BhG 10.20

aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he guḍākeśa (Gudakeśo!),
aham (ja) sarva-bhūtāśaya-sthitaḥ (pozostającą w sercu wszystkich bytów) ātmā (jaźnią) [asmi] (jestem),
aham eva (zaiste ja) bhūtānām (bytów) ādiḥ ca madhyam ca antaḥ ca (i początkiem, i środkiem, i końcem) [asmi] (jestem).

 

tłumaczenie polskie


Gudakeśo, ja jestem jaźnią spoczywającą w sercu wszystkich istot,
Ja jestem początkiem, środkiem i końcem bytów.

 

analiza gramatyczna

aham asmat sn. 1i.1ja;
ātmā ātman 1i.1 m. jaźń;
guḍākeśa guḍākeśa 8i.1 m. o posiadaczu gęstych włosów (od: guḍa – piłka, syrop cukrowy; keśa – włosy)
lub TP : guḍākāyā īśeti o panie lenistwa (od: guḍākā – lenistwo, gnuśność, sen; īś – posiadać, władać, īśa – pan, władca);
sarva-bhūtāśaya-sthitaḥ sarva-bhūta-āśaya-sthitaḥ 1i.1 m. ; TP : sarvāṇāṃ bhūtānām āśaye sthita iti przebywający w sercu wszelkich bytów (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt; ā-śī – kłaść się, spoczywać, āśaya – miejsce spoczynku, siedziba, siedzenie, wewnętrzny narząd, serce, umysł; sthā – stać, PP sthita – stojący, znajdujący się);
aham asmat sn. 1i.1ja;
ādiḥ ādi 1i.1 m. początek, powstanie;
ca av. i;
madhyam madhya 1i.1 n. środek, wnętrze;
ca av. i;
bhūtānām bhūta 6i.3 m. istot, bytów (od: bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
antaḥ anta 1i.1 m. koniec, limit, granica, konkluzja, wnętrze, natura;
eva av. z pewnością, właśnie, dokładnie, jedynie;
ca av. i;

 

warianty tekstu


sarva-bhūtāśaya-sthitaḥsarva-bhūtāśaye sthitaḥ / sarva-bhūtāśayaḥ sthitaḥ (znajdującym się w sercu wszystkich istot / mającym miejsce spoczynku we wszystkich istotach, trwający);
ādiś ca ādyaś ca (i pierwszym);
madhyaṃ ca → madhyaś ca (i środkiem);
 
 



Śāṃkara


tatra prathamam eva tāvat sṛṇu—

aham ātmā pratyag-ātmā guḍākeśa, guḍākā nidrā tasyāḥ īśo guḍākeśaḥ, jita-nidra ity arthaḥ | ghana-keśeti vā | sarva-bhūtāśaya-sthitaḥ sarveṣāṃ bhūtānām āśaye’ntar-hṛdi sthito’ham ātmā pratyag-ātmā nityaṃ dhyeyaḥ | tad-aśaktena cottareṣu bhāveṣu cintyo’ham | yasmād aham eva ādir bhūtānāṃ kāraṇaṃ tathā madhyaṃ ca sthitir antaḥ pralayaś ca

 

Rāmānuja


tatra sarvabhūtānāṃ pravartanarūpaṃ niyamanam ātmatayāvasthāyetīmam artham, yogaśabdanirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ ceti suspaṣṭam āha

sarveṣāṃ bhūtānāṃ mama śarīrabhūtānām āśaye hṛdaye aham ātmatayāvasthitaḥ / ātmā hi nāma śarīrasya sarvātmanā ādhāraḥ, niyantā, śeṣī ca / tathā vakṣyate, „sarvasya cāhaṃ hṛdi sanniviṣṭo mattas smṛtir jñānam apohanaṃ ca”, „īśvaras sarvabhūtānāṃ hṛddeśe ‚rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // BhGR_1.” iti / śrūyate ca, „yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo ‚ntaro yaṃ sarvāṇi bhūtāni na viduḥ, yasya sarvāṇi bhūtāni śarīraṃ yas sarvāṇi bhūtāny antaro yamayati, eṣa ta ātmāntaryāmy amṛtaḥ” iti, „ya ātmani tiṣṭhan ātmano ‚ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati, sa ta ātmāntaryāmy amṛtaḥ” iti ca / evaṃ sarvabhūtānām ātmatayāvasthito ‚haṃ teṣām ādir madhyaṃ cāntaś ca teṣām utpattisthitipralayahetur ityarthaḥ

 

Śrīdhara


tatra prathamam aiśvaraṃ rūpaṃ kathayati he guḍākeśa ! sarveṣāṃ bhūtānām āśayeṣv antaḥkaraṇeṣu sarvajñatvādi-guṇair niyantṛtvenāvasthitaḥ paramātmāham | ādir janma | madhyaṃ sthitiḥ | antaḥ saṃhāraḥ | sarva-bhūtānāṃ janmādi-hetuś ca aham evety arthaḥ

 

