BhG 9.4

mayā tatam idaṃ sarvaṃ jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni na cāhaṃ teṣv avasthitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


avyakta-mūrtinā mayā (przeze mnie nieprzejawioną postacią) idam sarvam jagat (ten cały świat) tatam (rozpostarty) [asti] (jest).
sarva-bhūtāni (wszystkie istoty) mat-sthāni (znajdujące się we mnie) [santi] (są),
aham ca (ale ja) teṣu (w nich) na avasthitaḥ (nie jestem).

 

tłumaczenie polskie


Ja w swej nieprzejawionej postaci rozpostarłem ten cały świat.
Wszystkie istoty są we mnie, ale ja nie jestem w nich.

 

analiza gramatyczna

mayā asmat sn. 3i.1 przeze mnie;
tatam tata (tan – rozciągać, pokrywać) PP 1i.1 n. rozpostarte, przykryte, wypełnione;
idam idam 1i.1 n. to;
sarvam sarva sn. 1i.1 n. wszystko, całość (sarvam idam – najczęściej w znaczeniu „ten cały świat”);
jagat jagat 6i.1 n. świat, ludzkość (od: gam – iść);
avyakta-mūrtinā a-vyakta-mūrti 3i.1 m. ; yasya mūrtir avyaktāsti tenaprzez tego, którego postać jest nieprzejawiona (od: vi-añj – dekorować, sprawiać pojawienie się, przejawiać, PP vyakta – widoczny, wyraźny; mūrti – postać, kształt, uosobienie);
mat-sthāni mat-stha 1i.3 n. ; mayi avasthitānīti – znajdujące się we mnie (od: mat – forma podstawowa zaimka osobowego ’ja’ w l.poj. używana głównie na początku złożeń; sthā – stać, -stha – na końcu złożeń: znajdujący się w);
sarva-bhūtāni sarva-bhūta 1i.3 n. ; KD : sarvāṇi bhūtānītiwszystkie istoty (od: sarva – wszystko; bhū – być, PP bhūta – będący, prawdziwy, istota, byt);
na av. nie;
ca av. i;
aham asmat sn. 1i.1ja;
teṣu tat sn. 7i.3 m. w nich;
avasthitaḥ avasthita (ava-sthā – znajdować się) PP 1i.1 m. ustawiony;

 

warianty tekstu


sarvaṃ → kṛtsnaṃ (cały);
avyakta-mūrtināavyaya-mūrtinā (przez nieprzemijającą postać);
teṣv avasthitaḥ → te vyavasthitaḥ;
na cāhaṃ teṣv avasthitaḥ → na ca teṣv vyavasthitaḥ (ale ja nie pozostaję w nich);
 
 



Śāṃkara


stutyārjunam abhimukhīkṛtyāha—

mayā mama yaḥ paro bhāvas tena tataṃ vyāptaṃ sarvam idaṃ jagad avyakta-mūrtinā | na vyaktā mūrtiḥ svarūpaṃ yasya mama so’ham avyakta-mūrtis tena mayāvyakta-mūrtinā, karaṇāgocara-svarūpeṇety arthaḥ | tasmin mayy avyakta-mūrtau sthitāni mat-sthāni, sarva-bhūtāni brahmādīni stamba-paryantāni | na hi nirātmakaṃ kiṃcit bhūtaṃ vyavahārāyāvakalpate | ato mat-sthāni mayātmanā ātmavattvena sthitāni | ato mayi sthitānīty ucyante | teṣāṃ bhūtānām aham evātmā ity atas teṣu sthita iti mūḍha-buddhīnām avabhāsate | ato bravīmi—na cāhaṃ teṣu bhūteṣv avasthitaḥ | mūrtavat saṃśleṣābhāvena ākāśasyāpy antaratamo hy aham | na hy asaṃsargi vastu kvacit ādheya-bhāvenāvasthitaṃ bhavati

 

Rāmānuja


komentarz wspólny przy wersecie BhG 9.5

 

Śrīdhara


tad evaṃ vaktavyatayā prastutasya jñānasya stutyā śrotāram abhimukhīkṛtya tad eva jñānaṃ kathayati mayeti dvābhyām | avyaktā ‚tīndriyā mūrtiḥ svarūpaṃ yasya | tādṛśena mayā kāraṇa-bhūtena sarvam idaṃ jagat tataṃ vyāptam | tat sṛṣṭvā tad evānuprāviśat ity ādi śruteḥ | ataeva kāraṇa-bhūte mayi tiṣṭhantīti mat-sthāni sarvāṇi bhūtāni carācarāṇi | evam api ghaṭādiṣu kāryeṣu mṛttikeva teṣu bhūteṣu nāham avasthitaḥ | ākāśavad asaṅgatvāt

