BhG 9.27

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


analiza syntaktyczna


he kaunteya (Kuntjowicu!),
yat karoṣi (co czynisz), yat aśnāsi (co jesz), yat juhoṣi (co składasz w ofierze), yat dadāsi (co dajesz), yat tapasyasi (jaką ascezę podejmujesz),
tat [sarvam eva] (zaiste to wszystko) mad-arpaṇam (ofiarą dla mnie) kuruṣva (uczyń).

 

tłumaczenie polskie


Kuntjowicu, cokolwiek czynisz, jesz, składasz w ofierze, dajesz w darze,
jakąkolwiek ascezę praktykujesz, uczyń to ofiarą dla mnie.

 

analiza gramatyczna

yat yat sn. 2i.1 n. co;
karoṣi kṛ (robić) Praes. P 2c.1 czynisz;
yat yat sn. 2i.1 n. co;
aśnāsi (osiągać, radować się) Praes. P 2c.1 spożywasz, radujesz się;
yat yat sn. 2i.1 n. co;
juhoṣi hu (składać w ofierze) Praes. P 2c.1 składasz w ofierze;
dadāsi (dawać) Praes. P 2i.1dajesz;
yat yat sn. 2i.1 n. co;
yat yat sn. 2i.1 n. co;
tapasyasi tapasya (podejmować ascezę) denom. Praes. P 2c.1 podejmujesz ascezę (od: tap – topić, palić, tapas – gorąco, asceza);
kaunteya kaunteya 8i.1 m. o synu Kunti (od: kunti – lud Kuntiów, kuntī – Kunti, matka Pandowiców);
tat tat sn. 2i.1 n. to;
kuruṣva kṛ (robić) Imperat. Ā 2c.1 uczyń;
mad-arpaṇam mad-arpaṇa 1i.1 n. ; TP : mayy arpaṇam iti  – ofiarą dla mnie (od: mat – forma podstawowa zaimka osobowego ‘ja’ w l.poj. używana głównie na początku złożeń; – iść, osiągać, arpaṇa – ofiara, powierzenie, wręczenie);

 
 



Śāṃkara


yataḥ evam, ataḥ—

yat karoṣi svataḥ prāptam, yad aśnāsi, yac ca juhoṣi havanaṃ nirvartayasi śrautaṃ smārtaṃ vā, yad dadāsi prayacchasi brāhmaṇādibhyo hiraṇyānnājyādi, yat tapasyasi tapaś carasi kaunteya, tat kuruṣva mad-arpaṇaṃ mat-samarpaṇam

 

Rāmānuja


yasmāj jñānināṃ mahātmanāṃ vāṅmanasāgocaro ‚yaṃ viśeṣaḥ, tasmāt tvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīyaḥ kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇo laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cetthaṃ kurv ity āhā

yad dehayātrāśeṣabhūtaṃ laukikaṃ karma karoṣi, yac ca dehadhāraṇāyāśnāsi, yac ca vaidikaṃ homadānatapaḥprabhṛti nityanaimittikaṃ karma karoṣi, tat sarvaṃ madarpaṇaṃ kuruṣva / arpyata ity arpaṇam sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṃ bhoktṛtvam ārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru / etad uktaṃ bhavati yāgadānādiṣu ārādhyatayā pratīyamānānāṃ devādīnāṃ karmakartur bhoktuḥ tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayy eva paramaśeṣiṇi paramakartari tvāṃ ca kartāraṃ bhoktāram ārādhakam, ārādhyaṃ ca devatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya; tava manniyāmyatāpūrvakamaccheṣataikarasatām ārādhyādes caitatsvabhāvagarbhatām atyarthaprītiyukto ‚nusaṃdhatsva iti

 

