BhG 8.23

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
prayātā yānti taṃ kālaṃ vakṣyāmi bharata-rṣabha

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


he bharata-rṣabha (o byku wśród Bharatów!),
yatra tu (ale w którym) kāle (w czasie) prayātāḥ (odchodzący) yoginaḥ (jogini) anāvṛttim (do niewracania) āvṛttim ca (i do zawracania) yānti (idą),
tam kālam eva (właśnie ten czas) vakṣyāmi (opiszę).

 

tłumaczenie polskie


O byku wśród Bharatów, opiszę teraz ten czas,
w którym odchodzący jogini powracają lub nie powracają.

 

analiza gramatyczna

yatra av. gdzie, w jakim miejscu, kiedy (korelatyw do: tatra);
kāle kāla 7i.1 m. w czasie;
tu av. ale, wtedy, z drugiej strony, i;
an-āvṛttim an-ā-vṛtti 2i.1 f. niezawrócenie, brak powrotu, niepowtórzenie (od: ā-vṛt – zawracać, obracać się);
āvṛttim ā-vṛtti 2i.1 f. zawrócenie, powrót, powtórzenie (od: ā-vṛt – zawracać, obracać się);
ca av. i;
eva av. z pewnością, właśnie, dokładnie, jedynie;
yoginaḥ yogin 1i.3 m. jogini, połączeni (od: yuj – zaprzęgać, łączyć, yoga – przyłączanie, zysk, zaprzęgnięcie, zastosowanie, metoda, środki, jedna ze szkół filozofii indyjskiej);
prayātāḥ prayāta (pra- – iść, odchodzić) PP 1i.3 m. odeszli, umarli;
yānti (iść, osiągać) Praes. P 1c.3 idą, osiągają;
tam tat sn. 2i.1 m. ten;
kālam kāla 2i.1 m. czas;
vakṣyāmi vac (oznajmiać) Fut. P 3c.1 oznajmię;
bharata-rṣabha bharata-ṛṣabha 8i.1 m. ; TP : bharatāṇām ṛṣabha itibyk wśród Bharatów (od: bhṛ – dzierżyć lub bharata – król Bharata, utrzymywany, w l. mnogiej – potomkowie Bharaty; ṛṣabha – byk, dominujący, najlepszy);

 

warianty tekstu


āvṛttiṃ → pravṛttiṃ (do aktywności);
prayātā → prayāṃtā / prayatā (dający / uważni);
yānti → yāti (idzie);
bharata-rṣabha → puruṣa-rṣabha (o byku wśród ludzi);
 
 

Śāṃkara


prakṛtānāṃ yogināṃ praṇavāveśita-brahma-buddhīnāṃ kālāntara-mukti-bhājāṃ brahma-pratipattaya uttaro mārgo vaktavya iti yatra kāle ity ādi vivakṣitārtha-samarpaṇārtham ucyate, āvṛtti-mārgopanyāsaḥ itara-mārga-stuty-artham ucyate—

yatra kāle prayātā iti vyavahitena saṃbandhaḥ | yatra yasmin kāle tv anāvṛttim apunar-janma āvṛttiṃ tad-viparītāṃ caiva | yogina iti yoginaḥ karmiṇaś cocyante | karmiṇas tu guṇataḥ karma-yogena yoginām iti viśeṣaṇād yoginaḥ | yatra kāle prayātā mṛtā yogino’nāvṛttiṃ yānti, yatra kāle ca prayātāḥ āvṛttiṃ yānti, taṃ kālaṃ vakṣyāmi bharatarṣabha

 

Rāmānuja


komentarz wspólny przy wersecie BhG 8.24

 

Śrīdhara


tad evaṃ paramśvaropāsakās tat-padaṃ prāpya na nivartante | anye tv āvartanta ity uktam | tatra kena mārgeṇa gatā nāvartante | kena vā gatāś cāvartante | ity apekṣāyām āha yatreti | yatra yasmin kāle prayātā yogino 'nāvṛttiṃ yānti yasmiṃś ca kāle prayātā āvṛttiṃ yānti taṃ kālaṃ vakṣyāmīty anvayaḥ | atra ca raśmy-anusārī ataś cāyane 'pi dakṣiṇe iti sūcita-nyāyenottarāyaādi-kāla-viśeṣa-maraṇaṃ ca tv avivakṣitatvāt kāla-śabdena kālābhimāninībhir ātivāhikībhir devatābhiḥ prāpyo mārga upalakṣyate | ato 'yam arthaḥ yasmin kālābhimāni-devatopalakṣite mārge prayātā yogina upāsakāḥ karmiṇaś ca yathākramam anāvṛttim āvṛttiṃ ca yānti | taṃ kālābhimāni-devatopalakṣitaṃ mārgaṃ kathayiṣyāmīti | agni-jyotiṣoḥ kālābhimānitvābhāve 'pi bhūyasām aharādi-śabdoktānāṃ kālābhimānitvāt tat-sāhacaryād āmra-vanam ity ādivat kāla-śabdenopalakṣaṇam aviruddham

 

