jyotiṣām api taj jyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñāna-gamyaṃ hṛdi sarvasya viṣṭhitam
        
                
            
            
                Update RequiredTo play the media you will need to either update your browser to a recent version or update your Flash plugin.             
         
        
		
tad [jñeyam] (to do poznania) jyotiṣām api (nawet wśród świateł) jyotiḥ [asti] (jest światłem), 
tamasaḥ (od ciemności) param (wyższym) ucyate (jest nazywane), 
jñānam (wiedza) jñeyam (do poznania) jñāna-gamyam (dostępne dzięki wiedzy) sarvasya (wszystkiego) hṛdi (w sercu) viṣṭhitam (znajduje się).
 
 
| jyotiṣām | – | jyotiḥ  6i.3   n.  – wśród świateł, wśród jasności, wśród gwiazd; | 
| api | – | av.  – chociaż, jak również, także, co więcej, nawet; | 
| tat | – | tat  sn.  1i.1  n.  – to; | 
| jyotiḥ | – | jyotiḥ 1i.1  n.  – światło, jasność, ogień, oko; | 
| tamasaḥ | – | tamas  5i.1   n.  – od ciemności, od mroku, od tępoty, od bierności (od:  √ tam – dławić się, mdleć, znikać, zatrzymywać); | 
| param | – | para 1i.1  n.  – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najwyższy, najlepszy; av.x – dalej, potem, później (od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny, najlepszy);
 | 
| ucyate | – | √ vac (mówić)  Praes.   pass.   1c.1  – mówi się o, jest nazywane; | 
| jñānam | – | jñāna 1i.1  n.  – wiedza, mądrość, inteligencja (od:  √ jñā – wiedzieć, rozumieć); | 
| jñeyam | – | jñeya ( √ jñā – wiedzieć)  PF  1i.1  n.  – do poznania, do dowiedzenia się; | 
| jñāna-gamyam | – | jñāna-gamya 1i.1  n. ;  TP : jñānena gamyam iti – osiągalne dzięki wiedzy (od:  √ jñā – wiedzieć, rozumieć, jñāna – wiedza, mądrość, inteligencja;  √ gam – iść,  PF  gamya – do dojścia, osiągalne, dostępne, ); | 
| hṛdi | – | hṛt  7i.1   n.  – w sercu, w umyśle, w jaźni; | 
| sarvasya | – | sarva  sn.   6i.1   n.  – wszystkiego; | 
| viṣṭhitam | – | vi-ṣṭhita (vi- √ sthā – znajdować się)  PP  1i.1  n.  – znajduje się; | 
 
 
taj jyotis → taj yonis (to źródło);
tamasaḥ → tamasā (dzięki ciemności);
jñānaṃ jñeyaṃ → jñāna-jñeyaṃ (wiedza do poznania);
hṛdi sarvasya → sarvasya hṛdi / hṛdi sarvatra (w sercu wszystkich / w sercu wszędzie);
viṣṭhitam → madhya-gam / veṣṭitaṃ / dhiṣṭhitaṃ (ten, który wszedł do środka / weszły / znajdujący się);
 
  
 
		
kiṃ ca, sarvatra vidyamānam api san nopalabhyate cet, jñeyaṃ tamas tarhi ? na | kiṃ tarhi ?—
jyotiṣām ādity-ādīnām api taj jñeyaṃ jyotiḥ | ātma-caitanya-jyotiṣeddhāni hy ādity-ādīni jyotīṃṣi dīpyante, yena sūryas tapati tejaseddhaḥ [sthitaittbhāvr 3.12.9], tasya bhāsā sarvam idaṃ vibhāti [śāstrvetuttaṃ 6.14] īty ādi-śrutibhyaḥ | smṛte ca ihaiva—yad āditya-gataṃ tejaḥ [gītā 15.12] ity ādeḥ | tamaso’jñānāt param aspṛṣṭam ucyate | jñānāder duḥsaṃpādana-buddhyā prāptāvasādasyottambhanārtham āha—jñānam amānitvādi | jñeyaṃ jñeyaṃ yat tat pravakṣyāmīty [gītā 13.13] ādinoktam | jñāna-gamyaṃ jñeyam eva jñātaṃ saj jñāna-phalam iti jñāna-gamyam ucyate | jñāyamānaṃ tu jñeyam | tad etat trayam api hṛdi buddhau sarvasya prāṇi-jātasya viṣṭhitaṃ viśeṣeṇa sthitam | tatraiva hi trayaṃ vibhāvyate
 
jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam sannihitam
 
kiṃ ca jyotiṣām apīti | jyotiṣāṃ sūryādīnām api jyotiḥ prakāśakaṃ tat | yena sūryas tapati tejasendhaḥ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |
ataeva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ ca tad eva buddhi-vṛttau abhivyaktam | tad eva rūpādy-ākāreṇa jñeyaṃ ca jñāna-gamyaṃ ca | amānitvādi-lakṣaṇena pūrvokta-jñāna-sādhanena prāpyam ity arthaḥ | jñāna-gamyaṃ viśinaṣṭi sarvasya prāṇimātrasya hṛdi viṣṭhitaṃ viśeṣeṇāpracyuta-svarūpeṇa niyantṛtayā sthitam | dhiṣṭhitam iti pāṭhe adhiṣṭāya sthitim ity arthaḥ |
 
nanu sarvatra vidyamānam api tan nopalabhyate cet tarhi jaḍam eva syāt, na syāt svayaṃjyotiṣo 'pi tasya rūpādi-hīnatvenendriyādy-agrāhyatvopapatter ity āha jyotiṣām iti | taj jñeyaṃ brahma jyotiṣām avabhāsakānām ādityādīnāṃ buddhy-ādīnāṃ ca bāhyānām āntarāṇām api jyotir avabhāsakaṃ caityanya-jyotiṣo jaḍa-jyotir-avabhāsakatvopapatteḥ | yena sūryas tapati tejasendhaḥ | tasya bhāsā sarvam idaṃ vibhāti [KaṭhU 2.5.15] ity ādi-śruteś ca | vakṣyati ca yad āditya-gataṃ tejaḥ [Gītā 15.8] ity ādi |
svayaṃ jaḍatvābhāve 'pi jaḍa-saṃsṛṣṭaṃ syād iti nety āha tamaso jaḍa-vargāt param avidyā-tat-kāryābhyām apāramārthikābhyām asaṃspṛṣṭaṃ pāramārthikaṃ tad brahma sad-asatoḥ sambandhāyogāt | ucyate akṣarāt parataḥ paraḥ ity ādi-śrutibhir brahma-vādibhiś ca | tad uktam –
niḥsaṅgasya sa-saṅgena kūṭasthasya vikāriṇā |
ātmano 'nātmanā yogo vāstavo nopapadyate ||
āditya-varṇaṃ tamasaḥ parastāt iti śruteś ca | āditya-varṇam iti sva-bhāne prakāśāntarānapekṣaṃ sarvasya prakāśakam ity arthaḥ | yasmāt tat svayaṃ jyotir jaḍāsaṃspṛṣṭam ata eva taj jñānaṃ pramāṇa-janya-ceto-vṛtty-abhivyakta-saṃvid-rūpam | ata eva tad eva jñeyaṃ jātum arham ajñātatvāj jaḍasyājñātatvābhāvena jñātum anarhatvāt | kathaṃ tarhi sarvair na jñāyate tatrāha jñāna-gamyaṃ pūrvoktenāmānitvādinā tattva-jñānārtha-darśanāntena sādhana-kalāpena jñāna-hetutayā jñāna-śabditena gamyaṃ prāpyaṃ na tu tad vinety arthaḥ |
nanu sādhanena gamyaṃ cet tat kiṃ deśāntara-vyavahitam ? nety āha hṛdi sarvasya viṣṭhitaṃ sarvasya prāṇi-jātasya hṛdi buddhau viṣṭhitaṃ sarvatra sāmānyena sthitam api viśeṣa-rūpeṇa tatra sthitam abhivyaktaṃ jīva-rūpeṇāntaryāmi-rūpeṇa ca | sauraṃ teja ivādarśa-sūrya-kāntādau | avyavahitam eva vastuto bhrāntyā vyavahitam iva sarva-bhrama-kāraṇājñāna-nivṛttyā prāpyata ivety arthaḥ
 
