BhG 13.17

jyotiṣām api taj jyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


tad [jñeyam] (to do poznania) jyotiṣām api (nawet wśród świateł) jyotiḥ [asti] (jest światłem),
tamasaḥ (od ciemności) param (wyższym) ucyate (jest nazywane),
jñānam (wiedza) jñeyam (do poznania) jñāna-gamyam (dostępne dzięki wiedzy) sarvasya (wszystkiego) hṛdi (w sercu) viṣṭhitam (znajduje się).
 

tłumaczenie polskie


To jest światłem pośród świateł, zwane jest wyższym od ciemności.
Jest wiedzą, tym co ma być poznane i jest osiągalne dzięki wiedzy.
Znajduje się w sercu wszystkich.
 

analiza gramatyczna

jyotiṣām jyotiḥ 6i.3 n. wśród świateł, wśród jasności, wśród gwiazd;
api av. chociaż, jak również, także, co więcej, nawet;
tat tat sn. 1i.1 n. to;
jyotiḥ jyotiḥ 1i.1 n. światło, jasność, ogień, oko;
tamasaḥ tamas 5i.1 n. od ciemności, od mroku, od tępoty, od bierności (od: tam – dławić się, mdleć, znikać, zatrzymywać);
param para 1i.1 n. daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najwyższy, najlepszy;
av.x – dalej, potem, później (od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najlepszy);
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o, jest nazywane;
jñānam jñāna 1i.1 n. wiedza, mądrość, inteligencja (od: jñā – wiedzieć, rozumieć);
jñeyam jñeya (jñā – wiedzieć) PF 1i.1 n. do poznania, do dowiedzenia się;
jñāna-gamyam jñāna-gamya 1i.1 n. ; TP : jñānena gamyam itiosiągalne dzięki wiedzy (od: jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja; gam – iść, PF gamya – do dojścia, osiągalne, dostępne, );
hṛdi hṛt 7i.1 n. w sercu, w umyśle, w jaźni;
sarvasya sarva sn. 6i.1 n. wszystkiego;
viṣṭhitam vi-ṣṭhita (vi-sthā – znajdować się) PP 1i.1 n. znajduje się;

 

warianty tekstu


taj jyotis taj yonis (to źródło);
tamasaḥ → tamasā (dzięki ciemności);
jñānaṃ jñeyaṃ jñāna-jñeyaṃ (wiedza do poznania);
hṛdi sarvasya → sarvasya hṛdi / hṛdi sarvatra (w sercu wszystkich / w sercu wszędzie);
viṣṭhitam → madhya-gam / veṣṭitaṃ / dhiṣṭhitaṃ (ten, który wszedł do środka / weszły / znajdujący się);
 
 



Śāṃkara


kiṃ ca, sarvatra vidyamānam api san nopalabhyate cet, jñeyaṃ tamas tarhi ? na | kiṃ tarhi ?—
jyotiṣām ādity-ādīnām api taj jñeyaṃ jyotiḥ | ātma-caitanya-jyotiṣeddhāni hy ādity-ādīni jyotīṃṣi dīpyante, yena sūryas tapati tejaseddhaḥ [sthitaittbhāvr 3.12.9], tasya bhāsā sarvam idaṃ vibhāti [śāstrvetuttaṃ 6.14] īty ādi-śrutibhyaḥ | smṛte ca ihaiva—yad āditya-gataṃ tejaḥ [gītā 15.12] ity ādeḥ | tamaso’jñānāt param aspṛṣṭam ucyate | jñānāder duḥsaṃpādana-buddhyā prāptāvasādasyottambhanārtham āha—jñānam amānitvādi | jñeyaṃ jñeyaṃ yat tat pravakṣyāmīty [gītā 13.13] ādinoktam | jñāna-gamyaṃ jñeyam eva jñātaṃ saj jñāna-phalam iti jñāna-gamyam ucyate | jñāyamānaṃ tu jñeyam | tad etat trayam api hṛdi buddhau sarvasya prāṇi-jātasya viṣṭhitaṃ viśeṣeṇa sthitam | tatraiva hi trayaṃ vibhāvyate
 

Rāmānuja


jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam sannihitam
 

Śrīdhara


kiṃ ca jyotiṣām apīti | jyotiṣāṃ sūryādīnām api jyotiḥ prakāśakaṃ tat | yena sūryas tapati tejasendhaḥ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |
ataeva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ ca tad eva buddhi-vṛttau abhivyaktam | tad eva rūpādy-ākāreṇa jñeyaṃ ca jñāna-gamyaṃ ca | amānitvādi-lakṣaṇena pūrvokta-jñāna-sādhanena prāpyam ity arthaḥ | jñāna-gamyaṃ viśinaṣṭi sarvasya prāṇimātrasya hṛdi viṣṭhitaṃ viśeṣeṇāpracyuta-svarūpeṇa niyantṛtayā sthitam | dhiṣṭhitam iti pāṭhe adhiṣṭāya sthitim ity arthaḥ |
 

