BhG 8.3

śrī-bhagavān uvāca
akṣaraṃ brahma paramaṃ sva-bhāvo dhy-ātmam ucyate
bhūta-bhāvodbhava-karo visargaḥ karma-saṃjñitaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.

analiza syntaktyczna


śrī-bhagavān (chwalebny Pan) uvāca (rzekł):
paramam (najwyższe) akṣaram (niezniszczalne) brahma [ucyate] (jest nazywane brahmanem),
sva-bhāvaḥ (własna natura) adhy-ātmam (rządcą jaźni) ucyate (jest zwane),
bhūta-bhāvodbhava-karaḥ (twórca istnienia i powstania istot) visargaḥ (emanacja) karma-saṃjñitaḥ (nazywana czynem).

 

tłumaczenie polskie


Chwalebny Pan rzekł:
To, co niezniszczalne i najwyższe, to brahman,
własna natura nazywana jest rządcą jaźni,
emanacja, która jest przyczyną istnienia i powstania istot, nazywana jest czynem.

 

analiza gramatyczna

śrī-bhagavān śrī-bhagavant 1i.1 m. ; TP : śriyā yukto bhagavān itiPan połączony z majestatem (od: śrī – blask, majestat, fortuna; bhaj – dzielić, dostarczać, radować się, oddawać cześć, bhaga – dział, udział, pomyślność, majątek; -mant / -vant – sufiks oznaczający posiadacza, bhagavant – posiadacz fortuny);
uvāca vac (mówić) Perf. P 1c.1 powiedział;
akṣaram a-kṣara 1i.1 n. niezniszczalny, głoska (od: kṣar – zmniejszać się, znikać, kṣara – zniszczalny, ginący);
brahma brahman 1i.1 n. duch, Weda (od: bṛh – zwiększać);
paramam parama 1i.1 n. najdoskonalsze, najlepsze (stopień najwyższy od: para – daleki, odległy, poza, wcześniejszy, późniejszy, starożytny, ostateczny);
sva-bhāvaḥ sva-bhāva 1i.1 m. ; TP : svasya bhāvawłasna natura, naturalna rzeczy (od: sva – własny, swój; bhāva – byty, stany, natury);
adhy-ātmam adhi-ātma 1i.1 n. rządca jaźni, Nadjaźń, Najwyższa jaźń (adhi – ponad; ātman – jaźń);
ucyate vac (mówić) Praes. pass. 1c.1 mówi się o nim, jest nazywany;
bhūta-bhāvodbhava-karaḥ bhūta-bhāva-udbhava-kara 1i.1 m. ; DV / TP : bhūtānāṃ bhāvam udbhavaṃ ca kara iti – twórca istnienia i wyłonienia się istot (od: bhū – być, PP bhūta – będący, prawdziwy, świat, istoty, byty; bhū – być, bhāva – bycie, istnienie, charakter, uczucie; ud-bhū – powstawać, wyłaniać się, udbhava – wyłonienie się, powstanie; kṛ – robić, kara – twórca, sprawca);
visargaḥ vi-sarga 1i.1 m. emanacja, stworzenie (od: vi-sṛj – wypuszczać, emitować);
karma-saṃjñitaḥ karma-saṃjñita 1i.1 m. nazwane czynem (od: kṛ – robić, karman – czyn, działanie i jego skutki; sam-jñā – być jednej opinii, rozumieć, caus. PP saṃjñita – uczynione znanym, zakomunikowane, nazywane);

 

warianty tekstu


brahma paramaṃ paramaṃ brahma (najwyższy brahman);
dhy-ātmam dhy-ātma (rządca jaźni);
karma-saṃjñitaḥ → karma-saṃjñitam / karma-saṃjñakaḥ (nazywane czynem);
 
 

Śāṃkara


eṣāṃ praśnānāṃ yathā-kramaṃ nirṇayāya śrī-bhagavān uvāca—

akṣaraṃ na kṣaratīty akṣaraṃ para ātmā, etasya vākṣarasya praśāsane gārgi [bhāvātmauttaṃ 3.8.9] iti śruteḥ | oṃkārasya ca om ity ekākṣaraṃ brahma [gītā 8.13] iti pareṇa viśeṣaṇād agrahaṇam | paramam iti ca niratiśaye brahmaṇy akṣare upapannataraṃ viśeṣaṇam | tasyaiva parasya brahmaṇaḥ pratidehaṃ pratyag-ātma-bhāvaḥ svabhāvaḥ | svo bhāvaḥ svabhāvo’dhyātmam ucyate | ātmānaṃ deham adhikṛtya pratyag-ātmatayā pravṛttaṃ paramārtha-brahmāvasānaṃ vastu svabhāvo’dhyātmam ucyate’dhyātma-śabdenābhidhīyate | bhūta-bhāvodbhava-karo bhūtānāṃ bhāvo bhūta-bhāvas tasya udbhavo bhūta-bhāvodbhavas taṃ karotīti bhūta-bhāvodbhava-karaḥ, bhūta-vastūtpatti-kara ity arthaḥ | visargo visarjanaṃ devatoddeśena caru-puroḍāśāder dravyasya parityāgaḥ | sa eṣa visarga-lakṣaṇo yajñaḥ karma-saṃjñitaḥ karma-śabdita ity etat | etasmāt hi bīja-bhūtād vṛṣṭyaādi-krameṇa sthāvara-jaṅgamāni bhūtāny udbhavanti

