BhG 9.9

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
udāsīnavad āsīnam asaktaṃ teṣu karmasu

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he dhanaṃjaya (o zdobywco bogactw!),
tāni ca karmāṇi (a czyny te) teṣu karmasu (w tych czynach) asaktam (nielgnącego) udāsīna-vat āsīnam (będącego jakby obojętnym) mām (mnie) na nibadhnanti (nie wiążą).

 

tłumaczenie polskie


O zdobywco bogactw, te czyny nie wiążą mnie,
który nie lgnę do czynów i pozostaję jakby obojętnym.

 

analiza gramatyczna

na av. nie;
ca av. i;
mām asmat sn. 2i.1mnie;
tāni tat sn. 1i.3 n. te;
karmāṇi karman 1i.3 n. czyny, działania (od: kṛ – robić);
nibadhnanti ni-bandh (wiązać, pętać) Praes. P 1c.3 wiążą, pętają;
dhanaṃjaya dhanaṃ-jaya 8i.1 m. o zdobywco bogactw (yo dhanaṃ jayati saḥ – ten, który zdobywa bogactwa; dhana – podbój, łupy, bogactwo; ji – zwyciężać, jaya – zwycięstwo);
udāsīnavat av. niczym neutralny, jak obojętny (od: ud-ās – siadać z dala, udāsīna – neutralny, obojętny; -vat – na końcu wyrazu: taki jak, podobny);
āsīnam āsīna 2i.1 m. będącego, siedzącego (od: ās – być, siedzieć);
asaktam a-sakta (sañj – polegać na, być przymocowanym do, obejmować) PP 2i.1 m. nieprzywiązanego, nielgnącego;
teṣu tat sn. 7i.3 n. w tych;
karmasu karman 7i.3 n. w czynach, w działaniach (od: kṛ – robić);

 

warianty tekstu


ca → tu (ale);
teṣu → tena (przez to);

Druga pada BhG 9.9 jest taka sama jak czwarta pada BhG 4.41;
trzecia pada BhG 9.9 jest taka sama jak pierwsza pada BhG 14.23;

 
 


Śāṃkara


tarhi tasya te parameśvarasya bhūta-grāmam imaṃ viṣamaṃ vidadhataḥ, tan-nimittābhyāṃ dharmādharmābhyāṃ saṃbandhaḥ syād itīdam āha bhagavān—

na ca mām īśvaraṃ tāni bhūta-grāmasya viṣama-sarga-nimittāni karmāṇi nibadhnanti dhanaṃjaya | tatra karmaṇām asaṃbandhitve kāraṇam āha—udāsīnavat āsīnaṃ yathā udīsīna upekṣakaḥ kaścit tadvad āsīnam ātmano’vikriyatvāt | asaktaṃ phalāsaṅga-rahitam, abhimāna-varjitam, ahaṃ karomīti teṣu karmasu | ato’nyasyāpi kartṛtvābhimānābhāvaḥ phalāsaṅgābhāvaś cāsaṃbandha-kāraṇam, anyathā karmabhir badhyate mūḍhaḥ kośa-kāravad ity abhiprāyaḥ

 

Rāmānuja


evaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanena bhavantaṃ badhnantīty atrāha

na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yataḥ kṣetrajñānāṃ pūrvakṛtāny eva karmāṇi devādiviṣamabhāvahetavaḥ; ahaṃ tu tatra vaiṣamye asaktaḥ tatrodāsīnavad āsīnaḥ; yathā +āha sūtrakāraḥ „vaiṣamyanairghṛṇye na sāpekṣatvāt”, na karmāvibhāgād iti cen nānāditvāt” iti

 

Śrīdhara


nanv evaṃ nānā-vidhāni karmāṇi kurvatas tava jīvavad-bandhaḥ kathaṃ na syād iti ? ata āha na ca mām iti | tāni viśva-sṛṣṭy-ādīni karmāṇi māṃ na nibadhnanti | karmāsaktir hi baddha-hetuḥ sā cāpta-kāmatvān mama nāsti | ata udāsīnatvānupapatter udāsīnavat sthitam ity uktam

 

