BhG 13.4

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
brahma-sūtra-padaiś caiva hetu-madbhir viniścitaiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


ṛṣibhiḥ (przez wieszczów) vividhaiḥ chandobhiḥ (przez rozmaite hymny wedyjskie) viniścitaiḥ hetu-madbhiḥ (przez niewątpliwe dowodzenia) brahma-sūtra-padaiḥ ca eva (i zaiste przez słowa Brahma-sutr) pṛthak (oddzielnie) bahudhā (na różne sposoby) gītam [asti] (jest wyśpiewane).
 

tłumaczenie polskie


Śpiewali o tym z osobna i różnorako tak wieszczowie w rozmaitych hymnach,
jak i strofy Brahma-sutr wątpliwości wyzbyte dzięki rozumowaniu.
 

analiza gramatyczna

ṛṣibhiḥ ṛṣi 3i.3 m. przez świętych, przez wieszczów;
bahudhā av. na różne sposoby, różnorako (od: bahu – wiele, liczne; -dhā – sufiks dodawany do liczebnika, by utworzyć liczebnik wieloraki);
gītam gīta (gai – śpiewać) PP 1i.1 n. zaśpiewane;
chandobhiḥ chandas 3i.3 n. przez hymny wedyjskie (od: chandas – pragnienie, wola);
vividhaiḥ vi-vidha 3i.3 n. przez różnorodne, przez rozmaite;
pṛthak av. oddzielnie, pojedynczo (od: pṛth – rozszerzać);
brahma-sūtra-padaiḥ brahma-sūtra-pada 3i.3 n. ; brahma-sūtrāṇām padair itiprzez słowa Brahma-sutr (od: bṛh – zwiększać, brahman – duch, Weda; siv – szyć, kleić, łączyć, sūtra – nić, lina, sznur, lakoniczne formuły; Brahma-sūtra – tekst poświęcony wiedzy o brahmanie, Vedānta-sūtra; pad – padać, stawiać, iść, pada – krok, stopa, odcisk stopy, pozycja, siedziba, część, dział, słowo);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
hetu-madbhiḥ hetu-mant 3i.3 n. dzięki mającym przyczynę, dzięki mającym powód, dzięki rozsądnym, dzięki dowiedzionym (od: hetu – przyczyna, impuls, powód; -mant / -vant – sufiks oznaczający posiadacza);
viniścitaiḥ vi-niścita (nir-ci – ustalać, decydować) PP 3i.3 n. przez postanowione, przez ustalone, przez niewątpliwe;

 

warianty tekstu


bahudhābahubhir (przez różnorodne);
viniścitaiḥ → viniścitaṃ (pewnie);
 
 



Śāṃkara


tat kṣetra-kṣetrajña-yāthātmyaṃ vivakṣitaṃ stauti śrotṛ-buddhi-prarocanārthaṃ—
ṛṣibhir vasiṣṭhādibhir bahudhā bahu-prakāraṃ gītaṃ kathitam | chandobhiś chandāṃsi ṛg-ādīni taiś chandobhir vividhair nānā-bhāvair nānā-prakāraiḥ pṛthag vivekato gītam | kiṃ ca, brahma-sūtra-padaiś caiva brahmaṇaḥ sūcakāni vākyāni brahma-sūtrāṇi taiḥ padyate gamyate jñāyata iti tāni padāny ucyante tair eva ca kṣetra-kṣetrajña-yāthātmyaṃ gītam ity anuvartate | ātmety evopāsīta ity evam ādibhir brahma-sūtra-padair ātmā jñāyate | hetumadbhir yukti-yuktair viniścitair niḥsaṃśaya-rūpair niścita-pratyayotpādakair ity arthaḥ
 

Rāmānuja


tad idaṃ kṣetrakṣetrajñayāthātmyam ṛṣibhiḥ parāśarādibhiḥ bahudhā bahuprakāraṃ gītam „ahaṃ tvam ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo ‚pi yātyayam // karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsañcitaṃ karma tac cāśeṣeṣu jantuṣu // ātmā śuddho ‚kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR_13.”; tathā, „piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato ‚ham iti kutraitāṃ saṃjñāṃ rājan karomy aham”; tathā ca, „kiṃ tvam etacchiraḥ kiṃ nu urastava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // samastāvayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko ‚ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR_13.” iti / evaṃ viviktayor dvayoḥ vāsudevātmakatvaṃ cāhuḥ, „indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajñam eva ca // BhGR_13.” iti / chandobhir vividhaiḥ pṛthak pṛthagvidhaiś chandobhiś ca ṛgyajussāmātharvabhiḥ dehātmanoḥ svarūpaṃ pṛthag gītam „tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo ‚nnam / annāt puruṣaḥ / sa vā eṣa puruṣo ‚nnarasamayaḥ” iti śarīrasvarūpam abhidhāya tasmād antaraṃ prāṇamayaṃ tasmāc cāntaraṃ manomayam abhidhāya, „tasmād vā etasmād manomayād anyo ‚ntara ātmā vijñānamayaḥ” iti kṣetrajñasvarūpam abhidhāya, „tasmād vā etasmād vijñānamayād anyo ‚ntara ātmānandamayaḥ” iti kṣetrajñasyāpy antarātmatayā ānanndamayaḥ paramātmābhihitaḥ / evam ṛksāmātharvasu ca tatra tatra kṣetrakṣetrajñayoḥ pṛthagbhāvas tayor brahmātmakatvaṃ ca suspaṣṭaṃ gītam / brahmasūtrapadaiś caiva brahmapratipādanasūtrākhyaiḥ padaiḥ śārīrakasūtraiḥ, hetumadbhiḥ heyayuktaiḥ, viniścitaiḥ nirṇayāntaiḥ; „na viyad aśruteḥ” ityārabhya kṣetraprakāranirṇaya uktaḥ / „nātmā śruter nityatvāc ca tābhyaḥ” ityārabhya kṣetrajñayāthātmyanirṇaya uktaḥ / „parāt tu tacchruteḥ” iti bhagavatpravartyatvena bhagavadātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetrakṣetrajñayāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ityarthaḥ
 