Madhusūdana


saguṇa-brahmopāsakās tat-padaṃ prāpya na nivartante kintu krameṇa mucyante | tatra tal-loka-bhogāt prāg-anutpanna-samyag-darśanānāṃ tesāṃ mārgāpekṣā vidyate na tu samyag-darśinām iva tad-anapekṣety upāsakānāṃ tal-loka-prāptaye deva-yāna-mārga upadiśyate | pitṛ-yāna-mārgopanyāsas tu tasya stutaye yatreti |

prāṇotkramaṇānantaraṃ yatra yasmin kāle kālābhimāni-devatopalakṣite mārge prayātā yogino dhyāyinaḥ karmiṇaś cānāvṛttim āvṛttiṃ ca yānti | deva-yāne pathi prayātāś ca karmiṇa āvṛttiṃ yānti | yadyapi deva-yāne 'pi pathi prayātāḥ punar āvartante ity uktaṃ ābrahma-bhuvanā lokāḥ punar āvartinaḥ ity atra, tathāpi pitṛ-yāne pathi gatā āvartanta eva na ke 'pi tatra krama-mukti-bhājaḥ | deva-yāne pathi gatās tu yadyapi kecid āvartante pratīkopāsakās taḍil-loka-paryantaṃ gatā hiraṇyagarbha-paryantam amānava-puruṣa-nītā api pañcāgni-vidyādy-upāsakā atat-kratavo bhogānte nivartanta eva tathāpi daharādy-upāsakāḥ krameṇa mucyante | bhogānta iti na sarva evāvartante | ataeva pitṛ-yānaḥ panthā niyamenāvṛtti-phalatvān nikṛṣṭaḥ | ayaṃ tu deva-yānaḥ panthā anāvṛtti-phalatvād atipraśasta iti stutir upapadyate keṣāṃcid āvṛttāv apy anāvṛtti-phalatvasyānapāyāt |

taṃ deva-yānaṃ pitṛ-yānaṃ ca kālaṃ kālābhimāni-devatopalakṣitaṃ mārgaṃ vakṣyāmi | he bharatarṣabha ! atra kāla-śabdasya mukhyārthatve 'gnir-jyotir-dhūma-śabdānām upapattir gati-sṛti-śabdayoś ceti tad-anurodhenaikasmin kāla-pada eva lakṣaṇāśritā kālābhimāni-devatānāṃ mārga-dvaye 'pi bāhulyāt | agni-dhūmayos tad-itarayoḥ sator api agnihotra-śabdavad eka-deśenāpy upalakṣaṇaṃ kāla-śabdena | anyathā prātar agni-devatāyā abhāvāt tat-prakhyaṃ cānya-śāstram (ṃī.da 1.4.4) ity anena tasya nāma-dheyatayā na syāt | āmra-vanam iti ca laukiko dṛṣṭāntaḥ

 

Viśvanātha


nanu yaṃ prāpya na nivartante tad dhāma paramaṃ mama iti tva-uktyā tvad-bhaktās tvāṃ prāptā na punar āvartanta ity uktam | na tatra tva-prāntau kaścin mārga-niyama ity uktaḥ |tvad-bhaktānāṃ ca guṇātītatvāt tan-mārgo 'pi guṇātīta eva avasīyate, na tu sāttviko 'rcir-ādiḥ | yas tu mārgo yogino jñāninaḥ karmiṇaś cāsti tam ahaṃ jijñāse ity apekṣāyām āha yatreti | prāṇotkramaṇānantaraṃ tatra kālopalakṣite mārge prayātā anāvṛttim āvṛttiṃ ca yānti taṃ kālaṃ mārgaṃ vakṣya ity anvayaḥ

 

Baladeva


sva-bhaktānām āvṛttiḥ sva-vimukhānāṃ tv āvṛttir uktā | sā sā ca kena pathā gatānāṃ bhaved ity apekṣāyām āha yatreti | yogino bhaktāḥ kāmya-karmiṇaś ca | atra kāla-śabdena kālābhimānino devatoktāḥ | agni-dhūmayoḥ kālatvābhāvāt kāla-śabdenoktis tu bhūyasā mahad-ādi-śabdānāṃ rātry-ādi-śabdānāṃ ca kāla-vācitvāt tathā cārcir-ādibhir dhūmādibhiś ca devaiḥ pālitaḥ panthāḥ kāla-śabdenokto bodhyaḥ

 
 

Michalski


A teraz wyjawię ci czas, kiedy joginowie, gdy umrą, nie wrócą i kiedy wrócą, Bharato-byku!

 

Olszewski


I jeszcze ci oznajmię, synu Bharaty, w jakich razach ci, którzy uprawiają Jedność mistyczną, odchodzą, by nie wrócić więcej, lub żeby powrócić jeszcze.

 

Dynowska


Powiem ci teraz, o Bharatów książę, jaki jest czas, w który odchodząc Jogi nie wraca na ziemię, a w jaki umierając powraca tu jeszcze.

 

Sachse


A teraz powiem ci, o najlepszy z Bharatów,
kiedy joginowie idą po śmierci tam,
skąd nie ma powrotu,
a kiedy tam, skąd się wraca [do życia na ziemi].

 

Kudelska


Kiedy jogin opuszcza swe ciało bezpowrotnie, a kiedy swe ciało porzucając powraca tu znowu,
To teraz tobie, o najlepszy z Bharatów, objaśnię.

 

Rucińska


A teraz o czasie powiem, w jakim odchodzą jogini
Powrotnie i bezpowrotnie, o Byku z rodu Bharaty!

 

Szuwalska


Wyjaśnię teraz, kiedy jogin nie powraca,
A kiedy znów się rodzi, potomku Bharaty.
 
 

Both comments and pings are currently closed.