Madhusūdana


ataḥ na ceti | na ca naiva sṛṣṭi-sthiti-pralayākhyāni tāni māyāvineva svapna-dṛśeva ca mayā kriyamāṇāni māṃ nibandhnanti anugraha-nigrahābhyāṃ na sukṛta-duṣkṛta-bhāginaṃ kurvanti mithyā-bhūtatvāt | he dhanañjaya yudhiṣṭhira-rājasūyārthaṃ sarvān rājño jitvā dhanam āhṛtavān iti mahān prabhāvaḥ sūcitaḥ protsāhanārtham |

tāni karmāṇi kuto na badhnanti tatrāha udāsīnavad āsīnam | yathā kaścid upekṣako dvayor vivadamānayor jaya-parājayāsaṃsargī tat-kṛta-harṣa-viṣādābhyām asaṃsṛṣṭo nirvikāra āste tadvan nirvikāratayāsīnam | dvayor vivadamānayor ihābhāvād upekṣakatva-mātra-sādharmyeṇa vati-pratyayaḥ | ataeva nirvikāratvāt teṣu sṛṣṭy-ādi-karmasv asaktam ahaṃ karomīty abhimāna-lakṣeṇa saṅgena rahitaṃ māṃ na nibadnanti karmāṇīti yuktam eva | anyasyāpi hi kartṛtvābhāve phala-saṅgābhāve ca karmāṇi na bandha-kāraṇānīty uktam anena | tad-ubhaya-sattve tu kośa-kāra iva karmabhir badhyate mūḍha ity abhiprāyaḥ

 

Viśvanātha


nanv evaṃ ca nānā-karmāṇi kurvatas tava jīvavad-bandhaḥ kathaṃ na syād ? ata āha na ceti | tāni sṛṣṭy-ādīni | karmāsaktir hi baddha-hetuḥ sā cāpta-kāmatvān mama nāsti | udāsīnavad iti | anya udāsīno yathā vivadamānānāṃ duḥkha-śokādi-saṃsṛṣṭo na bhavati tathaivāham ity arthaḥ

 

Baladeva


nanu viṣamāṇi sṛṣṭi-poālana-lakṣaṇāni vaiṣamyādinā tvāṃ badhnīyur iti cet tatrāha na ceti | tāni viṣama-sṛṣṭy-ādīni karmāṇi na mayi vaiṣamyādi-prasañjayanti | tatra hetu-garbha-viśeṣaṇam udāsīnavad iti | jīvānāṃ deva-mānava-tiryag-ādi-bhāve tat-tad-abhyudaya-tāratamye ca teṣāṃ pūrvārjitāni karmāṇy eva kāraṇāni | ahaṃ tu teṣu viṣameṣu karmasv audāīnyena sthito 'sakta iti na mayi vaiṣamyādi-doṣa-gandhaḥ | evam āha sūtrakāraḥ vaiṣamya-nairghṛṇye na [Vs. 2.1.35] ity ādinā | udāsīnatve kartṛtvaṃ na siddhyed ata uktam udāsīnavad iti
 
 


Michalski


Lecz mnie te czyny nie wiążą wcale, o łupów zdobywco! Ja trwam, wieczyście obojętny, bez żadnej skłonności do czynu!

 

Olszewski


I dzieła te nie skuwają mnie: jestem jakoby na zewnątrz nich i w żadnej względem nich nie jestem zależności.

 

Dynowska


Lecz ten boski czyn z niczym Mnie, o Dhanandżajo, nie wiąże, bowiem ponad działaniem niewzruszony trwam.

 

Sachse


l czyny te nie narzucają mi więzów,
Zdobywco Skarbu,
ponieważ beznamiętny jestem
i ze spełnieniem tych uczynków
nie wiążę [żadnych pragnień].

 

Kudelska


Lecz nie jestem związany, o Zdobywco Bogactw, tym działaniem,
Pozostaję obojętny i przez nie nie tknięty.

 

Rucińska


I nie krępują mnie sobą te czyny, Zwycięzco Skarbów –
Trwam obojętny jak gdyby, nie lgnący do owych czynów!

 

Szuwalska


Jednak czyn ten nie wiąże Mnie wcale, Zdobywco,
Gdyż jest mi obojętne, co się w świecie dzieje.
 
 

Both comments and pings are currently closed.