BhG 14.5

sattvaṃ rajas tama iti guṇāḥ prakṛti-saṃbhavāḥ
nibadhnanti mahābāho dehe dehinam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he mahā-bāho (o potężnoramienny!),
sattvam (sattwa) rajas (radźas) tamas iti (tamas)
prakṛti-sambhavāḥ (powstałe z przyrody) guṇāḥ (przymioty),
[te] (one) dehe (w ciele) avyayam dehinam (niewyczerpalnego posiadacza ciała) nibadhnanti (pętają).
 

tłumaczenie polskie


O potężnoramienny, sattwa, radźas i tamas to przymioty powstałe z przyrody.
One to wiążą w ciele nieprzemijającego posiadacza ciała.
 

analiza gramatyczna

sattvam sattva (as – być, PPr sant – będący, istnienie) abst. 1i.1 n. jestestwo, esencja, mądrość, duch, jedna z trzech gun;
rajas rajas 1i.1 n. pokolorowany, kurz, namiętność, jedna z trzech gun (od: rañj – być pokolorowanym, podnieconym, zachwyconym);
tamas tamas 1i.1 n. ciemność, mrok, tępota, bierność, jedna z trzech gun (od: tam – dławić się, mdleć, znikać, zatrzymywać);
iti av. tak (zaznacza koniec wypowiedzi);
guṇāḥ guṇa 1i.3 m. cechy, przymioty, zalety, sznury (od: grah – chwytać);
prakṛti-saṃbhavāḥ prakṛti-saṃbhava 1i.3 m. ; BV : yeṣāṃ sambhavas prakṛter astīti te te, które powstały z przyrody (od: pra-kṛ – stwarzać, prakṛti – natura, podstawa, praprzyczyna, przejawiony świat; sam-bhū – powstawać, istnieć razem, saṃbhava – powstanie);
nibadhnanti ni-bandh (wiązać, pętać) Praes. P 1c.3 wiążą, pętają;
mahābāho mahā-bāhu 8i.1 m. ; BV : yasya bāhū mahāntau staḥ saḥo ty, którego ramiona są potężne (od: mah – powiększać, mahant – wielki; baṃh – zwiększać, bāhu – ramię, przedramię);
dehe deha 7i.1 m. w ciele (od: dih – namaszczać, kleić);
dehinam dehin 2i.1 m. mającego ciało (od: dih – namaszczać, kleić, deha – forma, kształt, ciało; dehin = dehavant = dehābhimānin – posiadacz ciała, myślący [o sobie jako] o ciele);
avyayam a-vyaya 2i.1 m. niezmiennego, niewyczerpalnego (od: vi-i – odchodzić, znikać, vyaya – odejście, rozchód, zniszczenie);

 
 



Śāṃkara


ke guṇāḥ ? kathaṃ badhnanti ? ity ucyate—
sattvaṃ rajas tama ity evaṃ-nāmāno guṇā iti pāribhāṣikaḥ śabdaḥ | na rūpādivad dravyāśritā guṇāḥ | na ca guṇa-guṇinor anyatvam atra vivakṣitam | tasmād guṇā iva nitya-para-tantrāḥ kṣetrajñaṃ praty avidyātmakatvāt kṣetrajñaṃ nibadhnantīva tam āspadīkṛtyātmānaṃ pratilabhanta iti nibadhnantīty ucyate | te ca prakṛti-saṃbhavā bhagavan-māyā-saṃbhavā nibadhnantīva | he mahābāho | mahāntau samarthatarāv ājānu-pralambau bāhū yasya saḥ mahābāhuḥ he mahābāho | dehe śarīre dehinaṃ dehavantam avyayam, avyayatvaṃ coktam anāditvād [gītā 13.32] ity ādi ślokena | nanu dehī na lipyate [gītā 13.32] ity uktam | tat katham iha nibadhnantīty anyathocyate ? parihṛtam asmābhir iva-śabdena nibadhnantīveti
 

Rāmānuja


evaṃ sargādau prācīnakarmavaśād acitsaṃsargeṇa devādiyoniṣu jātānāṃ punaḥ punar devādibhāvena janmahetum āha
sattvarajastamāṃsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāvaviśeṣāḥ prakāśādikāryaikanirūpaṇīyāḥ prakṛtyavasthāyām anudbhūtāḥ tadvikāreṣu mahadādiṣu udbhūtāḥ mahadādiviśeṣāntair ārabdhadevamanuṣyādidehasaṃbandhinam enaṃ dehinam, avyayam svato guṇasaṃbandhānarhaṃ dehe vartamānaṃ nibadhnanti, dehe vartamānatvopādhinā nibadhnantītyarthaḥ
 