 

Rāmānuja


tadbrahmeti nirdiṣṭaṃ paramam akṣaraṃ na kṣaratīty akṣaram, kṣetrajñasamaṣṭirūpam / tathā ca śrutiḥ, „avyaktam akṣare līyate akṣaraṃ tamasi līyate” ityādikā / paramam akṣaraṃ prakṛtivinirmuktam ātmasvarūpam / svabhāvo ‚dhyātmam ucyate / svabhāvaḥ prakṛtiḥ / anātmabhūtam, ātmani saṃbadhyamānaṃ bhūtasūkṣmatadvāsanādikaṃ pañcāgnividyāyāṃ jñātavyatayoditam / tadubhayaṃ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam / bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ / bhūtabhāvaḥ manuṣyādibhāvaḥ; tadudbhavakaro yo visargaḥ, „pañcamyām āhutāv āpaḥ puruṣavacaso bhavanti” iti śrutisiddho yoṣitsaṃbandhajaḥ, sa karmasaṃjñitaḥ / tac cākhilaṃ sānubandham udvejanīyatayā, pariharaṇīyatayā ca mumukṣubhir jñātavyam / pariharaṇīyatayā cānantaram eva vakṣyate, „yad icchanto brahmacaryaṃ caranti” iti

 

Śrīdhara


praśna-krameṇaivottaraṃ śrī-bhagavān uvāca akṣaram iti tribhiḥ | na kṣarati na calatīty akṣaram | nanu jīvo ‚py akṣaraḥ | paramaṃ yad akṣaraṃ jagato mūla-kāraṇaṃ tad braham | etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadantīti śruteḥ | svasyaiva brahmaṇa evāṃśatayā jīva-rūpeṇa bhavanaṃ svabhāvaḥ | sa evātmānaṃ deham adhikṛtya bhoktṛtvena vartamāno ‚dhyātma-śabdenocyate ity arthaḥ | bhūtānāṃ jarāyujādīnāṃ bhāva utpattiḥ | udbhavaś ca utkṛṣṭatvena bhavanam udbhavaḥ |

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate |
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajā ||

iti krameṇa vṛddhiḥ | tau bhūta-bhāvodbhavau karoti yo visargo devatoddeśena dravya-tyāga-rūpo yajñaḥ | sarva-karmaṇām upalakṣaṇam etat sa ca karma-śabda-vācyaḥ

 

Madhusūdana


evaṃ saptānāṃ praśnānāṃ krameṇottaraṃ tribhiḥ ślokaiḥ | praśna-krameṇa hi nirṇaye praṣṭur abhīṣṭa-siddhir anāyāsena syādity abhiprāyavān bhagavān atra śloke praśna-trayaṃ krameṇa nirdhāritavān | evaṃ dvitīya-śloke ‚pi praśna-trayaṃ tṛtīya-śloke tv ekam iti vibhāgaḥ | nirupādhikam eva brahmātra vivakṣitaṃ brahma-śabdena na tu sopādhikam iti prathama-praśnasyottaram āha – akṣaraṃ na kṣaratīty avināśi aśnute vā sarvam iti sarva-vyāpakam | etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇu ity ādy upakramya etasya vā akṣarasya praśāsane gārgi sūryā-candramasau vidhṛtau tiṣṭhataḥ nānyad ato ‚sti draṣṭṛ śrutir ityādi madhye parāmṛśya etasmin tu khalv akṣarae gārgy ākāśa otaś ca protaś ca ity upasaṃhṛtaṃ śrutyā | sarvopādhi-śūnyaṃ sarvasya praśāsitṛ, avyākṛtākāśāntasya kṛtsnasya prapañcasya dhārayitṛ | asmiṃś ca śarīrendriya-saṃghāte vijñātṛ | nirupādhikaṃ caitanyaṃ tad iha brahmeti vivakṣitam | etad eva vivṛṇoti paramam iti | paramaṃ sva-prakāśa-paramānanda-rūpaṃ praśāsanasya kṛtsna-jaḍa-varga-dhāraṇasya ca liṅgasya tatraivopapatteḥ | akṣaram ambarānta-dhṛteḥ (Vs 1.3.10) iti nyāyāt |