Śrīdhara


kair vistareṇoktasyāyaṃ saṅkṣepa ity apekṣāyām āha ṛṣibhir iti | ṛṣibhir vaśiṣṭhādibhiḥ | yoga-śāstreṣu dhyāna-dhāraṇādi-viṣayatvena virājādirūpeṇa bahudhā gītaṃ nirūpitam | vividhair vicitrair nitya-naimittaika-kāmya-karmādi-viṣayaiḥ | chandobhir vedaiḥ | nānā-yajanīya-devatādi-rūpeṇa bahudhā gītam | brahmaṇaḥ sūtraiḥ padaiś ca | brahma sūtryate sūcyate ebhir iti brahma-sūtrāṇi | yato vā imāni bhūtāni jāyante [TaittU 3.1.1] ity ādīni taṭastha-lakṣaṇa-parāṇy upaniṣad-vākyāni | tathā ca brahma padyate gamyate sākṣāj jñāyata ebhir iti padāni svarūpa-lakṣaṇa-parāṇi satyaṃ jñānam anantaṃ brahma ity ādīni | taiś ca bahudhā gītam | kiṃ ca hetumadbhiḥ sad eva saumyedam agra āsīt katham asataḥ saj jāyeta [Chā 6.2.1] iti | tathā ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na syāt eṣa hy evānandayati [TaittU 2.7.1] ity ādi yuktimadbhiḥ | anyād apāna-ceṣṭāṃ kaḥ kuryāt | prāṇyāt prāṇa-vyāpāraṃ vā kaḥ kuryāt iti śruti-padayor arthaḥ | viniścitair upakramopasaṃhāraika-vākyatayā ‚sandigdhārtha-pratipādakair ity arthaḥ | tad evam etair vistareṇoktaṃ duḥsaṅgrahaṃ saṅkṣepatas tubhyaṃ kathayiṣyāmi | tac chṛṇv ity arthaḥ | yad vā athāto brahma-jijñāsā [Vs. 1.1.1] ity ādīni brahma-sūtrāṇi gṛhyante | tāny eva brahma padyate niścīyate ebhir iti padāni | tair hetumadbhiḥ īkṣater nāśabdam [Vs. 1.1.5], ānandamayo ‚bhyāsāt [Vs 1.1.13] ity ādibhir yuktimadbhir viniścitair ity arthaḥ | śeṣaṃ samānam
 

Madhusūdana


kair vistareṇoktasyāyaṃ saṃkṣepa ity apekṣāyāṃ śrotṛ-buddhi-prarocanārthaṃ stuvann āha ṛṣibhir iti | ṛṣibhir vasiṣṭhādibhir yoga-śāstreṣu dhāraṇā-dhyāna-viṣayatvena bahudhā gītaṃ nirūpitam | etena yoga-śāstra-pratipādyatvam uktam | vividhair nitya-naimittika-kāmya-karmādi-viṣayaiś chandobhir ṛg-ādi-mantrair brāhmaṇaiś ca pṛthag vivekato gītam | etena karma-kāṇḍa-pratipādyatvam uktam | brahma-sūtra-padaiś ca brahma sūtryate sūcyate kiṃcid vyavadhānena pratipādyata ebhir iti brahma-sūtrāṇi — yato vā imāni bhūtāni jāyante | yena jātāni jīvanti | yat prayanty abhisaṃviśanti | [TaittU 3.1.1] ity ādīni taṭastha-lakṣaṇa-parāṇy upaniṣad-vākyāni tathā padyate brahma sākṣāt pratipādyata ebhir iti padāni svarūpa-lakṣaṇa-parāṇi satyaṃ jñānam anantaṃ brahma ity ādīni tair brahma-sūtraiḥ padaiś ca | hetumadbhiḥ — sad eva saumyedam agra āsīd.. ekam evādvitīyam [Chā 6.2.1] ity upakramya tad dhaika āhur asad evedam agra āsīd ekam evādvitīyaṃ tasmād asataḥ saj jāyate iti nāstika-matam upanyasya kutas tu khalu somyaivaṃ syād iti hovāca katham asataḥ saj jāyate ity ādi-yuktīḥ pratipādayadbhir viniścitair upakramopasaṃhāraika-vākyatayā sandeha-śūnyārtha-pratipādakair bahudhā gītaṃ ca | etena jñāna-kāṇḍa-pratipādyatvam uktam | evam etair ativastareṇoktaṃ kṣetra-kṣetrajña-yāthātmyaṃ saṃkṣepeṇa tubhyaṃ kathayiṣyāmi tac chṛṇv ity arthaḥ | athavā brahma-sūtrāṇi tāni padāni ceti karma-dhārayaḥ | tatra vidyā-sūtrāṇi ātmety evopāsīta ity ādīni avidyā-sūtrāṇi na sa veda yathā paśuḥ ity ādīni tair gītam iti
 