Śrīdhara


na ca patra-puṣpādikam api yajñārtha-paśu-somādi-dravyavan mad-artham evodyamair āpādya samarpaṇīyam | kiṃ tarhi ? yat karoṣīti svabhāvataḥ śāstrato vā yat kiñcit karma karoṣi | tathā yad aśnāsi | yaj juhoṣi | yad dadāsi | yat tapasyasi tapaḥ karoṣi | tat sarvaṃ mayy arpitaṃ yathā bhavaty evaṃ kuruṣva

 

Madhusūdana


kīdṛśaṃ te bhajanaṃ tad āha yat karoṣīti | yat karoṣi śāstrād ṛte ‚pi rāgāt prāptaṃ gamanādi yad aśnāsi svayaṃ tṛpty-arthaṃ karma-siddhy-arthaṃ vā | tathā yaj juhoṣi śāstra-balān nityam agnihotrādi-homaṃ nirvartayasi | śrauta-smārta-sarva-homopalakṣaṇam etat | tathā yad dadāsi atithi-brāhmaṇādibhyo ‚nna-hiraṇyādi | tathā yat tapasyasi pratisaṃvatsaram ajñāta-prāmādika-pāpa-nivṛttaye cāndrāyaṇādi carasi ucchṛṅkhala-pravṛtti-nirāsāya śarīrendriya-saṃghātaṃ saṃyamayasīti vā | etac ca sarveṣāṃ nitya-naimittika-karmaṇām upalakṣaṇam | tena yat tava prāṇi-svabhāva-vaśād vināpi śāstram avaśyambhāvi gamanāśanādi, yac ca śāstra-vaśād avaśyambhāvi homa-dānādi he kaunteya tat sarvaṃ laukikaṃ vaidikaṃ ca karmānyenaiva nimittena kriyamāṇaṃ mad-arpaṇaṃ mayy arpitaṃ yathā syāt tathā kuruṣva | ātmanepadena samarpaka-niṣṭham eva samarpaṇa-phalaṃ na tu mayi kiṃcid iti darśayati | avaśyambhāvināṃ karmaṇāṃ mayi parama-gurau samarpaṇam eva mad-bhajanaṃ na tu tad-arthaṃ pṛthag-vyāpāraḥ kaścit kartavya ity abhiprāyaḥ

 

Viśvanātha


nanu ca ārto jijñāsur arthārthī jñānī ity ārabhya etāvatīṣu tvad-uktāsu bhaktiṣu madhye khalv ahaṃ kāṃ bhaktiṃ karavai ? ity apekṣāyāṃ bho arjuna sāmprataṃ tāvat tava karma-jñānādīnāṃ tyaktum aśakyatvāt sarvotkṛṣṭāyāṃ kevalāyām ananya-bhaktau nādhikāro nāpi nikṛṣṭāyāṃ sakāma-bhaktau | tasmāt tvaṃ niṣkāmāṃ karma-jñāna-miśrāṃ pradhānī-bhūtām eva bhaktiṃ kurv ity āha yat karoṣīti dvābhyām | laukikaṃ vaidikaṃ vā yat karma tvaṃ karoṣi | yad aśnāsi vyavahārato bhojana-pānādikaṃ yat karoṣi tat tapasyasi tapaḥ karoṣi tat sarvaṃ mayy evāpaṇaṃ yasya tad yathā syāt tathā kuru | na cāyaṃ niṣkāma-karma-yyoga eva, na tu bhakti-yoga iti vācyam | niṣkāma-karmibhiḥ śāstra-vihitaṃ karmaiva bhagavaty arpyate, na tu vyavahārikaṃ kim api kṛtam | tathaiva sarvatra dṛṣṭeḥ | bhaktais tu svātma-manaḥ-prāṇendriya-vyāpāra-mātram eva sveṣṭa-deve bhagavaty arpyate | yad uktaṃ bhakti-prakaraṇa eva –

kāyena vācā manasendriyair vā
buddhyātmanā vānusṛta-svabhāvāt |
karoti yad yat sakalaṃ parasmai
nārāyaṇāyeti samarpayet tam || [BhP 11.2.34] iti |