na tv ihākṣara-śabdasya varṇa-mātre rūḍhatvāc chruti-liṅgādhikaraṇa-nyāya-mūlakena rūḍhir yogam apaharati iti nyāyena rathakāra-śabdena jāti-viśeṣavat-praṇavākhyam akṣaram eva grāhyaṃ tatrokta-liṅga-sambhavāt | om ity ekākṣaraṃ brahmeti ca pareṇa viśeṣaṇāt ānaarthakya-pratihatānāṃ viparītaṃ balābalam iti nyāyāt | varṣāsu rathakāra ādadhīta ity atra tu jāti-viśeṣe nāsty asambhava iti viśeṣaḥ | ananyathā-siddhena tu liṅgena śruter bādhaḥ ākāśas tal-liṅgāt ity ādau vivṛtaḥ | etāvāṃs tv iha viśeṣaḥ | ananyathā-siddhena liṅgena śruter bādhe yatra yogaḥ sambhavati tatra sa eva gṛhyate mukhyatvāt | yathājyaiḥ stuvate pṛṣṭaiḥ stuvata ity ādau | yathā cātraivākṣara-śabde | yatra tu yogo ‚pi na sambhavati tatra gauṇī vṛttir yathākāśa-prāṇādi-śabdeṣu | ākāśa-śabdasyāpi brahmaṇi ā samantāt kāśata iti yogaḥ sambhavatīti cet | sa eva gṛhyatām iti pañcapādīkṛtaḥ | tathā ca parāmarṣaṃ sūtraṃ prasiddheś ca (Vs 1.3.17) iti | kṛtam atra vistareṇa |

tad evaṃ kiṃ tad brahmeti nirṇītam | adhunā kim adhyātmam iti nirṇīyate | yad akṣaraṃ brahmety uktaṃ tasyaiva svabhāvaḥ svo bhāvaḥ svarūpaṃ pratyak-caitanyaṃ na tu svasya bhāva iti ṣaṣṭhī-samāsaḥ | lakṣaṇāprasaṅgāt, ṣaṣṭhī-tatpuruṣa-bādhena karma-dhāraya-parigrahasya śruta-padārthānvayena viṣāda-sthapaty-adhikaraṇa-siddhatvāt | tasmān na brahmaṇaḥ saṃbandhi kintu brahma-svarūpam eva | ātmānaṃ deham adhikṛtya bhoktṛtayā vartamānam adhyātmam ucyate ‚dhyātma-śabdenābhidhīyate na karaṇa-grāma ity arthaḥ |

yāga-dāna-homātmakaṃ vaidikaṃ karmaivātra karma-śabdena vivikṣitam iti tṛtīya-praśnottaram āha bhūtānāṃ bhavana-dharmakāṇāṃ sarveṣāṃ sthāvara-jaṅgamānāṃ bhāvam utpattim udbhavaṃ vṛddhiṃ ca karoti yo visargas tyāgasta-tac-chāstra-vihito yāga-dāna-homātmakaḥ sa iha karma-saṃjñitaḥ | karma-śabdenokta iti yāvat | tatra devatoddeśena dravya-tyāgo yāga uttiṣṭhad dhomo vaṣaṭ-kāra-prayogāntaḥ | sa evopaviṣṭa-homaḥ svāhā-kāra-prayogānta āsecana-paryanto homaḥ | para-svatvāpatti-paryantaḥ svatva-tyāgo dānam | sarvatra ca tyāgāṃśo ‚nugataḥ | tasya ca bhā̆ta-bhāvodbhava-karatvam-

agnau prāstāhutiḥ samyag ādityam upatiṣṭhate |
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ || iti smṛteḥ |

te vā ete āhutī hute utkrāmataḥ ity ādi śruteś ca

 

Viśvanātha


uttaram āha akṣaram iti | na kṣaratīti akṣaraṃ nityaṃ yat paramaṃ tad brahma– etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadantīti śruteḥ | svabhāvaḥ svātmānaṃ dehādhyāsa-vaśād bhāvayati janayatīti svabhāvaḥ jīvaḥ | yad vā svaṃ bhāvayati paramātmānaṃ prāpayatīti svabhāvaḥ śuddha-jīvo ‚dhyātmam ucyate | adhyātma-śabda-vācya ity arthaḥ | bhūtair eva bhāvānāṃ manuṣyādi-dehānām udbhavaṃ karotīti sa visargo jīvasya saṃsāraḥ karma-janyatvāt karma-saṃjñaḥ | karma-śabdena jīvasya saṃsāra ucyata ity arthaḥ

 