Madhusūdana


tatra prathamaṃ tāvan mukhyaṃ cintanīyaṃ śṛṇu aham iti | sarva-bhūtānām āśaye hṛd-deśe ‚ntaryāmi-rūpeṇa pratyag-ātma-rūpeṇa ca sthita ātmā caitanyānanda-ghanas tvayāhaṃ vāsudeva eveti dhyeyaḥ | he guḍākeśa ! jitanidreti dhyāma-sāmarthyaṃ sūcayati | evaṃ dhyānāsāmarthye tu vakṣyamāṇāni dhyānāni kāryāṇi | tatrāpy ādau dhyeyam āha – aham evādiś cotpattir bhūtānāṃ prāṇināṃ cetanatvena loke vyavahriyamāṇānāṃ madhyaṃ ca sthitir antaś ca nāśaḥ sarva-cetana-vargāṇām utpatti-sthita-nāśa-rūpeṇa tat-kāraṇa-rūpeṇa cāham eva dhyeya ity arthaḥ

 

Viśvanātha


atra prathamaṃ mām evaikāṃśena sarva-vibhūti-kāraṇaṃ tvaṃ bhāvayety āha aham iti | ātmā prakṛty-antaryāmī mahat-sraṣṭā puruṣaḥ paramātmā | he guḍākeśa jita-nidra iti dhyāna-sāmarthyaṃ sūcayati ! sarva-bhūto yo vairājas tasyāśaye sthita iti samaṣṭi-virāḍ antaryāmī | tathā sarveṣāṃ bhūtānām āśaye sthita iti vyaṣṭi-virāḍ antaryāmī ca | bhūtānāṃ ādir janma madhyaṃ sthitir antaḥ saṃhāraḥ | tat-tad-dhetur aham ity arthaḥ

 

Baladeva


tatra tāvan mām eva tvaṃ mahat-sraṣṭādi-tri-rūpeṇa svāṃśena nikhila-vibhūti-hetuṃ vicintayety āśayenāha aham ātmeti | he guḍākeśeti vijita-nidrasya tad-vicintana-kṣamatvaṃ vyajyate | ātmā vibhūti-vijñānānando mahat-sraṣṭādi-tri-rūpaḥ paramātmāham asmac-chabdārthaḥ sarva-bhūtāśaya-sthitas tvayā vicintyaḥ | sarva-bhūtā pradhānādi-pṛthivy-anta-tattva-rūpā yā mūla-prakṛtis tasyā āśaye ‚ntaḥ-karaṇodaśaya-rūpeṇāham eva prakṛty-antaryāmī sthitaḥ | tathā sarva-bhūtaḥ sarva-jīvābhimānī yo vairājas tasyāśaye garbhodaśaya-rūpeṇāham eva samaṣṭi-virāḍ-antaryāmī sthitaḥ | sarveṣāṃ bhūtānām jīvānām āśaye kṣīroda-śaya-rūpeṇāham eva vyaṣṭi-virāḍ antaryāmī sthita iti tāni trīṇi rūpāṇi mad-vibhūtitvena tvayā vincintyānīty arthaḥ | subālopaniṣadi prakṛty-ādi-sarva-bhūtāntaryāmī sarva-śeṣī ca nārāyaṇaḥ paṭhyate | sātvata-tantre trayaḥ puruṣāvatārāḥ smṛtāḥ –

viṣṇos tu trīṇi rūpāṇi puruṣākhyāny atho viduḥ |
ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantu-saṃsthitam |
tṛtīyaṃ sarva-bhūtasthaṃ tāni jñātvā vimucyate || iti |

te ca vāsudevasya kṛṣṇasyāvatārāḥ –

yaḥ kāraṇārṇava-jale bhajati sma yoga-
nidrām ity ādikā brahma-saṃhitā-padya-trayāt | (5.47)

bhūtānām ādir utpattir madhyaṃ pālanam antaś ca saṃhāras tat-tad-dhetur aham evokta-puruṣa-lakṣyas tvayā bhāvyaḥ

 
 



Michalski


Ja jestem Atman, Gudakeśo, który się w sercach wszystkich istnień znajduje, – ja jestem początkiem stworzeń, ich środkiem i końcem.

 

Olszewski


Ja jestem Duszą, która przebywa we wszystkich istotach żyjących; ja jestem początkiem, środkiem i końcem istot żyjących.

 

Dynowska


Jam jest Duch w sercu każdej istoty obecny, o Gudakeszo; jam jest początek, środek i koniec wszechistnień.

 

Sachse


Jestem atmanem, o Władco Snu,
obecnym w sercu każdej istoty,
jestem początkiem wszechrzeczy,
i środkiem, i końcem.

 

Kudelska


Jam jest duszą w każdym stworzeniu, Gudakeśo,
Jam początkiem, trwaniem i końcem każdej istoty.

 

Rucińska


Jam Atman jest, Snu Zwycięzco, w sercach wszech istot będący,
Jam jest początkiem i środkiem, i końcem jestem żyjących,

 

Szuwalska


Jestem w sercu każdego obecny, Ardżuno.
Stanowię też początek, środek oraz koniec
Wszystkiego, co istnieje, szlachetny Pandawo.
 
 

Both comments and pings are currently closed.