BhG 10.3

yo mām ajam anādiṃ ca vetti loka-maheśvaram
asaṃmūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


yaḥ (kto) mām (mnie) anādim (nie mającego początku) ajam (nienarodzonego) loka-maheśvaraṃ ca (najwyższego władcę światów) vetti (zna),
saḥ (on) martyeṣu (pośród śmiertelnych) asammūḍhaḥ (nieomroczony) sarva-pāpaiḥ (z wszelkich przewin) pramucyate (jest wyzwalany).

 

tłumaczenie polskie


Kto zna mnie jako nie mającego początku,
nienarodzonego, najwyższego władcę światów,
ten nieomroczony wśród śmiertelnych wyzwala się od wszelkiej przewiny.
 

analiza gramatyczna

yaḥ yat sn. 1i.1 m. kto;
mām asmat sn. 2i.1mnie;
ajam a-ja 2i.1 m. nienarodzonego (od: jan – rodzić się, ja – na końcu złożeń: zrodzony);
anādim an-ādi 2i.1 m. bez początku (od: ādi – początek, powstanie);
ca av. i;
vetti vid (wiedzieć) Praes. P 1c.1 zna;
loka-maheśvaram loka-mahā-īśvara 2i.1 m. ; TP : lokānāṃ mahāntam īśvaram iti  – wielkiego władcę światów (od: loka – świat; mah – powiększać, mahant – wielki; īś – posiadać, władać, īśa / īśvara – pan, władca);
asaṃmūḍhaḥ a-saṃ-mūḍha (sam-muh – mylić się, być skonfundowanym, omroczonym, ogłupiałym) PP 1i.1 m. nieogłupiały, nieomroczony;
saḥ tat sn. 1i.1 m. on;
martyeṣu martya (mṛ umierać) PF 7i.3 m. wśród śmiertelnych;
sarva-pāpaiḥ sarva-pāpa 3i.3 n. ; sarvaiḥ pāpair itize wszystkich przewin  (od: sarva – wszystko; pāpa – przewina, grzech, zło);
pramucyate pra-muc (wyzwalać, uwalniać) Praes. pass. 1c.1 jest uwalniany (od czego? – pass. wymaga instrumentalisu lub ablativusu);

 
 



Śāṃkara


kiṃ ca—

yaḥ mām ajam anādiṃ ca, yasmāt aham ādir devānāṃ maharṣīṇāṃ ca, na mamānyaḥ ādiḥ vidyate | ato’ham ajo’nādi ca | anāditvam ajatve hetuḥ, taṃ mām ajam anādiṃ ca yo vetti vijānāti lokamaheśvaraṃ lokānāṃ mahāntam īśvaraṃ turīyam ajñānatatkāryavarjitam asaṃmūḍhaḥ saṃmohavarjitaḥ saḥ matryeṣu manuṣyeṣu, sarvapāpaiḥ sarveḥ pāpair mati-pūrvāmatipūrva-kṛtaiḥ pramucyate pramokṣyate

 

Rāmānuja


tad etad devādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirodhipāpavimocanopāyam āha

na jāyata ity ajaḥ, anena vikāridravyād acetanāt tatsaṃsṛṣṭāt saṃsāricetanāc ca visajātīyatvam uktam / saṃsāricetanasya hi karmakṛtācitsaṃsargo janma / anādim ity anena padena ādimato ‚jān muktātmano visajātīyatvam uktam / muktātmano hy ajatvam ādimat; tasya heyasaṃbandhasya pūrvavṛttatvāt tadarhatāsti / ato ‚nādim ity anena tadanarhatayā tatpratyanīkatocyate; „niravadyam” ityādiśrutyā ca / evaṃ heyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lokamaheśvaram lokeśvarāṇām apīśvaraṃ martyeṣv asaṃmūḍho yo vetti; itarasajātīyatayaikīkṛtya mohaḥ saṃmohaḥ, tadrahito ‚saṃmūḍhaḥ sa madbhaktyutpattivirodhibhis sarvaiḥ pāpaiḥ pramucyate / etad uktaṃ bhavati loke manuṣyāṇāṃ rājā itaramanuṣyasajātīyaḥ kenacit karmaṇā tadādhipatyaṃ prāptaḥ; tathā devānām adhipatir api; tathāṇḍādhipatir apītarasaṃsārisajātīyaḥ; tasyāpi bhāvanātrayāntargatatvāt / „yo brahmāṇaṃ vidadhāti” iti śruteś ca / tathānye ‚pi ye kecanāṇimādyaiśvaryaṃ prāptāḥ / ayaṃ tu lokamaheśvaraḥ kāryakāraṇāvasthād acetanād baddhān muktāc ca cetanād iśitavyāt sarvasmān nikhilaheyapratyanīkānavadhikātiśayāsaṃkhyeyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmoharahito yo māṃ vetti, sa sarvaiḥ pāpaiḥ pramucyate iti

 

Śrīdhara


evambhūtātma-jñāne phalam āha yo mām iti | sarva-kāraṇatvād eva na vidyata ādiḥ kāraṇaṃ yasya tam anādim | ataevājaṃ janma-śūnyaṃ lokānāṃ maheśvaraṃ ca māṃ yo vetti sa manuṣyeṣv asaṃmūḍhaḥ saṃmoha-rahitaḥ san sarva-pāpaiḥ pramucyate

 

Madhusūdana


mahāphalatvāc ca kaścid eva bhagavataḥ prabhāvaṃ vettīty āha yo mām iti | sarva-kāraṇatvān na vidyata ādiḥ kāraṇaṃ yasya tam anādim anāditvād ajaṃ janma-śūnyaṃ lokānāṃ mahāntam īśvaraṃ ca māṃ yo vetti sa martyeṣu madhye ‚saṃmūḍhaḥ saṃmoha-varjitaḥ sarvaiḥ pāpair mati-pūrva-kṛtair api pramucyate prakarṣeṇa kāraṇocchedāt tat-saṃskārābhāva-rūpeṇa mucyate mukto bhavati

 

Viśvanātha


nanu para-brahmaṇaḥ sarva-deśa-kālāparicchinnasya tavaitad dehasyaiva janma devā ṛṣayaś ca jānanty eva | tatra sva-tarjanyā sva-vakṣaḥ spṛṣṭvāha yo mām iti | yo mām ajaṃ vetti | kiṃ parameṣṭhinaṃ na anādiṃ satyaṃ tarhi anāditvād ajam ajanyaṃ parmātmānaṃ tvāṃ vetty eva tatrāha ceti | ajam ajanyaṃ vasudeva-janyaṃ ca mām anādim eva yo vetti ity arthaḥ | mām iti padena vasudeva-janyatvaṃ budhyate janma karma ca me divyam [Gītā 4.9] iti mad-ukteḥ | mama janmavattvaṃ paramātmatvāt sadaivājatvaṃ ca ity ubhayam api me paramaṃ satyaṃ acintya-śakti-siddham eva | yad uktaṃ ajo ‚pi sann avyayātmāà sambhavāmi [Gītā 4.6] iti | tathā coddhava-vākyaṃ karmāṇy anīhasya bhavo ‚bhavasya te ity ādy-anantaraṃ khidyati dhīr vidām iha [BhP 3.4.16] iti | atra śrī-bhāgavatāmṛta-kārikā ca-

tat tan na vāstavaṃ cet syād vidāṃ buddhi-bhramas tadā |
na syād evety ato ‚cintyā śaktir līlāsu kāraṇam || [LBhāg 1.5.119]
tasmād yathā mama bālye dāmodaratva-līlāyām ekadaiva kiṅkiṇyā bandhanāt paricchinnatvaṃ dāmnā svābandhād aparicchinnatvaṃ cātarkyam eva tathaiva mamājatva-janmavattve cātarkye eva | durbodham aiśvaryaṃ cāha loka-maheśvaraṃ tava sārathim api sarveṣāṃ lokānāṃ mahāntam īśvaraṃ yo veda sa eva martyeṣu madhye asaṃmūḍhaḥ | sarva-pāpair bhakti-virodhibhiḥ | yas tu ajatvānāditva-sarveśvaratvāny eva vāstavāni syur janmavattvādīni tu anukaraṇa-mātra-siddhānīti vyācaṣṭe | sa saṃmūḍha eva sarva-pāpair na pramucyata ity arthaḥ

