BhG 14.1

śrī-bhagavān uvāca
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (powiedział):
jñānānām uttamam (najlepszą pośród wiedzy) param jñānam (najwyższą wiedzę) bhūyaḥ (ponownie) pravakṣyāmi (oznajmię).
yat [jñānam] (którą wiedzę) jñātvā (poznawszy)
sarve munayaḥ (wszyscy mędrcy) itaḥ (od teraz) parām siddhim (najwyższą doskonałość) gatāḥ (ci, którzy dotarli) [santi] (są).
 

tłumaczenie polskie


Chwalebny Pan rzekł:
Ponownie opowiem ci o doskonałej mądrości najlepszej pośród wiedzy.
Poznawszy ją, wszyscy mędrcy od zaraz osiągają najwyższą doskonałość.
 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
param para 2i.1 n. dalekie, odległe, poza, wcześniejsze, późniejsze, starożytne, ostateczne, najwyższe, najlepsze;
bhūyaḥ av. bardziej, ponownie, ponadto;
pravakṣyāmi pra-vac (oznajmiać) Fut. P 3c.1 oznajmię;
jñānānām jñāna 6i.3 n. pośród wiedzy, pośród mądrości (od: jñā – wiedzieć, rozumieć);
jñānam jñāna 2i.1 n. wiedzę, mądrość (od: jñā – wiedzieć, rozumieć);
uttamam uttama 2i.1 n. najlepsze, najbardziej wyniesione, najwyższe (stopień najwyższy od: ud – do góry, ponad);
yat yat sn. 2i.1 n. co;
jñātvā jñā (wiedzieć, rozumieć) absol. zrozumiawszy;
munayaḥ muni 1i.3 m. mędrcy, święci, wieszczowie (od: man – myśleć, wyobrażać sobie);
sarve sarva sn. 1i.3 m. wszyscy;
parām para 2i.1 f. daleką, ostateczną, najwyższą, najlepszą;
siddhim siddhi 2i.1 f. osiągnięcie, spełnienie, doskonałość, sukces (od: sidh – odnosić sukces, osiągać doskonałość);
itaḥ av. od tego, stąd, od teraz (od: idam – to; ablativus nieodmienny zakończony na: -tas);
gatāḥ gata (gam – iść) PP 1i.3 m. ci, którzy doszli;

 

warianty tekstu

ito gatāḥ → upāgatāḥ / udāgatāḥ / ato gatāḥ (którzy osiągnęli / którzy dotarli / którzy stąd doszli);
 
 



Śāṃkara


sarvam utpadyamānaṃ kṣetra-kṣetrajña-saṃyogād utpadyata ity uktam | tat kathamiti, tat-pradarśanārthaṃ paraṃ bhūya ity ādir adhyāya ārabhyate | athavā, īśvara-paratantrayoḥ kṣetra-kṣetrajñayoḥ jagat-kāraṇatvaṃ na tu sāṃkhyānām iva svatantrayor ity evam artham | prakṛti-sthatvaṃ guṇeṣu ca saṅgaḥ saṃsāra-kāraṇam ity uktam | kasmin guṇe kathaṃ saṅgaḥ ? ke vā guṇāḥ ? kathaṃ vā te badhnantīti ? guṇebhyaś ca mokṣaṇaṃ kathaṃ syāt ? muktasya ca lakṣaṇaṃ vaktavyam, ity evam arthaṃ ca bhagavān uvāca—
paraṃ jñānam iti vyavahitena saṃbandhaḥ | bhūyaḥ punaḥ pūrveṣu sarveṣv adhyāyeṣu asakṛd uktam api pravakṣyāmi | tac ca paraṃ para-vastu-viṣayatvāt | kiṃ tat ? jñānaṃ sarveṣāṃ jñānānām uttamam, uttama-phalatvāt | jñānānām iti nāmānitvādīnām | kiṃ tarhi ? yajñādi-jñeya-vastu-viṣayāṇām iti | tāni na mokṣāya, idaṃ tu mokṣāyeti parottama-śabdābhyāṃ stauti śrotṛ-buddhi-rucy-utpādanārtham | yaj jñātvā yaj jñānaṃ jñātvā prāpya munayaḥ saṃnyāsino manana-śīlāḥ sarve parāṃ siddhiṃ mokṣākhyām ito’smāt deha-bandhanāt ūrdhvaṃ gatāḥ prāptāḥ
 