Śrīdhara


tad evaṃ parameśvarādhīnābhyāṃ prakṛti-puruṣābhyāṃ sarva-bhūtotpattiṃ nirūpyedānīṃ prakṛti-saṃyogena puruṣasya saṃsāraṃ prapañcayati | sattvam ity ādi caturdaśabhiḥ | sattvaṃ rajas tama ity evaṃ saṃjñakās trayo guṇāḥ prakṛti-sambhavāḥ | prakṛteḥ sambhava udbhavo yeṣāṃ te tathoktāḥ | gūna-sāmyaṃ prakṛtiḥ | tasyāḥ sakāśāt pṛthaktveābhivyaktāḥ santaḥ prakṛti-kārye dehe tādātmyena sthitaṃ dehinaṃ cid-aṃśaṃ vastuto ‚vyayaṃ nirvikāram eva santaṃ nibadhnanti sva-kāryaiḥ sukha-duḥkha-mohādibhiḥ saṃyojayantīty arthaḥ
 

Madhusūdana


tad evaṃ nirīśvara-sāṅkhya-nirākaraṇena kṣetra-kṣetrajña-saṃyogasyeśvarādhīnatvam uktam | idānīṃ kasmin guṇe saṅgaḥ ? ke vā guṇāḥ ? kathaṃ vā te badhnanti ? ity ucyate sattvam ity ādinānyam ity ataḥ prāk caturdaśabhiḥ | sattvaṃ rajas tama ity evaṃ-nāmāno guṇā nitya-paratantrāḥ puruṣaṃ prati sarveṣām acetanānāṃ cetanārthatvāt | na tu vaiśeṣikāṇāṃ rūpādivad dravyāśritāḥ | na ca guṇa-guṇinor anyatvam atra vivakṣitam guṇa-trayātmakatvāt prakṛteḥ | tarhi kathaṃ prakṛti-sambhavāḥ ? ity ucyate – trayāṇāṃ guṇānāṃ sāmyāvasthā prakṛtir māyā bhagavats tasyāḥ sakāśāt parasparāṅgāṅgi-bhāvena vaiṣamyeṇa pariṇatāḥ prakṛti-sambhavā ity ucyante | te ca dehe prakṛti-kārye śarīrendriya-saṃghāte dehinaṃ deha-tādātmyādhyāsāpannaṃ jīvaṃ paramārthataḥ sarva-vikāra-śūnyatvenāvyayaṃ nibadhnanti nirvikāram eva santaṃ sva-vikāravattayopadarśayantīva bhrāntyā jala-pātrāṇīva divi sthitam ādityaṃ pratibimbādhyāsena sva-kampādimattayā | yathā ca pāramarthiko bandho nāsti tathā vyākhyātaṃ prāk – śarīrastho ‚pi kaunteya na karoti na lipyate [Gītā 13.32] iti
 

Viśvanātha


tad eva prakṛti-puruṣābhyāṃ sarva-bhūtotpattiṃ nirūpeydānīṃ ke guṇā ucyante | teṣu saṅgāt jīvasya kīdṛśo bandha ity apekṣāyām āha sattvam iti | dehe prakṛti-kārye tādātmyena sthitaṃ dehinaṃ jīvaṃ vastuto ‚vyayaṃ nirvikāram asaṅginam apy anādy-avidyayā kṛtād guṇa-saṅgād eva hetor guṇā nibadhnanti
 

Baladeva


atha ke guṇāḥ kathaṃ teṣu puruṣasya saṅgaḥ kathaṃ vā te taṃ nibadhnanti ity āha sattvam iti caturbhiḥ | sattvādi-saṃjñakās trayo guṇāḥ prakṛti-sambhavāḥ prakṛter abhivyaktās te sva-kārye dehe sthitaṃ puruṣam avyayaṃ vastuto nirvikāram api nibadhnanty aviveka-gṛhītaiḥ sukha-duḥkha-mohaiḥ svadharmais taṃ yojayantīti
 
 



Michalski


Sattwam, radżas i tamas, te trzy żywioły, powstałe z rozsnowy, wiążą, o silnoramienny, nieprzemijającego ducha do ciała.
 

Olszewski


Prawda (sattva), instynkt (radżas), ciemność (tamas), to są formy, które się rodzą z natury i które wiążą do ciała duszą nietykalną.
 

Dynowska


Trzy są nieodłączne od Przyrody, przyrodzone jej cechy: Harmonia lub rytm, Ruchliwość i Bezwład; one to, o potężnie zbrojny, wiążą w ciele jego nieśmiertelnego Mieszkańca.
 

Sachse


Sattwa, radżas i tamas —
guny zrodzone z materii
więżą w ciele, o Waleczny,
nie podlegającego zmianom władcę ciała.
 

Kudelska


Trzy są cechy przynależne naturze, o Potężnoramienny,
Szlachetność, namiętność i mroczność, one wiążą w ciele wiecznego ducha.
 

Rucińska


Sattwa i radżas z tamasem – guny powstałe z Przyrody,
Niewolą w ciele, Barczysty, niezmienną duszę wcieloną.
 

Szuwalska


Harmonia, dynamika, bierność – te żywioły
Właściwe są materii i wiążą, Ardżuno,
Ucieleśnione w ciele nieśmiertelne życie.
 
 

Both comments and pings are currently closed.