-pūrvakaṃ puruṣottama-yogātmako / puruṣottama-prakṛti-yogo / buddhi-yogo / saṃsāra-viṣa-vṛkṣa-ccheda-kuṭhāra-yogo / saṃsāra-vṛkṣa-cchedana-yogo nāma pañca-daśo ‘dhyāyaḥ
W chwalebnych pieśniach Pana, w upaniszadach, w wiedzy o brahmanie, w księdze jogi, w rozmowie chwalebnego Kryszny z Ardźuną piętnasty rozdział zatytułowany: Opis niezniszczalnego / Joga najlepszego z ludzi / Wcześniej przedstawiona tajemna nauka mająca naturę jogi najlepszego z ludzi / Joga przyrody i najlepszego z ludzi / Joga roztropności / Joga topora ścinającego trujące drzewo emanacji / Joga ścięcia drzewa emanacji.
* Ta część kolofonu z: Śrīmad-Bhagavad-gītā (czcionka bengalska), komentarz: Śrīdhara Svāmipāda “Subodhinī”, tłumaczenie na język bengalski: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.
 
 



Śrīdhara


saṃsāra-śākhinaṃ chittvā spaṣṭaṃ pañcadaśe vibhuḥ |
puruṣottama-yogākhye paraṃ padam upādiśat ||
 

Madhusūdana


vaṃśī-vibhūṣita-karān nava-nīradābhāt
pītāmbarād aruṇa-bimba-phalādharoṣṭhāt |
pūrṇendu-sundara-mukhād aravinda-netrāt
kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne ||1||
sadā sadānanda-pade nimagnaṃ mano manobhāvam apākaroti |
gatāgatāyāsam apāsya sadyaḥ parāparātītam upaiti tattvam ||2||
śaivāḥ saurāś ca gāṇeśā vaiṣṇavāḥ śakti-pūjakāḥ |
bhavanti yan-mayāḥ sarve so ‚ham asmi paraḥ śivaḥ ||3||
pramāṇato ‚pi nirṇīyaṃ kṛṣṇa-māhātmyam adbhutam |
na śaknuvanti ye soḍhuṃ te mūḍhā nirayaṃ gatāḥ ||4||
 

Viśvanātha


jaḍa-caitanya-vargāṇāṃ vivṛtaṃ kurvatā kṛtam |
kṛṣṇa eva mahotkarṣa ity adhyāyārtha īritaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ayaṃ pañcadaśaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


baddhān muktāc ca yaḥ puṃso bhinnas tad-bhṛt tad-uttamaḥ |
sa pumān harir eveti prāptaṃ pañcadaśād ataḥ ||
 
 

Both comments and pings are currently closed.