Baladeva


evaṃ pṛṣṭo bhagavān krameṇa saptānām uttaram āha akṣaram iti | na kṣaratīti nirkter akṣaraṃ yat paramaṃ dehādi-viviktaṃ jīvātma-caitanyaṃ tan mayā brahmety ucyate | tasyākṣara-śabdatvaṃ brahma-śabdatvaṃ ca-avyaktam akṣare līyate ‚kṣaraṃ tamasi līyate tama ekībhavati parasminn iti vijñānaṃ brahma ced veda iti śruteḥ |

svabhāva iti | svasya jīvātmanaḥ sambandhī yo bhāvo bhūta-sūkṣma-tad-vāsanā-lakṣaṇa-padārthaḥ | pañcāgni-vidyāyāṃ paṭhitas tad-ātmani saṃbadhyamānatvān mayādhyātmam ucyate |

bhūteti teṣāṃ sūkṣmāṇāṃ bhūtānāṃ sthūlais taiḥ saṃpṛktānāṃ bhāvo manuṣyādi-lakṣaṇas tad-udbhava-karas tad-utpādako yo visargaḥ sa karma saṃjñitaḥ | jyotiṣṭomādi-karmaṇā svargam āsādya tasmin deva-dehena tat-karmopabhujya-bhāṇḍa-saṃkrānta-ghṛta-śeṣavad-bhogorvarito yaḥ karma-śeṣo bhuvi manuṣyādi-deha-lābhāya visṛṣṭas tan mayā karmocyate | chāndogye dyu-parjanya-pṛthivī-puruṣa-yoṣitsu pañcasv agniṣu śraddhā-soma-vṛṣṭy-anna-retāṃsi kramāt pañcāhutayaḥ paṭhyante | tatrāyam arthaḥ – vaidiko jīva iha loke ‚smayāni dadhy-ādīni śraddhayā juhoti | tā dadhy-ādimayyaḥ pañcīkṛtatvāt pañca-bhūta-rūpā āpaḥ śraddhayā hutatvāt śraddhākhyāhuti-svarūpeṇa tasmin jīve saṃbaddhās tiṣṭhanti | atha tasmin mṛte tad-indriyādhiṣṭhātāro devās tā dyulokāgnau juhvati | tadvantaṃ jīvaṃ divaṃ nayantīty arthaḥ | hutāstāḥ soma-rājākhya-divya-dehatayā pariṇamante tena dehena sa tatra karma-phalāni bhuṅkte | tad-bhogāvasāne ‚smayo jīvavān dehais tair devaiḥ parjanyāgnau huto vṛṣṭir bhavati | vṛṣṭi-bhūtās tāḥ sajīvāḥ pṛthivy-agnau tair hutā brīhy-ādy-anna-bhāvaṃ labhante | anna-bhūtāḥ sajīvās tāḥ puruṣāgnau hutā reto-bhāvaṃ bhajante | reto-bhūtāḥ sa-jīvās tā yoṣid-agnau tair hutā garbhātmanā sthitā manuṣya-bhāvaṃ prayāntīti tad-bhāva-hetur anuśaya-śabda-vācyaḥ karma-śeṣaḥ karmeti | evam evoktaṃ sūtrakṛtā tad-antara-pratipattau ity ādibhiḥ

 
 

Michalski


Wzniosły rzekł:
Brahman jest najwyższem Nieprzemijającem, istotą jego jest najwyższa Dusza, – Czynem jest działalność tworząca, która powoduje powstanie i rozwój istot.

 

Olszewski


Błogosławiony.
Nazywam Bogiem pierwiastek nieoznaczony najwyższy i niepodzielny; Duszą najwyższą – substancyę wewnętrzną; Czynem – emanacyę, która powołuje stworzenia do egzystencyi materyalnej;

 

Dynowska


Pan rzecze:
Pra-odwieczny Niezmienny – to Brahman; Jego istotnej natury treść – to Ducha najczystszy rdzeń; najpierwszy ruch twórczy, z którego byt wszelki powstaje – pra-działaniem się zowie.

 

Sachse


Czcigodny rzekł:
Brahman jest tym, co najwyższe i nieprzemijalne.
Najgłębszą istotę [każdego] zwie się atmanem.
Natomiast siła,
która powołuje wszelkie stworzenia do życia,
uznawana jest za czyn.

 

Kudelska


Czcigodny pan rzecze:
Niezmienny jest brahman i wyższy ponad wszystko, nazywany jest:
„Ten który istnieje sam przez się” i najwyższym duchem;
Czynem jest nazywana przyczyna stwórcza, która wszelki byt do życia powołuje.

 

Rucińska


Rzekł Pan:
Trwałe, najwyższe – to Brahman. Natura jego – to dusza.
Dar, życie i wzrost dający istotom, czynem jest zwany.

 

Szuwalska


Działanie, co powstania życia jest przyczyną
Oraz życia rozwoju, nazywa się czynem.
Najwyższą egzystencją jest wszelkiej natury
Zmienność i przemijanie,
 
 

Both comments and pings are currently closed.