Viśvanātha

kair vistareṇoktasyāyaṃ saṅkṣepa ity apekṣāyām āha ṛṣibhir vaśiṣṭhādibhir yoga-śāstreṣu | chandobhir vedaiḥ | brahma-sūtrāṇi athāto brahma-jijñāsā [Vs. 1.1.1] ity ādīni tāny eva sūtrāṇi | brahma padyate jñāyate ebhir iti tāni | tathā taiḥ kīdṛśair hetumadbhiḥ | īkṣater nāśabdam [Vs. 1.1.5], ānandamayo ‚bhyāsāt [Vs. 1.1.13] iti yuktimadbhir viniścitair viśeṣato niścitārthaiḥ
 

Baladeva


idaṃ kṣetra-kṣetrajña-yāthātmyaṃ kair vistareṇoktaṃ yat samāsena brūṣa ity apekṣāyām āha ṛṣibhir iti | ṛṣibhiḥ parāśarādibhir etat kṣetrādi-svarūpaṃ bahudhā gītam –
ahaṃ tvaṃ ca tathānye bhūtair uhyāma pārthiva |
guṇa-pravāha-patito bhūta-vargo ‚pi yāty ayam ||
karma-vaśyā guṇā hy ete sattvādyāḥ pṛthivī-pate |
avidyā-sañcitaṃ karma tac cāśeṣeṣu jantuṣu ||
ātmā śuddho ‚kṣaraḥ śānto nirguṇaḥ prakṛteḥ paraḥ |
pravṛddhy-apacayau nāsya ekasyākhila-jantuṣu || [ViP 2.13.69]
ity ādibhiḥ | tathā chandobhir vedair vividhair sarvair bahudhā tad gītaṃ yajuḥ-śākhāyāṃ tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ [TaittU 2.1.3] ity ādinā brahma pucchaṃ pratiṣṭhā [TaittU 2.5.1] ity antenānnamaya-prāṇa-maya-mano-maya-vijñāna-mayānanda-mayāḥ pañca puruṣāḥ paṭhitās teṣv anna-mayādi-trayaṃ jaḍaṃ kṣetra-svarūpaṃ, tato bhinno vijñāna-mayo jīvas tasya bhokteti jīva-kṣetrajña-svarūpaṃ | tasmāc ca bhinnaḥ sarvāntara ānanda-maya itīśvara-kṣetrajña-svarūpam uktam | evaṃ vedāntareṣu mṛgyam | brahma-sūtra-rūpaiḥ padair vākyaiś ca tad-yāthātmyaṃ gītam | teṣu na viyad aśruteḥ [Vs. 2.3.1] ity ādinā kṣetra-svarūpaṃ, nātmā śruteḥ [Vs. 2.3.18] ity ādinā jīva-svarūpaṃ, parāt tu tac chruteḥ [Vs. 2.3.39] ity ādineśvara-svarūpam | sphuṭam anyat ||
 
 



Michalski


Wszystko to było już wielokrotnie głoszone przez wieszczów w różnych pieśniach i w jasnych, mocno ugruntowanych słowach Brahmasutry.
 

Olszewski


Te przedmioty wielokrotnie różni mędrcy opiewali w rytmach różnorodnych i w wierszach ksiąg bramińskich, które prawią i rozumują o przyczynach.
 

Dynowska


Wielu wieszczów opiewało to w różnorodny sposób w hymnach i pieniach natchnionych, a mędrcy w ścisłych, filozoficznych mówili o nich rozprawach.
 

Sachse


[Sprawy te] opiewane były przez mędrców
oddzielnie i w rozmaitych hymnach,
a także w sutrach o brahmanie,
spójnych i przemyślanych.
 

Kudelska


Opisywali to wieszczowie w wielu pieśniach i hymnach, a także w traktatach o brahmanie,
Z szczególnym uwzględnieniem przyczyny i skutku.
 

Rucińska


Wieszcze na liczne sposoby w różnych Wed hymnach, z osobna,
W strofach Brahmasutr zasadnych i pewnych to opiewali.
 

Szuwalska


Śpiewali o tym święci w swych pieśniach natchnionych,
Mędrcy w filozoficznych głosili rozprawach.
 
 

Both comments and pings are currently closed.