 

Baladeva


idaṃ tādṛśa-mad-viṣayakaṃ jñānaṃ kasyacid eva bhavatīti bhāvenāha yo mām iti | martyeṣu yatamāneṣv api sahasreṣu madhye yo yādṛcchika-mattatvavit sat-prasaṅgī kaścij jano mām anādim ajaṃ loka-maheśvaraṃ ca vetti | so ‚saṃmūḍhaḥ sarva-pāpaiḥ pramucyata iti sambandhaḥ | atra ajam ity anena pradhānād acid-vargāt saṃsāri-vargāc ca bhedaḥ | ādyasya sva-pariṇāmenāntasya deha-janmanā ca janmitvāt | anādim ity anena viśesite tu mukta-cid-vargāc ca bhedas tasyājatvam ādima-deva-deha-sambandhena janmitvasya pūrva-vṛttitvāt loka-maheśvaram ity anena nitya-mukta-cid-vargāt prakṛti-kālābhyāṃ ca bhedas teṣām anādy-ajatve saty api loka-maheśvaratvābhāvāt | punar anādima ity anena viśeṣite vidhi-rudrādibhyāṃ ca bhedas tayor loka-maheśvaratāyāḥ sāditvāt sarvaiśvareṇaiva tayoḥ sety anyatra vistaraḥ | itthaṃ ca sarvadā heya-sambandhābhāvān nitya-siddha-sārvaiśvaryāc ca sarvetara-vilakṣaṇaṃ yo vetti, sa mad-bhakty-utpatti-pratīpair nikhilaiḥ karmabhir vimukto mad-bhaktiṃ vindati | asaṃmūḍho ‚nya-sajātīyatayā maj-jñānaṃ saamohas tena vivarjitaḥ | na ca devakyāṃ jātasya te katham ajatvaṃ tasyām ajatvam avihāyaiva jātatvāt
 
 



Michalski


Kto z pomiędzy śmiertelnych, niezaślepiony, pozna mnie jako nieurodzonego, niemającego początku władcę świata, – ten się od skazy wszelkiej zwolni.

 

Olszewski


Ten, kto wie, że ja nie jestem zrodzony, że jestem pierwszy, że jestem panem świata, unika błędu między śmiertelnymi i jest rozgrzeszony ze wszystkich win swoich.

 

Dynowska


Kto mnie takim zna i wie, ze ponad narodziny jestem i ponad śmierć, bez początku i końca, odwieczny Pan wszechstworzenia, ten wśród śmiertelnych złudzie nie podlega i od wszelkiego uwalnia się grzechu.

 

Sachse


Ten tylko wśród śmiertelnych, wolny od zaślepienia,
wyzwala się z wszelkiego zła,
kto poznaje we mnie niezrodzonego,
nie mającego początku wielkiego władcę świata.

 

Kudelska


Ten, kto zrozumiał, że Ja jestem nie narodzony, bez początku, że jestem potężnym władcą świata,
Ten się nie lęka jak inni śmiertelnicy, lecz uwalnia się od wszelkiego zła.

 

Rucińska


Kto zna mnie, niezrodzonego, pierwszego, wszechwładcę światów,
Ten, niezwiedziony wśród ludzi, od wszelkich win się uwalnia.

 

Szuwalska


Jestem nienarodzony i początku nie mam.
To Ja jestem całego wszechświata potęgą.
Kto o tym wie, złudzeniu nie ulega, wolny
Od grzechu jest, choć żyje wśród istot śmiertelnych.
 
 

Both comments and pings are currently closed.