Madhusūdana


nanu sarvatra vidyamānam api tan nopalabhyate cet tarhi jaḍam eva syāt, na syāt svayaṃjyotiṣo 'pi tasya rūpādi-hīnatvenendriyādy-agrāhyatvopapatter ity āha jyotiṣām iti | taj jñeyaṃ brahma jyotiṣām avabhāsakānām ādityādīnāṃ buddhy-ādīnāṃ ca bāhyānām āntarāṇām api jyotir avabhāsakaṃ caityanya-jyotiṣo jaḍa-jyotir-avabhāsakatvopapatteḥ | yena sūryas tapati tejasendhaḥ | tasya bhāsā sarvam idaṃ vibhāti [KaṭhU 2.5.15] ity ādi-śruteś ca | vakṣyati ca yad āditya-gataṃ tejaḥ [Gītā 15.8] ity ādi |
svayaṃ jaḍatvābhāve 'pi jaḍa-saṃsṛṣṭaṃ syād iti nety āha tamaso jaḍa-vargāt param avidyā-tat-kāryābhyām apāramārthikābhyām asaṃspṛṣṭaṃ pāramārthikaṃ tad brahma sad-asatoḥ sambandhāyogāt | ucyate akṣarāt parataḥ paraḥ ity ādi-śrutibhir brahma-vādibhiś ca | tad uktam –
niḥsaṅgasya sa-saṅgena kūṭasthasya vikāriṇā |
ātmano 'nātmanā yogo vāstavo nopapadyate ||
āditya-varṇaṃ tamasaḥ parastāt iti śruteś ca | āditya-varṇam iti sva-bhāne prakāśāntarānapekṣaṃ sarvasya prakāśakam ity arthaḥ | yasmāt tat svayaṃ jyotir jaḍāsaṃspṛṣṭam ata eva taj jñānaṃ pramāṇa-janya-ceto-vṛtty-abhivyakta-saṃvid-rūpam | ata eva tad eva jñeyaṃ jātum arham ajñātatvāj jaḍasyājñātatvābhāvena jñātum anarhatvāt | kathaṃ tarhi sarvair na jñāyate tatrāha jñāna-gamyaṃ pūrvoktenāmānitvādinā tattva-jñānārtha-darśanāntena sādhana-kalāpena jñāna-hetutayā jñāna-śabditena gamyaṃ prāpyaṃ na tu tad vinety arthaḥ |
nanu sādhanena gamyaṃ cet tat kiṃ deśāntara-vyavahitam ? nety āha hṛdi sarvasya viṣṭhitaṃ sarvasya prāṇi-jātasya hṛdi buddhau viṣṭhitaṃ sarvatra sāmānyena sthitam api viśeṣa-rūpeṇa tatra sthitam abhivyaktaṃ jīva-rūpeṇāntaryāmi-rūpeṇa ca | sauraṃ teja ivādarśa-sūrya-kāntādau | avyavahitam eva vastuto bhrāntyā vyavahitam iva sarva-bhrama-kāraṇājñāna-nivṛttyā prāpyata ivety arthaḥ
 

Viśvanātha


jyotiṣāṃ candrādityānām api taj jyotiḥ prakāśakaṃ | yena sūryas tapati tejasendhaḥ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |
ata eva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ tad eva buddhi-vṛttau abhivyaktaṃ sat jñānam ucyate | tad eva rūpādy-ākāreṇa pariṇataṃ jñeyaṃ ca | tad eva jñāna-gamyaṃ pūrvoktenāmānitvādi-jñāna-sādhanena prāpyam ity arthaḥ | tad eva paramātma-svarūpaṃ sat sarvasya prāṇimātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhbiṣṭhāya sthitam ity arthaḥ
 

Baladeva


jyotiṣāṃ sūrydīnām api tad brahma jyotiḥ prakāśakaṃ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15]
ity ādi-śrutes tad brahma | tad brahma tamasaḥ prakṛteḥ paraṃ tenāspṛṣṭam ucyate āditya-varṇaṃ tamasaḥ parastāt [ŚvetU 3.8] ity śrutyā | jñānaṃ cid-eka-rasam ucyate vijñānam ānanda-ghanaṃ brahma [GTU 2.79?] iti śrutyā | jñānaṃ mumukṣoḥ śaraṇatvena jñātum arham ucyate taṃ ha devam ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye [GTU 1.25] iti śrutyā | jñāna-gamyam ucyate tam eva viditvātimṛtyum eti [ŚvetU 3.8] iti śrutyā | sarvasya prāṇi-mātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhiṣṭhāya sthitam ity ucyate antaḥ-praviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti śrutyā | na ca sarvataḥ pāṇīty ādi pañcakaṃ jīva-paratayaiva neyaṃ tat-prakaraṇatvādi-vācyaṃ jīvavad īśvarasyāpi kṣetrajñatvena prakṛtatvāt | sarvataḥ pāṇīty ādi-sārdhakasya brahmaivopakramya śvetāśvataraiḥ paṭhitvāt prakaraṇa-śāvalyasyopaniṣatsu vīkṣaṇāc ca
 
 



Michalski


Uważany jest on za światło świateł, za znajdującego się poza władzą ciemności. On jest samym poznaniem, on jest tym, co się poznaje, co się przez poznanie osiąga, – on mieszka w sercu każdego.
 

Olszewski


Światło ciał niebieskich, on jest poza mrokiem. Wiedza, przedmiot wiedzy, cel wiedzy, on jest na dnie wszystkich serc.
 

Dynowska


To – Światłość światłości, mówią o Nim iż ponad wszelki jest mrok; Mądrością jest i mądrości przedmiotem i jej celem, On, który w każdym przebywa sercu.
 

Sachse


On jest światłem świateł, wyższym nad ciemności,
wiedzą, przedmiotem wiedzy,
i tym, co dzięki wiedzy dostępne,
a co obecne jest w sercu każdego.
 

Kudelska


Mówią o nim, że jest światłością blasków i że ponad ciemność wyrasta,
On jest mądrością, tym, co należy poznać i celem wiedzy, on przebywa w sercu każdego.
 

Rucińska


On światłem świateł się mieni, poza ciemnością, jest wiedzą,
Jej celem i jej przedmiotem, on mieszka w sercu każdego!
 

Szuwalska


On światłem jest światłości od ciemności wyższym,
Wiedzą i jej przedmiotem, jak i celem wiedzy;
We wszystkich sercach mieszka.
 
 

Both comments and pings are currently closed.