Rāmānuja


param pūrvoktād anyat prakṛtipuruṣāntargatam eva sattvādiguṇaviṣayaṃ jñānaṃ bhūyaḥ pravakṣyāmi / tac ca jñānaṃ sarveṣāṃ prakṛtipuruṣaviṣayajñānānām uttamam / yaj jñānaṃ jñātvā sarve munayas tan mananaśīlāḥ itaḥ saṃsārabandhāt parāṃ siddhiṃ gatāḥ parāṃ pariśuddhātmasvarūpaprāptirūpāṃ siddhim avāptāḥ
 

Śrīdhara


yāvat sañjāyate kiñcit sattvaṃ sthāvara-jaṅgamam | kṣetra-kṣetrajña-saṃyogāt tad viddhi bharatarṣabha || ity uktam | sa ca kṣetra-kṣetrajñayoḥ saṃyogo nirīśvara-sāṅkhyānām iva na svātantryeṇa | kintu īśvarecchayiveti kathana-pūrvakaṃ kāraṇaṃ guṇa-saṅgo ‚sya sad-asad-yoni-janmasu ity anenoktaṃ sattvādi-guṇīkṛtaṃ saṃsāra-vaicitryaṃ prapañcayiṣyan evambhūtaṃ vakṣyamānam arthaṃ stauti bhagavān paraṃ bhūya iti dvābhyām | paraṃ paramātma-niṣṭham | jñāyate aneneti jñānam upadeśaḥ | taj jñānaṃ bhūyo ‚pi tubhyaṃ prakarṣeṇa vakṣyāmi | kathambhūtam | jñānānāṃ tapaḥ-karmādi-viṣayāṇāṃ madhya uttamam | mokṣa-hetutvāt | tad evāha yaj jñātvā munayo manana-śīlāḥ sarve | ito deha-bandhanāt | parāṃ siddhiṃ mokṣam | gatāḥ prāptāḥ
 

Madhusūdana


pūrvādhyāye – yāvat saṃjāyate kiṃcit sattvaṃ sthāvara-jaṅgamam | kṣetra-kṣetrajña-saṃyogāt tad viddhi [Gītā 13.26] ity uktaṃ tatra nirīśvara-sāṅkhyam atinirākaraṇena kṣetra-kṣetrajña-saṃyogasyeśvarādhīnatvaṃ vaktavyam | evaṃ kāraṇaṃ guṇa-saṅgo ‚sya sad-asad-yoni-janmasu ity uktaṃ tatra kasmin guṇa kathaṃ saṅgaḥ ke vā guṇāḥ kathaṃ vā te badhnantīti vaktavyam | tathā bhūta-prakṛti-mokṣaṃ ca ye vidur yānti te param ity uktaṃ tatra bhūta-prakṛti-śabditebhyo guṇebhyaḥ kathaṃ mokṣaṇaṃ syān muktasya ca kiṃ lakṣaṇam iti vaktavyaṃ, tad etat sarvaṃ vistareṇa vaktuṃ caturdaśo ‚dhyāya ārabhyate | tatra vakṣyamāṇam arthaṃ dvābhyāṃ stuvan śrotṝṇāṃ rucy-utpattaye śrī-bhagavān uvāca param iti | jñāyate ‚nena jñānaṃ paramātma-jñāna-sādhanaṃ paraṃ śreṣṭhaṃ para-vastu-viṣayatvāt | kīdṛśaṃ tat ? jñānānāṃ jñāna-sādhanānāṃ bahiraṅgāṇāṃ yajñādīnāṃ madhya uttamam uttama-phalatvāt | na tvam ānitvādīnāṃ teṣām antaraṅgatvenottama-phalatvāt | param ity anenotkṛṣṭa-viṣayatvam uktam | uttamam ity anena tūtkṛṣṭa-phalatvam iti bhedaḥ | īdṛśaṃ jñānam ahaṃ pravakṣyāmi bhūyaḥ punaḥ pūrveṣv adhyāyeṣv asakṛd uktam api yaj jñānaṃ jñātvānuṣṭhāya munayo manana-śīlāḥ saṃnyāsinaḥ sarve parāṃ siddhiṃ mokṣākhyām ito deha-bandhanād gatāḥ prāptāḥ
 