nanu ca juhoṣīti havanam idam arcana-bhakty-aṅga-bhūtaṃ viṣṇūddeśayakam eva | tapasyasīti | tapo ‚py etad ekādaśy-ādi-vrata-rūpam eva | ata iyam ananyaiva bhaktiḥ kim iti nocyate ? satyam ananyā bhaktir hi kṛtvāpi na bhagavaty arpyate, kintu bhagavaty arpitaiva jñāyate | yad uktaṃ śrī-prahlādena – śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇam ity atra iti puṃsārpitā viṣṇau bhaktiś cen nava-lakṣaṇā kriyeta [BhP 7.5.18-19] ity asya vyākhyā ca śrī-svāmi-caraṇānāṃ bhagavati viṣṇau bhaktiḥ kriyate, sā cārpitaivaa satī yadi kriyeta, na tu kṛtā satī paścād arpyate ity ataḥ padyam idaṃ na kevalāyāṃ paryavased iti

 

Baladeva


satatam ity ādibhir nirapekṣāṇāṃ bhaktir mayā tvāṃ praty uktā | tvayā tu pariniṣṭhitena kīrtanādikāṃ bhaktiṃ kurvatāpi loka-saṅgrahāya nikhila-karmārpaṇān mamāpi bhaktiḥ kāryeti bhāvenāh yad iti | yat tvaṃ deha-yātrā-sādhakaṃ laukikaṃ karma karoṣi, yac ca deha-dhāraṇārtham annādikam aśnāsi, tathā yaj juhoṣi vaidikam agnihotrādi-homam anutiṣṭhasi, yac ca sat-pātrebhyo ‚nna-hiraṇyādikaṃ dadāsi, pratyabdam ajñāta-durita-kṣataye cāndrāyaṇādy ācarasi, tat sarvaṃ mad-arpaṇaṃ yathā syāt tathā kuruṣva | tena man-nimittasyāsya lokasya saṅkgrahāt tvayi mat-prasādo bhūyān bhāvīti | na ceyaṃ sarva-karmārpaṇa-rūypā bhaktiḥ sa-niṣṭhānām iti vācyam, tair vaidikānām eva tatrārpyamāṇāt | kintu pariniṣṭhitānām eveyam | tair yat karoṣi ity ādi svāmi-nirdeśena sarva-karmaṇāṃ tatrārpaṇāt | te hi svāmino loka-saṅgrahaṃ prayāsam apaninīṣavas tathā tāny ācarantas taṃ prasādayantīti
 
 



Michalski


Cokolwiekbyś robił, jadł, ofiarował, dawał, jakąkolwiekbyś pokutę czynił, Kauntejo, czyń to wszystko, mnie poświęcając.

 

Olszewski


Tak więc z tego, co czynisz, co jesz, co poświęcasz, co dajesz, jaką pokutę czynisz, synu Kunti, składaj mi z tego ofiarę.

 

Dynowska


Cokolwiek więc czynisz, czy spożywasz, o Kauntejo, czymkolwiek się cieszysz, czy w darze przynosisz, jakikolwiek trud podejmujesz, lub ofiarę składasz – czyń to wszystko Mnie poświęcając.

 

Sachse


Cokolwiek czynisz, cokolwiek jesz,
wylewasz jako obiatę lub składasz w ofierze,
w jakikolwiek sposób się umartwiasz, o synu Kunti,
czyń to jako ofiarę dla mnie.

 

Kudelska


Cokolwiek czynisz czy spożywasz, cokolwiek ofiarowujesz czy oddajesz,
Czemukolwiek się poświęcasz, wszystko to, synu Kunti, uczyń ofiarą dla mnie.

 

Rucińska


Cokolwiek robisz, jesz, dajesz, cokolwiek składasz w ofierze,
Czy się umartwiasz, Kauntejo, każdy ten czyn mnie poświęcaj!

 

Szuwalska


To, co czynisz, spożywasz czy składasz w ofierze,
Dary i wyrzeczenia poświęcone dla Mnie
 
 

Both comments and pings are currently closed.