 

Madhusūdana


tad evaṃ vaktavyatayā pratijñātasya jñānasya vidhi-mukhenetara-niṣedha-mukhena ca stutyābhimukhīkṛtam arjunaṃ prati tad evāha dvābhyām mayeti | idaṃ jagat sarvaṃ bhūta-bhautika-tat-kāraṇa-rūpaṃ dṛśya-jātaṃ mad-ajñāna-kalpitaṃ māyādhiṣṭhānena paramārtha-satā sad-rūpeṇa sphuraṇa-rūpeṇa ca tataṃ vyāptaṃ rajju-khaṇḍeneva tad-ajñāna-kalpitaṃ sarpa-dhārādi | tvayā vāsudevena paricchinnena sarvaṃ jagat kathaṃ vyāptaṃ pratyakṣa-virodhād iti nety āha avyaktā sarva-karaṇāgocarībhūtā sva-prakāśādvaya-caitanya-sad-ānanda-rūpā mūrtir yasya tena mayā vyāptam idaṃ sarvaṃ na tv anena dehenety arthaḥ | ata eva santīva sphurantīva mad-rūpeṇa sthitāni mat-sthāni sarva-bhūtāni sthāvarāṇi jaṅgamāni ca | paramārthatas tu na ca naivāhaṃ teṣu kalpiteṣu bhūtesv avasthitaḥ kalpitākalpitayoḥ sambandhāyogāt | ataevoktaṃ yatra yad adhyastaṃ tat-kṛtena guṇena doṣeṇa vāṇu-mātreṇāpi na sa sambadhyata iti

 

Viśvanātha


yad dāsya-bhaktāv etan-mātraṃ mad-aiśvarya-jñānaṃ mad-bhaktair apekṣitavyam ity āha saptabhiḥ | avyaktā ‚tīndriyā mūrtiḥ svarūpaṃ yasya tena mayā kāraṇa-bhūtena sarvam idaṃ jagat tataṃ vyāptam | ataeva mat-sthāni mayi kāraṇa-bhūte pūrṇa-caitanya-svarūpe sthitāni sarvāṇi bhūtāni carācarāṇi santi | evam api ghaṭādiṣu sva-kāryeṣu mṛgādivatteṣu bhūteṣu nāham avasthito ‚saṅgatvāt

 

Baladeva


atha sva-bhakty-uddīpakam adbhuta-svaiśvaryam āha mayeti | avyaktā indriyāgrāhyā mūrtiḥ svarūpaṃ yasya tena mayā sarvam idaṃ jagat tataṃ dhartuṃ niyantuṃ ca vyāptam | ataeva sarvāṇi carācarāṇi bhūtāni vyāpake dhārake niyāmake ca mayi sthitāni bhavantīti teṣāṃ sthitis tad-adhīnā nety arthaḥ | iha nikhila-jagad-antaryāmiṇā svāṃśenāntaḥ praviśya niyacchāmi dadhāmi cety uktam | āha caivaṃ śrutiḥ yaḥ pṛthivyāṃ tiṣṭhat ity ādinā | ihāpi vakṣyati viṣṭabhyāham idaṃ kṛtsnam ity ādi

 
 



Michalski


Ja to w swej postaci nie wyjawionej rozsnułem cały ten świat. We mnie są wszystkie istoty, lecz ja nie jestem w nich.

 

Olszewski


Ja, który mam postać niewidzialną, zbudowałem ten świat; we mnie zawierają się wszystkie istoty, lecz ja w nich nie jestem zawarty.

 

Dynowska


Wszechświat cały przenikam w Mej nieprzejawionej, nieuchwytnej postaci; wszystkie istnienia są we Mnie zawarte, lecz nie Ja w nich.

 

Sachse


W mej nieprzejawionej postaci
przenikam cały ten świat.
Wszystkie stworzenia są we mnie,
ja zaś nie jestem w nich zawarty.

 

Kudelska


Przeze mnie cały ten świat przeniknięty, przez moją nieprzejawioną formę,
Wszelkie stworzenia są we mnie zawarte, lecz Ja w nich nie jestem.

 

Rucińska


Ja w niewidzialnej postaci przenikam ten wszechświat cały,
We mnie są wszystkie istoty, nie ja w nich jestem zawarty!

 

Szuwalska


Ja wszystko to przenikam pod postacią świata
Ukryty. We Mnie wszelkie istnieje stworzenie,
Choć Mnie w nim nie ma.
 
 

Both comments and pings are currently closed.