jyotiṣāṃ candrādityānām api taj jyotiḥ prakāśakaṃ | yena sūryas tapati tejasendhaḥ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15] ity ādi-śruteḥ |
ata eva tamaso 'jñānāt paraṃ tenāsaṃsṛṣṭam ucyate | āditya-varṇaṃ tamsasaḥ parastāt ity ādi-śruteḥ | jñānaṃ tad eva buddhi-vṛttau abhivyaktaṃ sat jñānam ucyate | tad eva rūpādy-ākāreṇa pariṇataṃ jñeyaṃ ca | tad eva jñāna-gamyaṃ pūrvoktenāmānitvādi-jñāna-sādhanena prāpyam ity arthaḥ | tad eva paramātma-svarūpaṃ sat sarvasya prāṇimātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhbiṣṭhāya sthitam ity arthaḥ
 
jyotiṣāṃ sūrydīnām api tad brahma jyotiḥ prakāśakaṃ |
na tatra sūryo bhāti na candra-tārakaṃ
nemā vidyuto bhānti kuto 'yam agniḥ |
tad eva bhāntam anubhāti sarvaṃ
tasya bhāsā sarvam idaṃ vibhāti || [KaṭhU 2.5.15]
ity ādi-śrutes tad brahma | tad brahma tamasaḥ prakṛteḥ paraṃ tenāspṛṣṭam ucyate āditya-varṇaṃ tamasaḥ parastāt [ŚvetU 3.8] ity śrutyā | jñānaṃ cid-eka-rasam ucyate vijñānam ānanda-ghanaṃ brahma [GTU 2.79?] iti śrutyā | jñānaṃ mumukṣoḥ śaraṇatvena jñātum arham ucyate taṃ ha devam ātma-buddhi-prakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye [GTU 1.25] iti śrutyā | jñāna-gamyam ucyate tam eva viditvātimṛtyum eti [ŚvetU 3.8] iti śrutyā | sarvasya prāṇi-mātrasya hṛdi dhiṣṭhitaṃ niyantṛtayādhiṣṭhāya sthitam ity ucyate antaḥ-praviṣṭaḥ śāstā janānām [TaittĀ 3.11.10] iti śrutyā | na ca sarvataḥ pāṇīty ādi pañcakaṃ jīva-paratayaiva neyaṃ tat-prakaraṇatvādi-vācyaṃ jīvavad īśvarasyāpi kṣetrajñatvena prakṛtatvāt | sarvataḥ pāṇīty ādi-sārdhakasya brahmaivopakramya śvetāśvataraiḥ paṭhitvāt prakaraṇa-śāvalyasyopaniṣatsu vīkṣaṇāc ca
 
 
 
		
Uważany jest on za światło świateł, za znajdującego się poza władzą ciemności. On jest samym poznaniem, on jest tym, co się poznaje, co się przez poznanie osiąga, – on mieszka w sercu każdego.
 
Światło ciał niebieskich, on jest poza mrokiem. Wiedza, przedmiot wiedzy, cel wiedzy, on jest na dnie wszystkich serc.
 
To – Światłość światłości, mówią o Nim iż ponad wszelki jest mrok; Mądrością jest i mądrości przedmiotem i jej celem, On, który w każdym przebywa sercu.
 
On jest światłem świateł, wyższym nad ciemności,
wiedzą, przedmiotem wiedzy,
i tym, co dzięki wiedzy dostępne,
a co obecne jest w sercu każdego.
 
Mówią o nim, że jest światłością blasków i że ponad ciemność wyrasta,
On jest mądrością, tym, co należy poznać i celem wiedzy, on przebywa w sercu każdego.
 
On światłem świateł się mieni, poza ciemnością, jest wiedzą,
Jej celem i jej przedmiotem, on mieszka w sercu każdego!
 
On światłem jest światłości od ciemności wyższym,
Wiedzą i jej przedmiotem, jak i celem wiedzy;
We wszystkich sercach mieszka.
 
Światłem jest nawet wśród świateł,
od ciemności jest daleko,
on przedmiotem, wiedzą, celem,
w sercu wszystkich się znajduje.