Viśvanātha


pūrvādhyāye kāraṇaṃ guṇa-saṅgo ‚sya sad-asad-yoni-janmasu ity uktam | tatra ke guṇāḥ, kīdṛśo guṇa-saṅgaḥ, kasya guṇasya saṅgāt kiṃ phalaṃ syāt, guṇa-yuktasya kiṃvā lakṣaṇam | kathaṃ vā guṇebhyo mocanam ity apekṣāyāṃ vakṣyamānam arthaṃ stuvāno vaktuṃ pratijānīte param iti | jñāyate æneneti jñānam upadeśaḥ param atyuttamam
 

Baladeva


pūrvādhyāye mithaḥ-sampṛktānāṃ prakṛti-jīveśvarāṇāṃ svarūpāṇi vivicya jānann amānitvādi-dharmair viśiṣṭaḥB prakṛti-bandhād vimucyate bandha-hetuś ca guṇa-saṅga ity uktam | tatra ke guṇāḥ, kasmin guṇe kathaṃ saṅgaḥ, kasya guṇasya saṅgāt kiṃ phalaṃ, guṇa-saṅginaḥ kiṃvā lakṣaṇaṃ kathaṃ vā guṇebhyo muktiḥ ity apekṣāyāṃ vakṣyamāṇam artham ātma-rucy-utpattaye bhagavān stauti param iti dvābhyām |
paraṃ pūrvoktād anyaṃ prakṛti-jīvāntargatam eva guṇa-viṣayakaṃ jñānaṃ bhūyo vakṣyāmi yaj-jñānānāṃ prakṛti-jīva-viṣayakāṇām uttamaṃ śreṣṭhaṃ navanītavad uddhṛtatvāt | yaj jñātvopalabhya sarve munayas tan-manana-śīlā ito loke param ātma-yāthātmyopalabdhi-lakṣaṇāṃ siddhiṃ gatāḥ | yad vā jñāyate ‚neneti jñānam upadeśam, tac ca prāg uktam api bhūyaḥ punar vidhāntareṇa vakṣyāmi | tac ca jñānānāṃ tapaḥ-prabhṛtīnāṃ jñāna-sādhanānāṃ madhye param uttamam atyuttamaṃ tad-antaraṅga-sādhanatvāt | yaj jñātvā sarve munaya ito lokāt parāṃ mokṣa-lakṣaṇāṃ siddhiṃ gatāḥ
 
 



Michalski


Wzniosły rzekł:
A teraz cię nauczę najwyższej wiedzy, ze wszystkich wiedz najlepszej. Wszyscy wielcy odbieżcy dzięki tej wiedzy idą ku najwyższej doskonałości.
 

Olszewski


Błogosławiony.
Wyłożę ci wzniosłą naukę, pierwszą z nauk, której posiadanie wiodło wszystkich samotników z tego padołu do stanu szczęśliwości.
 

Dynowska


Pan rzecze:
Znów wyłożę ci wzniosłą naukę, ze wszystkich nauk najlepszą, którą poznawszy wielu mędrców osiągnęło tu doskonałość najwyższą.
 

Sachse


Czcigodny rzekł:
Dalej jeszcze mówić będę o wiedzy doskonałej,
najwyższej ze wszystkich.
Wszyscy mędrcy przez to, że ją poznali,
przeszli stąd do najwyższej doskonałości.
 

Kudelska


Czcigodny pan rzecze:
Nadal ci prawić będę o mądrości najwyższej, która z wszystkich mądrości najwznioślejsza,
Wszyscy mędrcy, którzy ją poznali, odchodząc z tego świata osiągają najwyższą doskonałość.
 

Rucińska


Rzekł Pan:
O wzniosłym, z wszystkich najlepszym poznaniu dalej opowiem –
Zdobywszy je, wszyscy muni stąd w stan najwyższy odeszli.
 

Szuwalska


A teraz – mówił dalej Władca Wszelkich Bogactw –
Wyjaśnię ci najwyższą wiedzę transcendentną.
Dzięki niej święci mędrcy największą posiedli
Doskonałość.
 
 

Both comments and pings are currently closed.